Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya

View full book text
Previous | Next

Page 361
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४४ हरीतक्यादिनिघंटे हीक केसर हीङ्ग वितुनक धनिया लीलाथोथा स्वादुकंटक गोखरू विकंकत अग्निमुखी मिलावा करिहारी अग्निशिख केसर कुसुम अजशृंगी काकडासीङ्गी प्रियङ्गु कङ्गनीफूल प्रियङ्गु भृङ्ग भाङ्गरा दालचिनी समङ्गा मजीठ छईमुईका दरखत अमोघा वायविडंग पाटला मोचा केला सेलम. कुटन्नटः । स्योनाकः कैवर्ती मुस्तं च । कुनटी धनिका मनःशिला च । घोण्टा पूगो बदरी च । त्रिपुटा त्रिवृत्सूक्ष्मैला च । शटी क—रो गन्धपलाशी च । दन्तशठः जम्बीरः कपित्थं च । दन्तशठा अम्लिका चाङ्गेरी च । अरुणम् मञ्जिष्ठा अतिविषा च । कणा पिप्पली जीरकं च। तालपर्णी मुशली मुरा च ॥ टीका- कुटंनट सोनापाठा जलमोघा कुनटी धनिया मैनसिल घोण्टा सुपारी वेर त्रिपुटा निसोथ छोटी इलायची शटी कचूर गन्धपलाशी दन्तशठ जंबीरी कैथ दन्तशठा इमली चूक अरुण मजीठ अतीस कणा पीपल जीरा तालपर्णी मुसली मुरा. पीलुपी मूर्वा बिम्बी च । ब्राह्मणी भाी स्टक्का च । अपराजिता विष्णुकान्ता शालिपी च । आस्फीता अपराजिता सारिवा च । पारावतपदी ज्योतिष्मती काकजड़ा च । शारदी सारिवा जलपिप्पली च । उपगन्धा वचा यवानी च । परिव्याधः कर्णिकारी जलवेतसश्च । अञ्जनम् स्रोतोञ्जनं सौवीरं च । अग्निश्चित्रको भल्लातश्च । कृमिघ्नः विडङ्गो हरिद्रा च । तेजनः शरो वेणुश्च । तेजनी तेजवती मूर्वा च । रोचनः कम्पिल्लः रोचना च । रोचना गोरोचना । राजादनम् क्षीरिका प्रियालश्च । शकुलादनी कटुका जलपिप्पली च । गोलोमी श्वेतदूर्वा वचा । पद्मा पद्मचारिणी भागीं च ॥ टीका-पीलपर्णी मरोडफली कुन्दरू ब्राह्मणी भारंगी स्पृक्का अपराजिता विष्णुक्रन्ता सालपर्णी आस्फोता कुरंट सारिवा पारावतपदी मालकङ्गनी काकजंघा शारदी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370