Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/004415/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ मदूतः। दुकूलं विभाणो दलितहरिताबद्युतिहरं जवापुष्पश्रेणीरुचिरचिरपादाम्बुजतसः / चावटे चाणि मनोहरे बोचने बस्थासत्सम्बो, मे मम मनः पाहब क वारि ? चान पाखिन् विम् पराज रानाभावः रावते / बचते रति पाठान्तरम् / बालारानक, तसात् ते बम. बोपख कार्यशापय शासन अविष्यतीति भावः // कोप रति / हे परमाधि पद्मनेले! त्वया बरि भवि बोपः मत, : कोपः बर प्रियः नाहमिति भारः पस्त मपन, पान बचिन् विषये बच्चत् किं विधेयं वय विमपि परतो. बमति मनेति भावः। विन्त वा पनि पूर्व पूरी दत्तम् चाम् मानिनम् उच्चैः गाई बचा नपा व मविदेहि, पवा बर्पित चुम्बनच उच्च समव / बसननितम् / 20 // दुनिति / दतिं परितं बत् हरिनासं तय द्युतिहर कान्निचौरं पोतमिति भावः दुइ परमं दधानः परिदधत् अवाप्नु Page #2 -------------------------------------------------------------------------- ________________ 442 कापसंहः। तमालण्यामाडो दरहसित्तलीलाञ्चितमुखः परानन्दाभोगः स्फुरतु हदि मे कोऽपि पुरुषः / 1 // यदा यातो मोपीहदयमदनो मन्दसदनात् मुकुन्दो गान्दिन्यासनयमनुविन्दन मधुपुरीम् / तदामाक्षींचितासरिति धनपूर्णापरिचधैरगाधायां बाधामयपयसि राधा विरहिणी // 2 // कदाचित् खेदाग्निं विघटयितुमन्तर्गतमसौ . महालीभिर्लेभे तरलितमना यामुनतटीम् / ष्याणां श्रेण्या रुचिरिब कान्तिरिष रुचिर्यस्य तादृशं रचिरं मनोज पादाम्बजतलं चरण कमलतल बस्य तवामतः तमाववत् स्यामम् या यस्य तथोकः दरमितख मन्दथितय गोसवा बिचाव वञ्चित पूजितं हाचरमिति भाव: मुखं यस्य तथाभत : परः महान् व्यानन्दस्य लाभोगः परिपूर्णता यय तादृयः अथवा परमानन्दमव इत्यर्थः कोऽपि अनिर्वचनीयः पुरुषः कृष्ण इति भाव मे मम हदि स्फुरत राजताम् / शिखरिणीनमसिन् सन्द में / उपमाहारः / पन्थारम्भ विघ्नविनाशार्थ पवेरिटदेव तासकोत्तमरूपं मामाचरणमिदम् // 1 // __यदेति / मोपीनां हृदयमदन: मनोमोशनः सुकुन्दः कृष्णः वटा गान्दिन्या: तनयम् चक्रम् चनुविन्दन् अनुबममानः अनुसरन् वा नन्द सदनात् मन्दारयात् मधुपुरों मथुरां यातः गतः, तदा विरिणी राधा घनाः सान्द्रा या पूर्णः ममयः तासां परिचवैः सङ्घः बगाधायाम् अननस्पो याम् अपारायामिति भावः बाधामयानि दुःखमय नि पयांसि नलानि यस्यां तबाभतायां चिन्नासरिति अमाइची निममज्ज। रूपकमरः / // कदाचिदिति / कदाचित असौ राधा गाभिः सजोषित कर Page #3 -------------------------------------------------------------------------- ________________ 443 इंसदूतः / चिरादस्याश्चित्तं परिचितकुटीरावकलनाद् अवस्था तस्तार स्फुटमथ सुषुप्त : प्रियसखीम् // 3 // तदा निष्पन्दागी कलितनलिनीपल वकुलैः परीणाहात् प्रमणामकुशल