Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya

View full book text
Previous | Next

Page 362
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थनामवर्गः। ३४५ सारिवा नल पीपल उग्रगन्धा वच अजमायन परिव्याध अमलतास जलवेत अंजन रसोत सुरमा अमि चित्रक भिलावा कृमिघ्न वायविडंग हलदी तेजन शरपत वांस तेजनी मरोडफली मालकंगनी रोचन खूपकला गोरोचन रोचना राजादन खिरनी चिरोंजी शकुलादनी कुटकी जलपीपल गोलोमी सफेददूव वच पद्मा कमलिनी भारंगी श्यामा. श्यामा सारिवा प्रियङ्गुश्च । धान्यम् धान्याकं शाल्यादि च। सहस्रवीर्या नीलदूर्वा महाशतावरी च । सेव्यम् उशीरं लामजकं च । उदुम्बरः जन्तुफलं तानं च । ऐन्द्री इन्द्रवारुणी इन्द्राणी च । कटम्भरा कटुका स्योनाकं च । क्षारः यवक्षारः स्वर्जिका च । गण्डीरः शाकविशेषो गण्डिनीति लोके । गण्डारी मञ्जिष्ठा च । गन्धारी दुरालभा गन्धपलाशी च । चित्रा इन्द्रवारुणी बृहद्दन्ती च। तुण्डिकेरी कार्यासी बिम्बी च । धारा गुड़ची क्षीरकाकोली च । वालपत्रः खदिरो यवासश्च । वारि वालकम् उदकं च । अङ्गारवल्ली भांर्गी मुञ्जा च । अमृणालम् लामजकम् उशीरं च । कुण्डली गुडूची कोविदारश्च । गन्धफली प्रियङ्गुश्चम्पककलिका च । दीर्घमूलः यवासः शालिपर्णी च ॥ टीका-श्यामा सारिवा प्रियंगु धान्य धनिया धान सहस्रवीर्या नीली दूव बडी सतावर सेव्य खस पीलीख उदुंबर गूलर ताम्बा ऐन्द्री इन्द्रायन इन्द्राणी कटंभरा कुटकी सोनापठा क्षार जवाखार सज्जीखार गण्डीर गांडर मजीठ गन्धारी जवासा गन्धपलाशी चित्रा इन्द्रायन बडीदन्ती तुंडिकेरी कपासी कुन्दुरू धारा गिलोय क्षीरकाकोलीवालपत्र खैरका वासा वारि सुगंधवाला जल अंगारवल्ली भारंगीमूल अमृणाल पीली खस कुण्डली गिलोय लाल कचनार गन्धफली प्रियंगु चंपककलिका दीर्घमूल जवासा शालिपर्णी. पिच्छिला शाल्मली शिशिपा च । पुष्पफलः कपित्थः कूप्माण्डश्च । पोटगलः नलः काशश्च । यवफलः कुटजो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370