Book Title: Hansdutam Author(s): Rupgoswami Publisher: ZZZ Unknown View full book textPage 7
________________ 447 हंसदूतः। किशोरोत्तंशोऽसौ कठिनमतिना दानपतिना यया निन्चे तूर्ष पशुप-युवतीजीवितपतिः / तया गन्तव्या ते निखिलजगदेकप्रथितया पदव्या भव्यानां तिलक ! किल दाशाहनगरी // 12 // . गलबाष्पासारनुतधवलगण्डा मृगशी विद्यन्ते यत्र प्रबलमदना वेशविवशाः / त्वया विज्ञातव्या हरिचरणसङ्गप्रविनी ध्रुवं सा चक्रासी रतिसखशताङ्गस्य पदवी // 13 // विशोरेति। पशुपयुवतीनां गोपाङ्गनामां जीवितपतिः प्राणेश्वरः किशोरोत्तरः कुमारत्रयः बगै लणः पठिमविना कर महिना दान मतिना सरेण वा पदव्या पधा निन्ये नीतः, हे भव्यानां साधूनां निक! तवा निखिल जगत स सर्वभमण्डखेषु एकाधिबधा सम्यक प्रसिद्धया पदव्या वर्ण शीघ्र दामाईनगरी दाशाहांनां यादवविशेषायां नगरो पुरो मधुरेत्यर्थः ते तव नन्नव्या * यातव्या / 12 / गादिति / वन यक्षा पदव्यां गङ्गिः पतभिः वाष्यासारः अवधाराभिः न तो व्याप्तौ धवौ स्वच्छौ गहौ वासां ताः, प्रबनः मदनः कामः वामां तथोकाः कृष्णदर्शनादिति भावः, वेशे वेखाम्टहे, . वेशो मेश्यावमात्रय इत्यमरः। विवशाः कामाता इति यावत् मृग शः समनबनाः नार्थ इत्यर्थः विदूवन्ने व्यथन्ने पक्ष कृष्णदर्शनानन्तरमेव तदवलोकनादिति भाष:, हरिचरणख मायविनी चतएक चक्रासी चक्रचिड़िता रतिमखयतवत् वामशतवत् मनोहरमिति भाव; अन यस तादृशस लणवि वावत् aa पदवी पन्थाः वया ध्र निश्चितं वत्तपोकनेनेति भावः विज्ञातव्या विशेष वेदितव्या / .Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68