शताशतिहृदयैः। दृगम्भोगम्भीरोक्कतमिहिरपुनीलहरिभिविलीना धूलीनामुपरि परिवरो परिजनैः // 4 // ततस्तां न्यस्ताङ्गीमुरसि ललितायाः कमलिनीपलाशैः कालिन्दीसलिलशिशिरैर्वीजिततनुम् / अन्तर्गत खेदाग्निं विराजशोकानलं विघटयितुं निर्वाप'यवतरजितमनाः चञ्चलितचित्ता सतो यामुन त टों यमुनातीर लेभे मत. वती। अथ यमुनातीर प्रास्य नन्न रम् अस्या राधाया: चित्तं मनः चिरात् परिचितानां भुकानामिति भावः कुटीराणां कुलानामिति भावः अबकलनात् अवचौकमात् सषप्त सुखमहम खाम न किञ्चिदवे दिमित्येवंदपा सवित यटन्न खात् मा निदा चप्तिः तस्याः प्रियसखोम् अवस्था म मिति भावः स्फटं सम्यक् यथा तथा तस्तार प्राप माहेत भावः // 3 // . ..तदेति / तदा तस्मिन् काले मूविस्थायामिति भावः निस्सन्द निश्चचम अङ्क वस्थाः तथाभूना अतए। धोनामुपार विधीना लुण्ठिता सा कलितं ग्टहीतं नलिनी पल्लवकुठं पद्मपत्र चयः व्यन. नामिति भावः यैः तथोक, मेम्यां परीयाहात् कातिययात् बायतशतम् अमङ्गल यतं जीवति न वेत्यादिरूपम् अायते इति सादृशं वृदयं वेषां ते:, दृगम्भोभिः नयनजलैः गम्भोरोकता पूरितेति यावद मिहिरपुत्याः यमुनाया: खहरिस्तरङ्गः यः तथाभूतैः परिजनैः सखीभिरिति भावः परिवव्र परितः वेष्टिता / / तत इति / ततः अनन्तरं उरिनावाः तदाख्यसलाः उरसि Page #4 -------------------------------------------------------------------------- ________________ 444 वाव्यसंग्रहः। पराहत्तबासाहुरचलितकलौं कसयता सखीसन्दोहानां प्रमदभरणाली ध्वनिरभूत् / / मिधाया पोरहदलविटङ्गस्य ससिता ततो राधा नीराहरणसरणीन्यस्त चरण। मिलन्तं काबिन्दीपुलिनभुवि खेलाञ्चितगतिं ददर्शाग्रे कञ्चिन्मधुरविरुतं खेतगरुतम् / / तदालोकस्तीकोछसितादया सादरमसौ प्रणामं शंसन्ती लघु लघु समासाद्य सविधम् / धृतोमा सद्यो हरिसदसि सन्देशहरणे. बरं दूतं मैने तमतिललितं हन्त ! ललिता। 7 // पसि न्यसाती निहितकलेवरां कालिन्द्या: यमुनायाः मरिसेन शिशिरैः शीतलैः कमरिनोपजायः पद्मपो वीजिता ततः शरीरं बखाः तधोना परापत्तन प्रत्यागतेन श्वासारेण मन्दश्वासेनेवर्षः पवितः सन्दितः कण्ठो यमाः तादृशीं कलयतां पश्यतां संखोसन्दोहानां सहचरीसङ्घानां प्रमदभरेष हर्षातिय येन शालते शोभते रति तधोकः ध्वनिः धानन्टकोलाहल रवि यांवत् अभूत् // 5 // हिनि! ततः अनन्तरं प्रत्यागतश्वासानन्तरं ललिता मीराहरपा अबाहरणाई या सरपी सोपानं तस्यां न्यस्तचरणा अर्पितपाहा सतो पहलविटय पद्मपवरचित शयनीयख ति यावत् या कोड़े उपरोत्यर्थः राधा निधाय स्थापयित्वा कालिन्द्याः यम. नायाः पुगिनभुवि सैकतदेशे मिचन्नं चरन्नम् अप खेल या विमान चक्षिता प्रशंसिता गतिगमनं यस्य तथोक्त मधरविरुतं मनोनिमाई कक्षित् श्वेतगरुतं शवपक्षं हंसमिति यावत् ददर्भ / 6 // वदेति / इन्न पदे, असौ खलिता तव