Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचंद्रनानार्थ १०४ को शागडे चारोबन्धावसर्प यो:।४१७ गतौपियालवृक्षेचचित्रवेतिल के इलाआलेलोकरेचित्रालासुपर्णासुभद्रयोः॥१८॥गोड़वास सदिया औरणभेदयो चीरवाससिचूडायोगोस्तनेसीसपत्रके।। ३५११९ किल्लाटिकामिल्योशुक्रवाने मुवेतसे रिसा चुकी चारी रोमासाद्रिभेट्योः॥४२॥ चैत्रमृतकचैत्येचत्तौरोदस्यसुग न्धमा स्थानातपात्रामधुरिकौषधौ॥४२१॥धान्याकेचशि लोप्रचछिदविनर बतागदोघेजारस्तूपपतौजार्योषधीभिदि।। १९७२३१ जोरजामान उचटारोल-तुरडयोः तन्नसिद्धान्तेराष्ट्र
चार न्यासः॥४२॥ अगदेबारीतन्तुबानेपरिच्छदा विशावान्तरेशा करणेल्यर्थमाधके॥४२॥ इतिकर्तव्यतातत्त्वोन श्रीस्याउल्लकीगुग।अमृतासाचनाड्यांचसिरायांवपुषोऽपिच४२५ तरिर्दशायावेडागावस्वादीनांचपेट के तन्द्रीनिराधमालाचतारोनिर भलमाक्तिके॥४२६॥ मुना सुद्धाबुचनादेनक्षत्रनेत्रमध्ययोः ताररु प्येताराबुद्धदेव्यांसुरगुरुखियो।४२७॥ मुग्रीउपन्योतानन्तुषुल्चे शुल्बनिभपिशानीगंकर ष्णात्यर्थेषुतीबातुकदुरोहिणी॥४२॥ गपडदुर्वासुरीतीरोबढ़े तीरपुनस्तदेतोत्रवेणुके प्रतोदेदर स्याइ यगतयोः॥४२९॥ तुकन्ट्रेट्स्त्र खरोद स्लौरवःसुतौगारंनिर्ग मेऽभ्युपायेधस्कूर्माधिपगिरी॥३०॥ कासवले थधरामेदोभूमि जरायषु॥धारोजलपरासारवर्षणेस्याहणे पिच॥४३१॥धारोकष जायग्रेसैन्यावाजिनोगती॥जलारिपातेसन्तत्यांधात्रीभुन्युपमा तरि॥४३॥आमलक्यांजनन्यांचधीरोजेधैर्ग्यसंयुतावरेधीरन्तु घसणेनरोमर्यजनेच्यते॥४३३॥ नरन्तुरामकरेनक्रनासान दारुणोः नकोयाहिनी घन्तुवलीकजननेमिषु॥४३॥चन्द्रेचरेव तीभेचनेत्रवस्त्रेमयोगुणामूलाक्षिनेतषुपरोदान्यश्रेयशत्रुषु।। ॥४३॥परन्तु केवलेपत्रेयानं पक्षश्छलरीपरिप्रान्तेपरतोपा रीपुरपरागयोः॥४३६॥पाव्यांकारिकायाञ्चपादबंधेचहस्तिना। पात्रन्तकलयोर्मध्येपर्णेन पतिमन्त्रिणि॥४३॥योग्यभाजनपोर्ट

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228