Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 172
________________ हेमचंद्रनानार्थ१२० गरेंगेनिषंगस्तूणसंगयोः॥१२३॥निसर्ग:मर्गेस्वभावेनीलांगकमि जातिकभिंभराल्यांप्रसूतेचप्लवगःकपिभेकयोः॥१२४॥ असते पन्नगस्तुपयकाठेभुजंगम।परागश्चंदनेरेणौगिरौरन्यात्युपराग योः।।१२५॥ नानीयपुष्परजसो पतङ्ग सूर्यपक्षिणोः।पारदेशरभे शालोपत्रोंगरक्तचन्दने।।१२६॥भूर्जपदाकयोश्वापिप्रयागोजाजि शाकयो।यतेतीर्थविशेषेचप्रयोगस्तनिदर्शने॥१२७॥कर्मणिः चप्रयुक्तौचपियंगूराजसपेपिपल्यांफलिनीकग्वो पन्नागः। पादपान्तरे।।२८॥जातीफलेनरश्रेष्ठेभुजंगःसर्पषिद्धयोः।मातर इ.स्वपचोहस्तिमदोघोषवाययोः॥१२॥रकांगोभौमेरक्ताग कैपिल्लेविछमेऽपिचारतोगाजीवनिकायरियांग:कोकपक्षिणि१३० ॥रथांगच्चक्रवरांगयोनौशीर्षगुडत्वचि॥ कुन्जरेचविडंगस्तुस्याद भिज्ञकृमिघ्नयोः॥१३१॥ विसर्गोविसर्जनीयेव सित्यागदानयोः।। संभोगोभोगरतयोःशुंडायांसगंजले।।१३२॥सर्वगस्तविभौरुद्रे सारंगोविहांतरेचातकेचंचरीकेचतिपैगशवलेषच॥१३३॥॥ त्रिस्वरगान्ताः अमोघःसफले मौघापुनःपथ्याविडंगयोजन घस्याहतपापेमनोजेनिर्मलेपिच॥१३४॥ उल्लाघोनिपुणे चिनीरोगयोरपितकाचिपस्तमूषिकेस्याच्यात कुम्भेशमंक १५॥परिघोऽस्त्रयोगभेटेपरिघाते गले पिचापलियाकाचकल शेघदेप्राकारगोपुरे॥१३६॥प्रति घोरुप्रतिघातीमहाद्वैलावको उजेगमहामूल्ये यात्रिस्वरधान्ता वीचिस्तर नरकातरे१३७ कवचस्ततनत्राणे परहेनदिपादपेक्रकच करपत्रस्याहुन्थिला रन्यतरावपि॥१३॥कणीनिःपुष्पितलतागन्जयोःशकरेपिच॥ लिदितिजेकामेनाराचोलोहसायके॥१३॥जलेभेनाराच्येष नयामापंचोविप्रलंभने विस्तारसंचयेचापिमरीचि रुपणेधणी 1१०ऋषिभेदेचमारीचःककोलेयाजकहिपरिक्षोभेदेथाविस्व स्चाता: ण्डजस्याच्छारले होरखगेकष।१४॥अण्डजातुमृगीना भावगजोमनाथेसते॥मदेकेशेसन्दरेचकंबोजोनीवदन्त ।१४२॥

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228