Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya

View full book text
Previous | Next

Page 300
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृतानवर्गः। २८३ विष्टम्भिनो ज्वरनाश्च पित्तरक्तकफापहाः। तण्डुलचूर्णविमिश्रितनष्टक्षीरण सान्द्रपिष्टेन ॥ १२८॥ दृढकूपिकां विदध्यात्तां च पचेत्सर्पिषा सम्यक् । अथ तां केरितमध्यां धनपयसा पूर्णगर्भा च ॥ १२९ ॥ शट्टकमुद्रितवदनां सर्पिषि संपकवदनां च । अथ पाण्डुखण्डपाके स्नपयेत्कर्पूरवासिते कुशलः॥ १३०॥ दुग्धकूपी समाख्याता बल्या पित्तानिलापहा । वृष्या शीता गुर्वी शुक्रकरी बृंहणी तथा रुच्या ॥ १३१॥ विदधाति कायपुष्टिं दृष्टिं दूरप्रसारिणीं सुचिरम् । नूतनं घटमानीय तस्यान्तः कुशलो जनः ॥ १३२॥ प्रस्थापिरिमाणेन दग्धाऽम्लेन प्रलेपयेत् । द्विःप्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम् ॥ १३३॥ घृतमर्धशरावं च घोलयित्वा घृते क्षिपेत् । आतपे स्थापयेत्तावद्यावद्याति तदम्लताम् ॥ १३४॥ ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे भाजने तु तत् । परिभ्राम्य यथास्वं च तत्तु तप्ते घृते क्षिपेत् ॥ १३५॥ पुनः पुनस्तदावृत्त्या विदध्यान्मण्डलाकृतिम् । तां सुपक्कां घृतान्नीत्वा सितापाके तनुद्रवे ॥ १३६ ॥ कर्पूरादिसुगन्धं च स्नापयित्वोद्धरेत्ततः। एषा कुण्डलिनी नाना पुष्टिकान्तिबलप्रदा ॥ १३७॥ धातुवृद्धिकरी वृष्या रुच्या च क्षिप्रतर्पणी। टीका-ऐसही सेवके लड्डु बनावै वे बलके हित हलके शीतल कुछ एक वातकों करनेवाले हैं ॥ १२७ ॥ और विष्टम्भ करनेवाला ज्वरहरता तथा रक्त पित्त कफ इसकों हरताहै अनन्तर दुग्धकूपिका चांवलके आटेकों मिलाकरके फटे दूधकों मसा करके ॥ १२८ ॥ उसे दृढकूपी करै उसको धीमें पकावै अनन्तर उसकों बी For Private and Personal Use Only

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370