Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८
हरीतक्यादिनिघंटे कालस्कन्ध तमाल तेन्दुकाल खदिर महौषध सोंठ लहसन विष मधु क्षौद्र पुष्परस मद्य कपीतन अम्बाडी सिरीस पिलषन मदन मैनफल धतूरा मोम शतपर्वा वांस दूव वच.
सहस्रवेधी अम्लवेतसो मृगमदा हिङ्गु च । ताम्रपुष्पी धातकी पाटला श्यामा विवृच्च । सदापुष्पः श्वेतार्को रक्तार्कः कुन्दश्च । मुरभी मल्लकी मुरैलवालुकम् । लक्ष्मीः ऋद्धिवृद्धिः शमी च । कालानुसार्यम् कालीयकं तगरं शैलेयं च । चाम्पेयः चंपको नागकेसरः पद्मकेसरश्च । नादेयी गणिकारिका जलजम्बूर्जलवेतसी च। पाक्यं बिडं सौवर्चलं यवक्षारश्च । विशल्या लागली गुडूची लघुदन्ती च । इन्द्रद्रुः । ककुभो देवदारुः कुटजश्च । काश्मीरं कुङ्कुमं पुकरमूलं काश्मीरी गम्भारी च । गुन्द्रः पठेरकः शरश्च । गुन्द्रा प्रियंगुर्भद्रमुस्तकश्च । चुकं चुक्रमम्लवेतसं वृक्षाम्लश्च । पारिभद्रो निम्बः पारिजातो देवदारुश्च । पीतदारुर्हरिद्रा देवदारुः सरलश्च । वीरः ककुभो वीरणं काकोली च । वीरतरुः ककुभो वीरणं शरश्च । मयूरः अपामार्गोऽजमोदा तुत्थं च । रक्तसारः रक्तचन्दनं पतङ्गं खदिरश्च ॥ टीका-सहस्रवेधी अमलवेत कस्तूरी हींग ताम्रपुष्पी धव पाटला काली निसोथ सदापुष्प सफेद आंक लाल आंक कुन्द सुरभी सलई मरोडफली वालुका लक्ष्मी ऋद्धि वृद्धि शमी कालानुसार्य पीतचन्दन तगर शिलारस चाम्पेय चम्पा नागकेसर पद्मकेसर नादेयी अरनीजल जामुन जलवेत पाक्य बिड सोंचल जवाखार विशल्या करिहारी गिलोय छोटी दन्ती इन्द्रद्रु अर्जुन देवदार कुरैय्या काश्मीर केसर पुष्करमूल कुटेर गुन्द्र पटेरक शर गुन्द्रा प्रियंगु बडामोथा चुक्र अमलवेत चूक वृक्षाम्ल पारिभद्र नीम पारिजात देवदार पीतदारु हल्दी देवदारु सरई वीर अर्जुन वीररसा काकोली वीरतरु अर्जुन वीरण सरपत मयूर अपामार्ग अजमोद तूतिया रक्तसार रक्तचन्दन पतंगखैर.
For Private and Personal Use Only

Page Navigation
1 ... 363 364 365 366 367 368 369 370