Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैलसंधानमयमधुइक्षुवर्गः ।
३३५
पाक मधुर अभिष्यदी विशेषकरके पिच्छिल शीतल होता है ॥ ७२ ॥ अब क्षौ - द्रका लक्षण और गुण कहते है सूक्ष्म कपिल क्षुद्र नाम जो माक्षिक होती है उनका कियाहुवा जो मधु है उसकों मुनियोंने क्षौद्र ऐसा कहा है और वोह - वर्ण में कपिल होता है गुणमें माक्षिक समान क्षौद्र होता है विशेषकरके प्रमेह हरता है ॥ ७३ ॥ अथ पौतिकछात्र अर्ध्यागुणाः.
कृष्णाया मशकोपमा लघुतरा प्रायो महापीडिका वृद्धानां तरुकोटरान्तरगताः पुष्पासवं कुर्वते ॥ तत्तज्ज्ञैरिह पूतिका निगदितास्ताभिः कृतं सर्पिषा तुल्यं यन्मधु तद्वनेचरजनैः संकीर्त्तितं पौतिकम् ॥ ७४ ॥ पौतिकं मधु रूक्षोष्णं पित्तदाहास्त्रवातकृत् । विदाहि मेहरुच्छ्रनं ग्रन्ध्यादिक्षतशोषि च ॥ ७५ ॥ वरटाः कपिलाः पीताः प्रायो हिमवतो वने । कुर्वन्ति छत्रकाकारं तज्जं छात्रं मधु स्मृतम् ॥ ७६ ॥ छात्रं कपिलपीतं स्यात्पिच्छिलं शीतलं गुरु । स्वादुपाकं मिश्वित्ररक्तपित्तप्रमेहजित् ॥ ७७ ॥ भ्रमतृण्मोहविषहत्तर्पणं च गुणाधिकम् । मधूकवृक्षनिर्यासजरत्कार्वाभ्रमोद्भवम् ॥ ७८ ॥ स्रवन्त्यार्घ्यं तदाख्यातं श्वेतकं मालवे पुनः । तीक्ष्णतुण्डास्तु या पीता मक्षिकाः षट्पदोपमाः ॥ ७९ ॥ आर्यास्तास्तत्कृतं यत्तदार्घ्यमित्यपरे जगुः ।
आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् ॥ ८० ॥
कषायं कटुकं पाके तिक्तं च बलपुष्टिकृत् । प्रायो वल्लीकमध्यस्थाः कपिलाः स्वल्पकीटकाः ॥ ८१ ॥ कुर्वन्ति कपिलं स्वल्पं तत्स्यादौद्दालकं मधु । औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम् ॥ ८२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370