हंसख बागवेन दर्शनेन सोकम् चल्सम् उकृतितम् उत्फुल्ल हृदयं यस्यास्तथाभूता Page #5 -------------------------------------------------------------------------- ________________ इंसदूतः / अमर्षात् प्रेमधी सपदि दधती कसमयने प्रहत्ता हंसाय स्वमभिलषितं शंसितमसौ। न तस्या दोषोऽयं यदिह विहगं प्रार्थितवती न कस्मिन् विश्वम्भं दिशति हरिभक्लिप्रणयिता // 8 // पवित्रेषु प्रायो विरचर्यास तोयेषु वसतिं प्रमोदं नालीके वहसि विशदात्मा स्वयमसि / पतोऽहं दुःखार्ता शरणमबला त्वां गतवती न भिक्षा सत्पक्षे व्रजति हि कदाचिहिफलताम् / तथा हतोत्कण्ठा उत्सकचित्तेत्यर्थः रघु लघु शनैः शनैः संविध समीपं समासाद्य कागत्य सादरं प्रपाम शंसन्नी प्रणमन्तीति यावत् सद्यः तत्क्षणं हारसदाम कष्णमभावां मवरावामिति भावः सन्देश. हरये वाचिक पणे वाचिकपणा मनः तम् अतिरहितं सन्दरं हंसं वरं श्रेष्ठ दूनं बन्देशहरं, सन्दशहरो दूत इत्यपरः। मेने टोन्याय प्रविमभिमतवती लवः // 7 // . बर्षादिति / अमर्षात् कोपात् सपदि तत्क्षचं कंसमधने कृष्णे में मेया में मजनिताम् ईष्यों दधतो बसौ बचता हंसाय सय, अभिलषितं शमित कथयित महत्ता प्रारेभे। ए विषये चन्देर रचे इत्यर्थः यत् सा विहगं पक्षियं हंस प्राधितवती, वयं बखा बबिताया दोषः अविमृष्यकारित्वरूप पति भावः न, हरिमांत्र प्रचयिता हरौ मातिरेक पति यावत् कसिन् जने वित्रम् विश्वास शिनि, न वयांत ? अपित सर्वसिब विम्ब दिशनी / अर्थान्तरन्यासः // 8 // पविल चिति / प्रायः बाहुल्यन पविष विराडेषु तोये पतिम् चरस्थानं विरचयसि करोधि, नानी के कमरमबारे बढ़मक्ष रति भावः प्रमोदम् थानन्दं वासि, सब विपदाला Page #6 -------------------------------------------------------------------------- ________________ 446 . काव्यसंग्रहः। चिरं विस्मृत्यमान् विरहदहनज्वालविकला. कलावान् मानन्दं बसति मथुरायां मधुरिपुः / तदेतं सन्देशं खमनसि समाधाय निखिखं भवान् चिन तस्य श्रवणपदवौं सङ्गमयतु // 1.. निरस्तप्रत्यूहं भवतु भवतो वम नि शिवं समुत्तिष्ठ क्षिप्रं मनसि मुदमाधाय सदयम् / .. अधस्ताहावन्तो लघु लघु समुताननयनभंवन्त वीचन्तां कुतुकतरला गोपशिशवः // 11 // बचाकरवः अपि / अतः कारणात् दुःखाता बबलाहं त्वां शरणं गतवतो, हि यतः मत् पचे गाधुनने उत्सध्यावति च भिक्षा प्रार्थना बदाचित् विफचतां व्यर्थतां न ब्रजति न गच्छति। अर्थान्तरम्वाणानकारः चिरमिति | बगवान् चतुःषष्टिकरापूर्णः 'मधुरिपुः कृष्णः विरहदहनख विदामः ज्वालेन विकाः व्यावहाः अमान् विमुच मधरायां चिरं टोर्षका मानन्द वसति / तत् तबाद বা হন লিলিত হয় জনধি স্বাঘাযীলা বিন श्रीनं तस्य मधुरिपोः प्रवचपदवीं बोलेन्द्रियं सामयत प्रापयत निरोति / भवतः वर्मनि पधि निरतः मतः प्रत्व H निः बचात् तथाभतं शिवं