Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 164
________________ हेमचंद्रनानार्था२ का-२ रिण्युपयुक्तरेऽपिच॥५७३॥शेषानिर्माल्यदानेस्याच्छोषःशोर पणयक्ष्मणोः। द्विस्वरषान्ताः॥अंसास्कन्धेविभागेस्याप्सिः रख ड्रेनदीभिदि।५७४॥अर्चि यूरवशिरवयोरदोत्रचपस्त्रया गस्त्यारेनस्यपद्येमंतावाशीहिनैषिणि॥५५॥ उरगस्यचदंष्ट्राया मुषसंध्यात्रभातयोः।। उरोक्षसिमुरव्यस्यादोजोदिीप्तिप्रकाशयोः ॥५७६॥अवष्टम्भेबलेषाततेजस्यौकन्तुसद्मनि॥ओकस्त्वाश्रय मात्रस्यालेसस्तैजसमानयोः॥५७७॥पानपात्रदैत्यभेदे लाश त्यायुधेसजिाबुहौविकलवाचिस्यागुत्मास्तम्बरालुन्जयोः॥ ॥५७८॥हारभेदेग्रंथिपणेगोसोबोलविभातयोः॥चासइक्षपति भेदोश्चन्द-पद्येच्छयो:श्रुतौ॥५७९॥ज्यायान्वृद्धप्रसस्थेचज्यो. तिबन्हि दिनेशयोः॥प्रकाशदिशिनक्षत्रेलपाकच्छादिकर्मणिम ५८०॥धर्मेलोकप्रभेदेचतपा-शिशिरमाघयोः॥तमौराहोगुणेया पेध्वान्तेनरोनवेवले॥५॥त्रासोभयमणिदोषेतेजस्विरेतर सोर्बलगनवनीतेअभावग्नीदासोधीवरभृत्ययोः॥५८२॥ रेषले दानपात्रेचदासीमीट्यपिचेदयापि॥धनुःशरासनेराशोधिपालने धनुईरे॥५३॥नभोज्योम्निनभाघाणेविसतन्तीपतर हे प्रात विश्रावणेमासाघोणाडारोईदारुणेः॥५४॥पयक्षीरेचनीरेचन सूरश्वाजनन्यपि।बर्हि कुशेग्नोभासस्तुभासिगृध्रशकुन्तयोः ॥५८५॥महस्तेजस्युत्सवचमिसिस्यिजमोदयोः।।शतयुष्या मधुर्योश्चमृत्सवासीतुमृतिका॥५६॥रसस्वादेजलेवीर्ये गारोंदौविषेष्वाबोलेरोगदेहधातौतितादीपारदेऽपिच॥५८७ रसातरसनापाठासल्लकीक्षितिकंगुषुपरहोगहारतेतत्वेरजोरेण परागयोः॥५॥स्त्रीपुष्पेगुणभेदेचरासक्रीडासुगोदुहाभाषा शृङ्गलकेवत्साउरस्तवर्षतर्णकाः॥५८९॥ वयस्तारुण्यबाल्या दौवगेवर्षस्ततेजसिणगूथेरुवसत्त्वग्नीदेवभेदनपेरुचि।। ५०॥योत्रे शुष्केवमुस्तादौरत्नेरध्ध्योषधेधनावपःशस्ताहती देहेन्यासोमुनिवपंचयोः॥५९॥ वासोवेश्मन्यवस्थानेवासा स्यादा

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228