Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थ १२७
रणयेोरपि । गोदन्तो हरिताले स्यात्सन्नद्धेदेशिते विचारापोप तिः शङ्करे पण्डे नृपतौ चिदशाधिपे ॥ सहस्त्रादिरसाविि दग्पभास्करौ ॥२६१|| जयंता वैदिगिरिशोजयत्यु भारतका जी त्यांसिंहपुत्र्याञ्चजगतीकंद सिमित २६२॥ जनमेजनेलो के जामानादुहितुः पत्तौ सूर्याव नै वल्लभेचजीमूतावास ॥ २६३ ॥ घोष केंद्रीभूतिको जीवनीशमिवन्दयोः जीवन्याञ्चग डूच्या ञ्चजीवातु जीवनौषधे ॥२६॥ जीवितापिजूभितंतु विचार तेषु वृद्धयो । जुम्भायां स्फुरितेचापि त्वरितं वेगत तो॥२६५ गगणिते देशेत्रित्तोकामुक रित्रयोः ॥ घुघुयामघत्पतातण स्वकार्नु केरपि ॥ २६६ ॥ देशितोनर्मितेट टेस्त्रवती चन्द्रवत्यपि ॥ नद्यामोषधिभेदेन द्विजातिर्ब्राह्मणेंडजे ॥२६॥ दुज्जी तंव्यसना सम्यग्जातयोर थदुर्गतिः॥नर केनिः स्वतायाचष्टतः स्यादुदाह तौ॥२६॥ शास्त्रेभ्थ निकृतं विप्रलब्धेविप्रकृतेऽधमेोनिरस्तैः प्रेषि नारेसरप के त्वरिते । दिते ॥ २६९ ॥ निष्ठ्यतेप्रति हते चनिमि तुलक्ष्मणोः॥निवातोबात रहितेदृढसन्नहिभाश्रये ॥ रुणानि कामुक्त निर्मोक भुजंगेनिः परिग्रहे॥ निशांत-सदनेशा ते प्रभातेः प्यथनिर्वृतिः ॥ २७१॥ मोक्षे भृत्यो म रखे सौ स्थे निकृतिः शठशाका यो भने भिभवेसे पेनिर्ऋतिर्निरुपद्रवे॥ २७२॥ अलक्ष्या दिकूपतौ चापि नियती दैव संयमै ॥ प्रभूतमुते ज्येप्रसूतंजा तपुष्प योः ॥ २७३ ॥ प्रतीतः सारदेप्राज्ञे प्रस्थितज्ञातदृष्टयः ॥ मह स्तं विस्तृते पणे पलितंपंकतापयोः॥ २७४ ॥ केशे केशया पण्डितः सिल्ह धीमतोः प्रणीत उपसम्पन्नेव वैश्वेिते ॥२७५॥ संस्कृताग्नौ पर्याप्तेनशक्ते तृप्तेनिवारणे येथे प्रत्त्व इंजि लौवे गि विनीत योः ॥ २७६॥ तते चप्रसृताधाप्रमीतस्त्रोि मृतीपर्यतंतु हते श्रस्ते प्रयातः सौप्तिके भृगौ॥ २७७॥ पर्वतो गिरि देवयःपक्षतिः प्रति पनि थौ ॥ पक्षमूले प्रस्तुतिः स्यादपत्ये प्रसवे पिच ॥ २७ ॥ पद्धतिः पथि पंडौ च प्रकृति यौनि शिल्पिनेोः ॥ पैौरामा

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228