मासं भगत / पदयं मातुकम्म मनमिदं बम प्राधा चिम शीघ्र पत्तिष्ठ वालो कुर्विवर्षः / कुतकेन गौतहसेन तरवासाः गोपानां शिवः बासका बधु गछु इतं इतम् पस्तात् नबदेशे पापन्तः सन्नः मत्ताननवनैः उचिमनले भवन्नम् उड्यमानमिति भावः बीचन्ताम् भवनोकर्यन्त / / / Page #7 -------------------------------------------------------------------------- ________________ 447 हंसदूतः। किशोरोत्तंशोऽसौ कठिनमतिना दानपतिना यया निन्चे तूर्ष पशुप-युवतीजीवितपतिः / तया गन्तव्या ते निखिलजगदेकप्रथितया पदव्या भव्यानां तिलक ! किल दाशाहनगरी // 12 // . गलबाष्पासारनुतधवलगण्डा मृगशी विद्यन्ते यत्र प्रबलमदना वेशविवशाः / त्वया विज्ञातव्या हरिचरणसङ्गप्रविनी ध्रुवं सा चक्रासी रतिसखशताङ्गस्य पदवी // 13 // विशोरेति। पशुपयुवतीनां गोपाङ्गनामां जीवितपतिः प्राणेश्वरः किशोरोत्तरः कुमारत्रयः बगै लणः पठिमविना कर महिना दान मतिना सरेण वा पदव्या पधा निन्ये नीतः, हे भव्यानां साधूनां निक! तवा निखिल जगत स सर्वभमण्डखेषु एकाधिबधा सम्यक प्रसिद्धया पदव्या वर्ण शीघ्र दामाईनगरी दाशाहांनां यादवविशेषायां नगरो पुरो मधुरेत्यर्थः ते तव नन्नव्या * यातव्या / 12 / गादिति / वन यक्षा पदव्यां गङ्गिः पतभिः वाष्यासारः अवधाराभिः न तो व्याप्तौ धवौ स्वच्छौ गहौ वासां ताः, प्रबनः मदनः कामः वामां तथोकाः कृष्णदर्शनादिति भावः, वेशे वेखाम्टहे, . वेशो मेश्यावमात्रय इत्यमरः। विवशाः कामाता इति यावत् मृग शः समनबनाः नार्थ इत्यर्थः विदूवन्ने व्यथन्ने पक्ष कृष्णदर्शनानन्तरमेव तदवलोकनादिति भाष:, हरिचरणख मायविनी चतएक चक्रासी चक्रचिड़िता रतिमखयतवत् वामशतवत् मनोहरमिति भाव; अन यस तादृशस लणवि वावत् aa पदवी पन्थाः वया ध्र निश्चितं वत्तपोकनेनेति भावः विज्ञातव्या विशेष वेदितव्या / . Page #8 -------------------------------------------------------------------------- ________________ 448 काव्यसंग्रहः। पिचन् नम्बु थाम मिहिरदुहितुर्वारि मधुरं मृणाली धानो हिमकरकलाकोमलपचः / क्षवं दृष्टस्तिष्ठन् निविड़विटपे शाखिनि सखे ! ' सुखेन प्रस्थान रचयतु भवान् कृष्णिनगरे / 14 // बलादाक्रन्दन्ती रथपथिकमक्रूरमिलितं विदूरादाभीरीततिरनुययौ येन रमपम् / . तमादौ पन्यानं रचय चरितार्था भवतु ते . विरामन्ती सर्वोपरि परमहंसखितिरियम् // 15 // अकस्मादस्माकं हरिरपहरबंशकचयं यमारूढ़ो गूढप्रणयलहरों कन्दलषितम् / * मिति / खे! भवान् वाम्बवत स्यामं रणं मिहिर. दुहितः बनायाः मधुरं वारि जलं पिबन् सिमकारका चन्द्रका नहत कोषाः रच: प्रभाः वामां ताः सुपाडीः मन्नानः क्ष वृष्टः निविड़विटपे घनशाले शानि वृक्षे तिन् वृष्णिन मरे बदुपयों सन प्रस्थान रमत करो बगदिति / सात वेगात् नियनेब: गिदूरात बार दन्ती रदतो