Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचद्रनानार्थ १०७ कर कालःपुनःकृष्णवर्णमहाकालझतान्तयोः॥मरणानेहसो कालीर कालिकाक्षीरकीटयोः॥४७॥मातृभेदोमयोर्नव्यमेघौघपरिवाट्यो
कालाकृष्णात्रिसन्नील्योर्जिग्याकीलोऽनितेजसि॥४९॥कफोर णिस्तम्भयोःशडौकीलारवहत्तावपि कुलकुल्यगणेदेहेजनपदे रन्वयेऽपिच॥४ाकूलेनटेसैन्यपृष्ठेतडॉगस्तूपयोरपिाकोलोभे लकउत्सङ्गे डू-पाल्याच्चित्रकेकिरो॥४॥कोलन्तुबदरेकोला पिप्पल्याचय॑भेषगरवलकल्केभुविस्थानेक्रूरेकर्णजपेऽधमे ॥४२॥खल्लोनिम्नेवस्त्रभेदेचर्माचातकपक्षिणोःखलीवुहस्तपा दावमश्नाव्हयरुज्यपिागलःकण्ठेसज्जरसेगोलस्स्यात्सर्व वालोगोलापात्रान्जनेगोदाव•सरल्यामलिज्जामण्ड लेचकुनस्यांचबालक्रीडनकाष्ठकोचिल्लखगेसचुल्लवपिल्लवत किन्नलोचने॥४८॥किन्नादिणचुल्लीतूनेचेलेंगर्हितवस्त्रयोः॥ चौलाकूर्पासकेदेशेचोलकर्मणिमुण्डन॥४८॥छलेछास्वलि तयोछल्लीसन्तानवीरुयोः॥वल्कलेपुष्पभेदेचजलंगोकललेजड़े ॥४८॥हीवेरेम्बुनिजालन्तुगवाक्षेसारकेगणे दम्भानामययोजी लोनीपेजालीपटोलिका॥४८॥मलापुत्र्यामातपोर्मोमिल्लीतूर्त नाशके॥वातपरुचोवीनिलंज्याघातवारणे॥४८सातलेश्पे देतालद्रौस्वभावाधारयोःत्सरौतल्लोजलाधारभेदेतलीतुवरुणस्त्रि योग४००॥ तालःकालक्रियामानेहस्तमानभेट्योः। करास्फोटेकर तले हरितालेत्सरावपि॥४९१॥तुलामानेपलशतेसादश्येराशिभांड योः॥गृहाणादारुबन्धायपीठ्यांतूलन्तुरवेपिचौ॥४२॥ब्रह्माकुर प्रयथलेशस्त्रीलदेईपर्णयोः।उत्सेधववस्तुनिचनलोराज्ञिकपी नडे॥४ापितदैवेन लन्तुस्यात्पदयनलीमनःशिलानालंकाण्डम. णालेचनालीशाकेकलम्बक॥४९४ानीलवर्णेमणौशैलेनिधिवान रभेदयोः।। नीलोषध्यांलाज्छनेचपलमुन्मानमांसयोः॥४९५थपल्लि स्तुग्रामकेकड्यांपालिकाश्रिपंक्तियाजातश्मश्रुस्त्रियांप्रान्तेसेतोक ल्पितभोजन।४९६॥प्रशंसाकर्णलतयोरुत्संगेप्रस्थचिन्हयो-पीलु

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228