Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
३०८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हरीतक्यादिनिघंटे
अथाश्वोष्ट्रहस्तिनीनारीदुग्धधारोष्णगुणाः.
रूक्षोष्णं वडवाक्षीरं बल्यं शोषानिलापहम् ॥ १९॥ अम्लं पटु लघु स्वादु सर्वमेकशकं तथा । औष्ट्रं दुग्धं लघु स्वादु लवणं दीपनं तथा ॥ २० ॥ कृमिकुष्ठकफानाहशोथोदरहरं सरम् । बृंहणं हस्तिनीदुग्धं मधुरं तुवरं गुरु ॥ २१ ॥ वृष्यं बल्यं हिमं स्निग्धं चक्षुष्यं स्थिरताकरम् । नार्या लघु पयः शीतं दीपनं वातपित्तजित् ॥ २२ ॥ चक्षुः शूलाभिघातनं नस्यायोतनयोर्वरम् । धारोष्णं गोपयो बल्यं लघु शीतं सुधासमम् ॥ २३ ॥ दीपनं च त्रिदोषनं तद्वाराशिशिरं त्यजेत् । धारोष्णं शस्यते गव्यं धाराशीतं तु माहिषम् ॥ २४ ॥ शृतोष्णमाविकं पथ्यं शृतशीतमजापयः । आमं क्षीरमभिष्यन्दि गुरुश्लेष्मामवर्धनम् ॥ २५ ॥ ज्ञेयं सर्वमपथ्यं तु गव्यमाहिषवर्जितम् । नारीक्षीरं त्वाममेव हितं नतु शृतं हितम् ॥ २६ ॥ शृतोष्णं कफवातनं शृतं शीतं तु पित्तनुत् । अर्धोदकं क्षीरशिष्टमा माल्लघुतरं पयः ॥ २७ ॥ जलेन रहितं दुग्धमतिपक्कं यथा यथा । तथातथा गुरु स्निग्धं वृष्यं बलविवर्धनम् ॥ २८ ॥
टीका - घोडीका दूध रूखा गरम बलके हित शोष वातकों हरता ॥ १९ ॥ खट्टा लवण हलका मधुर वैसेही सब एकशफवालोंका होता है अब ऊंटनीका दूध ऊंटनी का दूध हलका मधुर लवण तथा दीपन || २० || और कृमि कुष्ठ कफ अफारा सूजन उदररोग इनकों हरता सर होता है अनंतर हथनीका दूध हथनीका दूध मधुर कसेला भारी ॥ २१ ॥ शुक्रकों करनेवाला बलके हित शीतल चिकना नेत्रके हित
For Private and Personal Use Only

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370