________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हरीतक्यादिनिघंटे अथ हिजल(समुद्रफल)नामगुणा.: इजलो हिजलश्चापि निचुलश्चाम्बुजस्तथा।
जलवेतसववेद्यो हिजलोयं विषापहः ॥ १३९ ॥ टीका-इज्जलकों समुद्रफल लोकमें कहते हैं. इज्जल १, हिज्जल २, निचुल ३, अम्बुज ४, ये समुद्रफलके नाम हैं. जलवेतसके समान इस्कों जानों. ये विषहारक है ॥ १३९ ॥
अथ अङ्कोट( हिंगोट )नामगुणाः. अङ्कोटो दीर्घकीलः स्यादकोलश्च निकोचकः । अङ्कोटकः कटुस्तीक्ष्णाः स्निग्धोष्णस्तुवरो लघुः ॥ १४०॥ रेचनः कमिशूलामशोफग्रहविषापहः । विसर्पकफपित्तास्त्रमूषकाहिविषापहः ॥ १४१ ॥ तत्फलं शीतलं स्वादु श्लेष्मघ्नं बृंहणं गुरु ।
बल्यं विरेचनं वातपित्तदाहक्षयास्त्रजित् ॥ १४२ ॥ टीका-अंकोट १, दीर्घकाल २, अंकोल ३, निकोचक ४, ये हिंगोटके नाम हैं. ये कडवा, तीक्ष्ण, चिकना, गरम, कसेला, और हलका है ॥ १४० ॥ रेचन है, कृमि, शूल, आम, सूजन, ग्रह, विष, इनका हरनेवाला है. विसर्प, कफ, रक्तपित्त, मूषा, सर्प, इनके विषका हरनेवाला है ॥ १४१ ॥ और उसका फल, शीतल और मधुर है, कफवातहारक, धातुको बढानेवाला, भारी, बलको करनेवाला, रेचक, वात, पित्त, दाह, क्षय, रक्त, इनका जीतनेवाला है ॥ १४२ ॥
(अथ वरिआर, सहदेवी, काकहिया,)
(गुलशकरी, इति बलाचतुष्टयं) वाघा वाघालिका वाघा सैव वाघालकाऽपि च । महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥ १४३ ॥ ततोऽन्यातिबला ऋष्यप्रोक्ता कंकतिका च सा। गाङ्गेरुकी नागबला ह्येषा ह्रस्वा गवेधुका ॥ १४४ ॥
For Private and Personal Use Only