Book Title: Harit Kyadi Nighant
Author(s): Rangilal Pandit, Jagannath Shastri
Publisher: Hariprasad Bhagirath Gaudvanshiya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
हरीतक्यादिनिघंटे
अथ सक्तवः धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः । यवजाः सक्तवः शीता दीपना लघवः सराः ॥ १६० ॥ कफपित्तहरा रूक्षा लेखनाच प्रकीर्तिताः । ते पीता बलदा वृष्या बृंहणा भेदनास्तथा ॥ १६१॥ तर्पणा मधुरा रुच्याः परिणामे बलापहाः। कफपित्तश्रमक्षुत्तृवृद्धि नेत्रामयापहाः ॥ १६२॥ प्रशस्ता धर्मे दाहाढयव्यायामार्तशरीरिणाम् । निस्तुषैश्चणकै ष्टैस्तुर्यांशैश्च यवैः कृताः॥ १६३॥ सक्तवः शर्करासर्पियुक्ता ग्रीष्मेतिपूजिताः। सक्तवः शालिसम्भूता वह्निदा लघवो हिमाः ॥ १६४॥ मधुरा ग्राहिणी रुच्या पथ्याश्च बलशुक्रदाः। न भुक्त्वा न रदैश्छित्वा न निशायां नवा बहून् ॥१६५॥ न जलान्तरितान् तद्धि सक्तनद्यान्न केवलान् । पृथक् पानं पुनर्दानं आमिषं पयसा निशि ॥ १६६ ॥ दन्तच्छेदनमुष्णां च सप्त सक्तुषु वर्जयेत् ।। यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम् ॥१६७॥ धानाः स्युर्दुर्जरा रूक्षा स्तृप्रदा गुरवश्च ताः। तथा मेहकफच्छर्दिनाशिन्यः सम्प्रकीर्तिताः ॥ १६८॥ येषां स्युस्तण्डुलास्तानि धान्यानि सतुषाणि च भृष्टानि स्फुटितान्याहु जानिति मनीषिणः ॥ १६९॥ लाजाः स्युर्मधुराः शीता लघवो दीपनाश्च ते । स्वल्पमूत्रमला रूक्षा बल्या पित्तकफच्छिदः ॥ १७०॥ छर्यतीसारदाहास्त्रमेहमेदस्तृषापहाः।
For Private and Personal Use Only

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370