बाभीरीतनिः मोपनारीहतिः बेन पथा रचधिक रन बान्नम् चाकरमविनम् चक्ररेण स तं रमसान्तं कर मिव बनुयौ चतुवाति , साटो प्रथम पन्ध रपव ना, है जब सर्वोपरि सर्वेषाम् उपरि विराजन्नी सत्को वर्षमानेति भावः र परमविनिः परमामय योनिमा खितिः पाला बोहा परिता गफमा भवन तन्माद नगरिति भावः / / पवादिति। बाडम्ब ! कनन ! हरिः यः . बार मा बसाक व एकचयं सनसन बार पोरबन Page #9 -------------------------------------------------------------------------- ________________ 44 तव श्रान्तस्यान्तःस्थगितरविविम्बः किसलयैः कदम्बः कादम्ब ! त्वरितमवलम्बः स भविता // 16 // किरन्ती लावण्य दिशि दिशि शिखण्डस्तवकिनी दधाना साधीयः कनकविमलद्योतिवसनम् / तमालश्यामागी सरलमुरलीचुम्बितमुखी जगौ चित्र यत्र प्रकटपरमानन्दलहरी // 17 // तया भूयः क्रीड़ारभसविकसदाववधूबपुर्वशीभश्यमृगमदकणश्यामलिकया। . गढ़ा गुप्ता या प्रपयाहरी प्रमतरङ्गः तां कन्दयित प्रकटयित कलहयित्वा यम थारूढः, किशलयः पल्लव: अम्नः अभ्यन्तरे खगितं तिरोहितं रविविम्ब सूर्यरश्मिरिति भावः येन तथाभतः कदम्बः मः कदम्बतरुः श्रान्नस वध्वगमनादिति भावः तव त्वरित शीघ्रम् अविदूरस्थितत्वादिति भावः अवलम्बः श्राश्रयः भविता / तमाश्रित्य त्वया विमितव्यमिति भावः // 16 // किरन्नोति / यल कदम्बे स्थितेति षः, दिशि दिशि लावण्य किरन्नो विक्षिपनी, शिखण्ड स्वकिनी मयूरपिच्छगुच्छ चाभितेत्यर्थः माधीय: अतिमनोज कनकवत् विमलं यथा तथा द्योतते दीप्यते इति तथोक वमनं पीतम् वम्बरमियर्थः दधाना वसाना, तमालवत् प्यामम् अङ्गं यस्यास्तादृशो सरखया अकुटिल या मुरल्या चम्बित सुखं यथास्तादृशो, प्रकटा उभटा परमानन्दानां लहरी तरङ्गः सष्ण इति भावः चिल मनोज यथा तथा नगौ मीतवतीत्यर्थः // 17 // ___तयेति / भयः पुनः क्रीड़ायां निधुवनोत्सवे यो रभसः वेगो हर्षो वा, रभमो वेग हर्ष योरित्व मरः / तेन विकमन्त्यः याः वलवानां मोपानां वध्वः तामां वयं लोभ्यः अङ्गल ताभ्यः वश्वभिः गल दुभिः Page #10 -------------------------------------------------------------------------- ________________ विधातकी हनीसकदलितमजीसतिववा. समन्तादुशासस्तव मनसि रासखलिकया। तदन्त वासन्तीविरचितमनगोलवकलाचतुःशासं पोरः पुरति न दृशौ तन्त्र विविरः / नदालोकोझेदप्रमदभरविचारितगति- . किये जाने तावत्त्वयि वत हता गोपवनिता / मम स्यादर्थानां पतिरिह विलम्बाद यदपि ते विलोकेथाः सर्व तदपि हरिवलिखतमिदम् / .. बममकर: कस्त रोगिन्दभिः सामरिकमा मागिन्य मौसम सीस मधुकरैः दाबता थारो महोतका पहिचाना बसा तयामत या राम स्थरिया राबोदायसन नव पनषि बनाव सर्वतः उल्लासः यानन्दः विधानमा बनवितव्यः / 'राबादअबसराबोकनेव पांथ तव मान वानन्दो भविष्यतीवि बारः 11 तहिति / नया: रामखवितायाः पन्ने वारनी