________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धातुरसरत्नविषवर्गः ।
१८५
नकों देता है और अग्निकों दीपन करता है तथा कामबलकों देता है निरंतर सेवन करनेसें वोह मृत्युकों हरता है || ३५ || अच्छीतरह न फुकेहुवे नाग और वंगोंकों खानेसें वोह कुष्ठ वायगोला तथा अतिकष्ट खुजली प्रमेह अग्निमान्द्य सूजन भगन्दर आदियोंकों करता है || ३६ ॥
अथ लोहस्योत्पत्तिर्नामलक्षणगुणाश्च. पुरा लोभिनदैत्यानां निहतानां सुरैर्युधि । उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च ॥ ३७ ॥ लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । गुरुता दृढतोलेदः कश्मलं दाहकारिता ॥ ३८ ॥ अश्मदोषः सुदुर्गघ्नो दोषाः सप्तायसस्य तु । लोहं तिक्तं सरं शीतं मधुरं तुवरं गुरु ॥ ३९ ॥ रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं जयेत् । कफं पित्तं गरं शूलं शोथार्शः लीहपाण्डुताः ॥ ४० ॥ मेदो मेहमी कुष्ठं तत्किद्वं तद्वदेव हि । पाण्डुत्वकुष्ठामयमृत्युदं भवेद्धृद्रोगशूलौ कुरुतेऽइमरी च । नानारुजानां च तथा प्रकोपं करोति हल्लासमशुद्धलोहम् ४१ जीवहारि मदकारि चायसं देहशुद्धिमदसंस्कृतं ध्रुवम् । पाटवं न तनुते शरीरके दारुणां हृदि रुजं च यच्छति ॥४२॥ कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा ।
मद्यमम्लरसं चापि त्यजेल्लोहस्य सेवकः ॥ ४३॥
टीका - लोहकी उत्पत्ति नाम लक्षण और गुण कहते हैं देवताओंकी लढाईमें मारेहुवे लोभिनदैत्योंके शरीरोंमेंसें नानाप्रकारके लोह उत्पन्न हुवे ॥ ३७ ॥ लोह aar तीक्ष्णपिण्ड कालायस यह लोहके नामहैं यह भारीपन दृढता मतली करना कास दाह करना ॥ ३८ ॥ अश्मरीदोष मृग दुर्गन्धता यह सात दोष लोहे के हैं लोह तिक्त सर शीतल मधुर कसेला भारी || ३९ ॥ रूखा रसायन नेत्रके हित लेखन और वातल है और कफ पित्त विष शूल सूजन ववासीर प्लीही पाण्डुरोग
२४
For Private and Personal Use Only