________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्रीः। हरीतक्यादिनिघंटे धातूपधातुरसोपरसरत्नोपरत्नविषोपविषवर्गः।
तत्र धातूनां लक्षणानि गुणाश्च. स्वर्णं रूप्यं च तानं च रङ्गं यसदमेव च । सीसं लोहं च सप्तैते धातवो गिरिसम्भवाः॥१॥ वलीपलितखालित्यकार्याबल्यजरामयान् ।
निवार्य देहं दधति नृणां तद्धातवो मताः ॥ २ ॥ टीका-धातु उपधातु रस उपरस रत्न उपरत्न और विष उपविष इनका वर्ग उसमें धातुवोंका लक्षण और गुण कहतेहैं सोना रूपा तांबा रांग जस्त शीसा लोहा यह सात पहाडसें उत्पन्न होनेवाले धातु हैं ॥ १ ॥ भुरियांवालोंकी सुफेदी गंजापन कृशता और दुर्बलता बुढापा इनरोगोंकों दूर करके जो मनुष्योंके शरीरकों धारण करतेहैं वोह धातु कहेगयेहैं ॥२॥
(अथ तत्रादौ सुवर्णस्योत्पत्तिलक्षणं गुणाश्च.) पुरा निजाश्रमस्थानां सप्तर्षीणां जितात्मनाम् । पत्नीविलोक्य लावण्यलक्ष्मीसम्पन्नयौवनाः॥३॥ कन्दर्पदर्पविध्वंसचेतसो जातवेदसः ।। पतितं यद्वराष्टष्ठे रेतस्तद्धेमतामगात् ॥ ४ ॥ मरीचिरगिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्चेति सप्तैते कीर्तिताः परमर्षयः ॥ ५॥ कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधनात् । स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ॥ ६ ॥
For Private and Personal Use Only