Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya

View full book text
Previous | Next

Page 366
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थनामवर्गः। बदरा सुवर्चला अश्वगन्धा वाराही च । वशिरः रक्तापामार्गो गजपिप्पली सामुद्रलवणं च । सौवीरम् अञ्जनभेदो बदरं संधानभेदश्च । वञ्जुलः अशोको वेतसस्तिनिशश्च । शिला मनःशिला जतुगैरिकं च । सोमवल्ली बाकुची गुड़ची ब्राह्मी च । अक्षीवः सोभाञ्जनो महानिम्बः सामुद्रलवणं च । कारवी कालाजाजी शताहाजमोदा च । धामार्गवः रक्तापामार्गों राजकोशातकी महाकोशातकी च । दुःस्पर्शः यवासः कपिकच्छूः कण्टकारी च ॥ टीका-बदरा सुवर्चला असगन्ध वाराही वसिर लाल अपामार्ग गजपीपल खारी नमक सौवीर अंजनभेद वेर सन्धानभेद वंजुल अशोकवेत तिनिश शिला मैनसिल शिलाजीत गेरू सोमवल्ली बावची गिलोय ब्राह्मी अक्षीव सहिजन महानिम्ब सामुद्रलवण कारवी कालाजीरा सौंफ अजमोदा धामार्गव लाल अपामार्ग दोनों तुरई दुःस्पर्श जवासा किमाच. पलाशः किंशुको गन्धपलाशीपत्रं च । कालमेषी मञ्जिष्ठा बाकुची श्यामा त्रिवृच्च । पलंकषा गुग्गुलुर्गोक्षुरो लाक्षा च । मधुरसा द्राक्षा मूर्वा गम्भारी च । रसा रास्ना शल्लकी पाठा च । श्रेयसी हरीतकी रास्ना गजपिप्पली च । लोहमयः कांस्यमगरु च । सहा मुद्गपर्णी बलाभेदः ककही इति लोके । शतपत्री सेवंती गुलाब इति लोके । राना नाकुली नीलपुष्पः सिन्दुवारः॥ टीका-कटेली पलाश गन्धपलाशी पत्रज कालमेषी मजीठ बावची काली निसोथ पलंकषा मूगल गोखरू लाक्षा मोचरसा दाख मरोडफली कुटेर रसा रास्ना सलई पाठा श्रेयसी हुड रास्ना गजपीपल लोह लोहा कासा अगर सहा मुद्गपर्णी ककही सेवनी रास्ता नाकुली नीलपुष्प सिन्दुवार. अथ बह्वर्थानि नामानि । अक्षशब्दः स्मृतोऽष्टासु सौव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370