Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 66
________________ 2. काव्यसंग्रहः। प्रपतव्यो दृष्टेरनुभवपय बन्दतनयो विधेया गोपीनां घरपरिखतानामुपञ्चतिः / इयं यामैया चतुर : मथुरापि विचतुरैमिति कधी मानतः बालय कलहंजीकुखपते // 1 // अपूर्वा यस्वान्तसिसक्ति मुदा सारसरचि- ... पिवेनु शक्यते सपदि मिलिते येन पयसी। ... कथद्वारं युनो भवतु भवतस्तस्य छतिनो विलम्बः कादम्बीरमण ! मथुरासङ्गमविधौ / 140 प्रपत्रः प्रेमाणं भगवति.सदा भागवतभाक् पराचीनो जमावधि भवरसाद भक्तिमधुरः। पर्वतव्य रति / चतुरः कमीकुपने ! - नन्दतनयः मक स्वभक्पवं प्रोतव्यः प्रकर्षक प्रापयियः दृष्टव्य पति माल, सरपरिहताना कामातांना गोपीनाम् उपलतिः उपचारः विधवा कार्या / वं मधुरापि विचतरः यामः महरः / बहुभिदिनैरिति भावः गम्बा प्रापा नानिमवारतान' नमने रति भावः। एतीत्वं विचायति शेषः पन्तः मसि इथं महामि माम वेति संग न करबन कर / अपूर्वेति / हे कादम्बीरमण सौपते ! यस नत्र- चलः मषि बदा हो चपूर्ण बना गारवा रोवरविषयिणी वा का अखिका. रबरपिः चतुरानबास्ना विसति स्करति, बेक त्वबा सहि मामा निखित पयको अबधीरे इत्वः विवेक प्रयास मारते, तय कतिका कार्य परम भवतः मधुरासविणे बघु.. राम विक चकार युनः चितः भवतः योनि अपच रवि / भम्बात बने मका प्रपत्रः मानिस

Loading...

Page Navigation
1 ... 64 65 66 67 68