Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 166
________________ हेमचंद्रनानार्थ११४ को सातलारव्योषधेऽपिच॥४॥ नाट्योतीज्येष्वभगिनीअन्तिकाओ : च्यतेऽपिसा।अलौनपेश्वेतार्केरोगोन्मादितथुन्यपि॥५॥अवि . कोमापाण्डमात्रोदेवताभितिमातरि अधिकातुकैतवेस्यात्सर्षपीर सिद्धयोरपि।अिनिकातितिडीकामोद्दारचा रिकासुचाआलोको दर्शनंवन्दिभाषणोद्योतयोरपि॥७॥ आनक परहेभेोध्वनन्मेष मृदयोः॥आतंकोसजिशकायासंतापेमुरजध्वनौ॥८॥आन्हि कंस्यात्पनरहनिर्वत्यैनित्यकर्मणिभोजनग्रन्थभागेचाढक प्रस्थ चतुष्टये॥आढकीतुषरीष्वाकु कटुतुल्यानपान्तरे।उलूक स्या तुकाकाराविन्द्रेभारतयाधिनि॥१०॥उष्ट्रिकामझांडभेदेकरभस्यच योषिति॥ उदकस्तूतरकालफलेमदनकंटके॥११॥ उष्णको धर्मज द्युकातरयोहार्मका पुनः उत्कण्ठायाभूगनादेवस्त्रभड़ेंगुली यके१२वीच्योचकनकहेनिकनकोनागकेसरे॥धतूरेचपके र कांचनारकिंशुकयोरपि।।१३॥करकोदाडिमेपक्षिभेदेकरेकमण्ड लोगलबाकरज्जयोर्वर्षोपलेचकदुककदु॥१४॥ कटुरोहिणीव्यो षयोश्चकंचुकश्योलवस्त्रयोः।वपकगृहीताबसनेवारवार पा॥१५॥ निकिकटकस्त्वदिनितम्बबाभूषणेासेनायाराज धान्याचक्रमकोभद्रमुस्लकेशगूवाकेपटिकालेधेकण्टकासुन्द्र वैरिणिविणौटुमा रोमाञ्चेकलको झापादयोः॥१७॥ कालाय समले चापिकर्णिकाकर्णभूषणेवीनकोशेसरोजस्यकरमध्या अलावपि॥१८॥कुहिन्यांहस्तिहस्ताग्रेकणिकासूक्ष्मवस्तुनि। निमन्येकामुकास्तु काम्पशो कातिमुक्तकाः॥१९॥कारकंकर्तक औद्योकारिका यातनानटी।कृतिविवरणश्लोकोनापितादिककर्म च॥२०॥कारककलरेकोकेपीतमुण्डेयकामकः॥ वंशेकार्मुकमिष्ठा काठेसारकोरस२१॥कोरकेपट्यादिपाशेकालिकायोगिनीभिदि ॥स्वर्णादिदोषेमेघाल्यांसुरागौर्यो वाम्बुदे।।२२॥क्रमदेयवस्तुमूल्ये कार्यरश्चिकपत्रयोः॥रोमाल्पांधूसरीकांस्योकाकीपोलशारतर योः॥ २३॥किम्पाकोरसभिद्यकीरकोनिष्टुरेलमौकीचकोक्षनि

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228