Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीः ।
हरीतक्यादिनिघंटे
अनेकार्थनामवर्गः ।
Acharya Shri Kailassagarsuri Gyanmandir
I
तत्र यर्थानि नामानि । यथा । अश्मन्तकः अम्ललोणिका कोविदारश्च । कठिल्लकः कारवेल्लो रक्तपुनर्नवा च । कुलकः पटोल: कुपीलुश्च कुचिला इति लोके प्रसिद्धः । कोशातकी महाकोशातकी राजकोशातकी च । दीप्यकः यवान्यजमोदा च । मरुचकः फणिजकः पिण्डीतकः । मरुवकः मरुषा इति लोके । पिण्डीतकः मयनफर इति लोके । मधूलिकः । मूर्वा जलयष्टी च ॥
टीका - अब अनेकार्थनामवर्गमें दो अर्थके नाम कहते हैं जैसे अश्मन्तक लोनिया - साग और लाल कचनार दोनोंका येह एक नाम है कठिल्लक लाल गदह पूरना और करेला कुलक पटोल कुचिला कोशातकी दोनों तुरई दीप्यक अजमोदा अजमाइन मरुचक मरसा मयनफल मधूलिक मरोडफली जलयष्टी.
रुचकं सौवर्चलं बीजपूरकं च । लोणिका लोणिशाकं चाङ्गेरीशाकं च । वसुकः क्षारलवणश्च । बाह्लीकम् कुङ्कुमं हिङ्गु च । वित्तुन्नकं धान्यकं तुत्थं च । स्वादुकण्टकः गोक्षुरो वि। कङ्कतश्च । अग्निमुखी भल्लातकी लाङ्गली च । अग्निशिखम् कुङ्कुमं कुसुम्भश्च । अजशृङ्गी मेषशृंगी च । प्रियङ्गुः फलिनी कडूश्च । भृङ्गः भृङ्गराजस्त्वक्च । समङ्गा । मञ्जिष्ठा लजालूश्च । अमोघा विडङ्गं पाटला च । मोचा कदली शाल्मलिश्व ॥
टीका - रुचक सौचल विजोरा लोनियाचूक वसुक लाल आंक खारीनमक बा
For Private and Personal Use Only

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370