________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृतानवर्गः।
२८३ विष्टम्भिनो ज्वरनाश्च पित्तरक्तकफापहाः। तण्डुलचूर्णविमिश्रितनष्टक्षीरण सान्द्रपिष्टेन ॥ १२८॥ दृढकूपिकां विदध्यात्तां च पचेत्सर्पिषा सम्यक् । अथ तां केरितमध्यां धनपयसा पूर्णगर्भा च ॥ १२९ ॥ शट्टकमुद्रितवदनां सर्पिषि संपकवदनां च । अथ पाण्डुखण्डपाके स्नपयेत्कर्पूरवासिते कुशलः॥ १३०॥ दुग्धकूपी समाख्याता बल्या पित्तानिलापहा ।
वृष्या शीता गुर्वी शुक्रकरी बृंहणी तथा रुच्या ॥ १३१॥ विदधाति कायपुष्टिं दृष्टिं दूरप्रसारिणीं सुचिरम् । नूतनं घटमानीय तस्यान्तः कुशलो जनः ॥ १३२॥ प्रस्थापिरिमाणेन दग्धाऽम्लेन प्रलेपयेत् । द्विःप्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम् ॥ १३३॥ घृतमर्धशरावं च घोलयित्वा घृते क्षिपेत् । आतपे स्थापयेत्तावद्यावद्याति तदम्लताम् ॥ १३४॥ ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे भाजने तु तत् । परिभ्राम्य यथास्वं च तत्तु तप्ते घृते क्षिपेत् ॥ १३५॥ पुनः पुनस्तदावृत्त्या विदध्यान्मण्डलाकृतिम् । तां सुपक्कां घृतान्नीत्वा सितापाके तनुद्रवे ॥ १३६ ॥ कर्पूरादिसुगन्धं च स्नापयित्वोद्धरेत्ततः। एषा कुण्डलिनी नाना पुष्टिकान्तिबलप्रदा ॥ १३७॥
धातुवृद्धिकरी वृष्या रुच्या च क्षिप्रतर्पणी। टीका-ऐसही सेवके लड्डु बनावै वे बलके हित हलके शीतल कुछ एक वातकों करनेवाले हैं ॥ १२७ ॥ और विष्टम्भ करनेवाला ज्वरहरता तथा रक्त पित्त कफ इसकों हरताहै अनन्तर दुग्धकूपिका चांवलके आटेकों मिलाकरके फटे दूधकों मसा करके ॥ १२८ ॥ उसे दृढकूपी करै उसको धीमें पकावै अनन्तर उसकों बी
For Private and Personal Use Only