पसन्दीदा नया तदर्थ मिति भावः विरचितम् अनमोल मयः बायोदय एक का व्यापारः तस्याः चतःया पानाचष्टवान्वितं परममिति गावत् स्फुरति राजने, तब चनःशा शौ नबने न विगिरेः नापन। बत खेदे तस्य चलःशारस बागकेन नेन उभेदः डरमा बस बचोकः प्रमदभरः बानन्द तिश्वः नेन विचारिता विमति गोवा महिला समस्यापारः यस नाही व मति नोपयमिता गोपा. जना हसा नायं गता, तायत जाने मन्ये / काव्यतिमार गोर्वाक पदार्थले काव्यांग निमद्यते रति टपंपवारः / / ममेति / यघि वद्य प ते तब - सिम्बाद मच पानां कार्याष क्षतिः शानिः स्यात् बदांप नयाप रिवेषित Page #11 -------------------------------------------------------------------------- ________________ 451 तवेयं न व्यर्चा भवतु सचिता कः स हि सो ! गुणो सबाणूरहिषि मयि निवेशाय न भवेत् // 10 // सक्कदशीनादरवणमिलिताभीरवनितारहःक्रीड़ासाची प्रतिपदलतासनसभगः / स धेनूनां बन्धुर्मधुमथनखदायितशिलः करिथत्यानन्दं सपदि तव गोवर्षनगिरिः // 21 // तमेवाद्रि पक्रान्तिकरपरिष्वङ्गरसिकं महीचक्रे शङ्खमहि शिखरिणां शेखरतया / मिदं वियोवेधाः पश्यः / हे सखे ! तव दयं चिता देता परिवतेति मायः व्यर्थी विफवा न भवन बन्वी भवविति वायत तहखानटनेनेति भावः / frवत: : स गुषः नास्तीति शेष: बचाणूरविधि चापरासरघातिनि कृष्ण मवि निदेशाब मदन्तःकर. यवेशाव न भवेत्, अपित सर्व एक गुणः कृष्णम्य मदन्नरामनि नियिष्टः बासीत् येन गुणेन तव तदीयवासोत्सवस्थाननेन पिएबता सादिति भावः // ... .सदिति / मत एमार वंशीनाटाणेन मिचिताना मातामाम् पाभीरवनितानां गोपोनां रहसि विजने या कोड़ा सरतो. त्सवः तस्य' माचो साक्षात् दृष्टा प्रतिपदे स्थाने स्थाने बतामाभिः बतावेष्टितम्टहै। भगः मनोहरः धेननां गर्ग बन्धुः नयां सकेन परपस्थानमित्यर्थः मधुमथ नस्य कृष्णस खट्टाविता पर्यबदाचरिता शित बस तथोक्तः स गोवई नगिरिः सपदि दृष्टमाल व ते तर पानन्दं वरिष्यति जनयिष्यति // 21 // समिति / चक्राकृतेन चक्रवाञ्छितेन करे यः परिवार पारिन यामिति यावत् तस्य सिकं रमज तजनितहखामि. पमित्यर्थः तम् ए बांदू पर्वतं महीचक्रे भमण्डले शिरिका Page #12 -------------------------------------------------------------------------- ________________ 552 काव्यसंग्रह। अरातिं चातीनां ननु हरिहयं यः परिभवन् यथार्थ स्वनाम व्यधित भुवि गोवईन इति // 22 // तमालस्यालोकाहिरिपरिसर सन्ति चपलाः पुलिन्दो गोविन्दस्मरणरभसोत्तप्तवपुषः / शनैस्तापं तासां क्षणमपनयन् यास्थति भवान् / अवश्य कालिन्दीसलिलशिशिरैः पचपक्नैः // 11 // पर्वतानां शेखरतया शिरोभूषणतया यमाह स एव शिवर सषां शिखरिणां श्रेष्ठ पति मन्यामहे / नत भोः यः अद्रिः जातीनां पर्वतानामिति भावः बरातिं शत्र पक्षोदिन मिति भावः हरियम् इन्द्र परिमान् पराजयमानः