Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ .5 सदूतः / इति प्रेमीहादस्थपुटितवचोमगिरखिलं . त्वमावेध विद्यमुखपरिसरो लोचनवतैः / ततो गोविन्दस्व प्रतिवरबमाध्वीकपदवीम् उपासीनो दृग्भ्यां परमवदधीथाः सुगपते ! // 13 // भवान्तेषु नेव मानेषु या प्रथवरचना प्रेमपुर सा बड्नमा व तया नवविवामि प्रेमरूपासिमा बसाकं परि शाः गन्नामा एप स्वेच्छाः तान् निकन्नन् नाशयन् पचे परितः केशदाबिनो वे मेवा: तान् नेवान्न प्रायरचना व चंचला था खड्गता बसिबता क्या खण्डवन निकन्नन् तथा चवरेषु गो पेष उपारिता निहिता पिरतुरामो येन तथोकः पक्षे च रवि पृषकपद, वरने पोन देवटत्ते नेति भावः उपाहिता अनिता धारोनेवि भाव: रविः कान्तिय वचोकः पवादः सचिवर्षः. त्वम् चासनः उपस्वित: अवतीर्णन मं बदेशं नोकलम् पार्थ देशव परिवदिता महष्टा धीयस्याः तचाभूता राधिका बन तादृशं पचे प्ररिसहिताः महष्टाः धीराः माधव अधिकाः वन तादृशं जींचाः पर ना. पक्षणच / गोमांसभक्षको यस विरुई बहुभाषते / सर्वाषा. सेविहीन छ रम्यभिधीयते // 137 / रतीति / हे खगतते ! पचिरान हंस ! त्वम् स्तोख प्रेममा प्रथमेन उगाढा पूर्ण स्थपुरिमा समविषमभावापना वचसा भतिः धम्य तचापता, वन महुना प्रस्तोतव्यं तब तथैव, वन चौक प्रस्तोतव्यं तब तथैव प्रेमपूर्णवाग्भनिनानिति भावः, अधि बम गोरनजः नवनवारिभिः विद्या लागवन सुखम परिसर बातमं बस तचामबः भन् भावेद्य निवेद्य ततः बननरं निवेदनात् परमिव: गोबिन्द कष्ण चरबोः माध्वीकपटवीं मधुमयों पातिं प्रति ग्भ्यां नवनाभ्याम् उपायोनः परपबोरांपैतनेत न भावः शचन् पल्पकानम् अधीथाः सावधानं तिरिवः प्रधिचन मायाशयेति भावः // 18 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a8419643f259ff97f1101a59e0e8de7cee45be0edd3cb336a0571bd1dcfd686e.jpg)
Page Navigation
1 ... 63 64 65 66 67 68