Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya

View full book text
Previous | Next

Page 341
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः। हरीतक्यादिनिघंटे तैलसंधानमद्यमधुइक्षुवर्गः: अथ तैलस्य स्वरूपनिरूपणम्, तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम् । तत्तु वातहरं सर्वं विशेषात्तिलसम्भवम् ॥ १॥ तिलतैलं गुरु स्थैर्य बलवर्णकरं सरम् । वृष्यं विकाशि विशदं मधुरं रसपाकयोः ॥ २ ॥ सूक्ष्मं कषायानुरसं तिक्तं वातकफापहम् । वीर्येणोष्णं हिमं स्पर्शे बृंहणं रक्तपित्तहत् ॥ ३॥ लेखनं बद्दविण्मूत्रं गर्भाशयविशोधनम् । दीपनं बुद्धिदं मेध्यं व्यवायि व्रणमेहनुत् ॥ ४ ॥ श्रोत्रयोनिशिरः शूलनाशनं लघु ताकरम् । त्वच्यं केश्यं च चक्षुष्यमभ्यङ्गे भोजनेऽन्यथा ॥ ५॥ छिन्नभिन्नच्युतोपिष्टमथितक्षतपिच्चिते । भन्नस्फुटितविद्धाग्निदग्धविश्लिष्टदारिते ॥६॥ तथाभिहतनिर्भुग्नमृगव्याधादिविक्षते । बस्तौपानेऽन्नसंस्कारे नस्ये कर्णाक्षिपूरणे ॥७॥ सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते। टीका-अब तैल आदिवर्गकों कहतेहै उस्में तेलका निरूपण तिलादि स्निग्ध पदार्थोंकों चिकनाईको तेल कहाहै वह सब वात हरताहै विशेषकरके यह ॥ १ ॥ तिलका तैल भारी स्थैर्य बल वर्ण इनकों करनेवाला सर शुक्रकों करनेवाला वि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370