सन् भवि पुधियां गोबद्धन इति में नाम ययार्थम् पन्वथं कुपितेन्द्रनियोजित सप्ताहं वर्षणेऽपि गोकुलरक्षणादिति भावः व्यधित सतवान् / मुस इन्द्रमखं निषिध्य कृष्णन गोवद्ध नोत्सने कते इन्द्रः पितः माहं गोकुवं सुघडधारया वृया पाच्छादयामास / तदवसोका कम्यः गोकुल रिरक्षिषुः करेण गोवईनं धृत्वा तत्तले गोपान गा' बत्मांच निवेश्य वर्षापदं निवारयामापेति भागवती वातौ / 22 // तमालयेति / गिरेः गोवईनस्य परिसरे पार्वदेश तमाम समारतरोराडोकात् दर्शनात् चपला: उत् सकाः अत एव गोविन्दकार येन वः रभसः यावेगः तेन उत्तप्त वपुः शरीरं येषां तथा जर पुलिन्दाः म्लेच्छजातिविशेषाः सन्नि वमन्तीत्यर्थः। भवान् काम न्दीसलिलेन यमुनाजलमङ्गनेति भावः शिशिरैः शीतलैः पक्ष पवन तेषां क्षणं क्षणिकमित्यर्थः गोविन्ट्स्मरणकाले तदनवलोकममिति भावः तापम् अवश्यम् व्यपन यन् अपनु दन् शनैः मन्द मन्द यानि गमिष्यति // 23 // Page #13 -------------------------------------------------------------------------- ________________ हसदृतः। तदन्ते श्रीकान्तस्मरसमरधाटी पुलकिता कदम्बानां वाटी रसिकपरिपाटी म्गु टयति / त्वमासीनस्तस्यां न यदि परितो नन्दसि ततो बभूव व्यर्था ते धनरसनिवेशव्यसनिता / 24 // शरमेघश्रेणीप्रतिभटमरिष्टासुरशिरचिरं शुकं वृन्दावनपरिसरे द्रक्ष्यति भवान् / यदारोटु दुराभिलति किल कैलासशिखरिभ्रमाक्रान्तखान्तो गिरिशसुहृदः किड्रगणः / तदन्ते रति / तस्य गिरेः बन्ने त्रिीकान्तस्य कप्णय समरस बामसंपामय मटनोत्सवयेत्यर्थः धाटो वावरिभतेर परीचालानमिति भावः अत्र एव पुलकिता कसमोदनमात् सनातपुण्यवः सत्यवभरपाटिति भावः कदम्बानां वाटो कदम्बवनस्तिमिति बावत् रसिकानां परिपाठापी स्फटयति रमम् पाखादयनीति भावः / त्वं याद तथा कटम्बपरिपाच्याम् चासीन, पविष्टः सन् परितः समन्नात् न नन्दसि चानन्दमनुभवसि, तत. . सहा ते तब घनरऐ बाद्यरसे योऽभिनिवेशः समासक्रिः सचिन वसनिया प्रतिनिति बावत् व्या विफवा बभव भवतीति वावत, बर्तमाने लिट्प्रयोगचिन्त्यः / 4. परदिति / वृन्दावन पारमरे भवान् चिरं राकम् चतरव परलोपत्रेणीतिमटं शरत् कानी मेघराजिमगमित्यर्थः परिहापरम परिमाखदामवरण धिरः द्रष्यति, शिव प्रसिद्धी, गिरिशय रख वः सहृत् सखा वापरः तख कारण पः यक्षगए: कैसासपिपरिष: कैलास पर्वत धमेश याक्रान खान मनः यस्य तचा. भूतः सन् दुरात् यत् धिरः बारोटु मिलांत बामचति / पान्ति बामहार: 25. Page #14 -------------------------------------------------------------------------- ________________ 454 काव्यसंग्रहः। रुवन् याहि खैरं चरमदशया चुम्बितरचो . नितम्बिन्यो वृन्दावनमुवि सखे ! सन्ति बहवः / . परावतिष्यन्ते तुलितमुरजिबूपुररवात् तव ध्वानात् तासां वहिरपि गताः क्षिप्रमसवः // 26 // त्वमासीनः शाखान्तरमिलितचण्डविषि सुखं / दधीथा भाण्डीरे क्षणमपि घनश्यामलरची। .. ततो हंसा बिभ्रनिखिलनभसश्चिक्रमिषया स वहिष्णु विष्णु कलितदरचक्र तुलयिता // 20 // . त्वमष्टाभिर्ने विगलदमलप्रेमसविले स्वविति / हे सखे त्वं सरम उच्च रुपन् नरन् छन्दा. वनभुवि चन्दारण्ये बहवः नितम्बिन्धः चरमदया कप्पविरहे। मानवा यन्त्यदया चुम्बिताः थाक्रान्ताः रच: बान्नबः बासा तथा भूवाः सन्ति | चितः समीकृतः अनुकत रति यावत् अरवितः कणस नूपुररवः वेन तस्मात् तव चानात् निनादात् तासां वधि रपि गताः बसकः प्राणाः हिम परावर्ति ष्यन्न प्रयागमिष्यन्ति मिति / शाबान्तरेषु मिषितः पात: चविट् पूर्यः बस्य नयोक्ने गगनसनीति भावः घनाः स्यामा: रब: कान्तयः बस तथोके भाण्डोरे वृषभेदे शपमपि चासीनः उपविष्टः त्वं वर्ष दधीषाः चनुभवः। ततः बनन्तरं हंस ! वाविपत् वा शोभा नछन् म भाण्डीरः निधिवस बमलख नमः चाकामय चिक्रमिषमा ऋमिमिवा यहिष्णु वईनमी करितं होतं दरच चक्रास्न मेन तयो विष्णु वामनरूपिमिति यायद बबिता समीपता बनकरिष्यतीवर्षः / 27 // . . वमिति / चतर! विगन्ति परनि अमामि निर्मदानि Page #15 -------------------------------------------------------------------------- ________________ 455 हंसदूतः। मुंः सितस्तभा चतुर ! चतुरास्यस्तुतिभुवम् / / जिहीधा विख्यातां स्फुटमिह भवद्वान्धवरथं . प्रविष्टं मस्यन्ते विधिमटविदेव्यस्त्वयि गते // 28 // उदच्चबेवाम्भःप्रसरबहरीपिच्छिलपथसूखसत्पादन्यासप्रणिहितविलम्बाकुधियः / हरौ यस्मिन्मन्ने त्वरितयमुनाकूलगममसुहाचिप्ता गोप्यो ययुरनुपदं कामपि दशाम् // 28 // में ममखिलानि अानन्दाणि येभ्यः तथाभूतैः बटाभि: नेव: सुखः पुनः पुनः मिनाः सम्भः साधारदण्डः यस्यास्ताम् कात एव विख्याता चतराखख चतम खस्य ब्रह्मपः स्तुतिभुवं खोलस्थानं यत्र स्थितो ब्रह्मा निनमोहावसाने भगवन्त कृष्ण तुष्टावति भावः जिहीथाः मच्छ / बचिन् प्रदेशे यि गते मति घटविदेव्यः धरण्याविवाहदेवताः भवतः बान्धवः हंस इत्यर्थः स एव रथो यस्य ताहणं विधि बधाणं प्रविष्ट काननमिति शेषः मंथन्ने तयिष्यन्ति स्फटमुत्मने / तदीयवाहनातुरूपं भवन्न वा ब्रह्मा पुनरागत रति असुमायनोति भावः / 28 // . उदञ्चदिति / यषिन् कालियहदे इत्यत्तरेण सम्बन्धः हरी अणे मम्ने सति स्वरितं शीघ्र यमुनाकूले यत् गमनं तब स्पृहया रथा चाथिप्नाः चावष्टाः मोघः पचपदं प्रतिपादन्यासम् उदञ्चताम् उद्गच्छतां नेवायसां नयनसचिलानां प्रसराः धारा एक सहर्ष वीचयः ताभिः पिच्छिले पथि स्खनन् स्वानात् अत्यन् वः पदन्यायः तस्मिन् प्रणिहिता नियुक्ता विसम्बन बाकुला धीदि. बोसा तषाभूताः सत्यः कामपि यनिर्वचनीयां दशाम् अपसा वयुः मापुः // 28 // Page #16 -------------------------------------------------------------------------- ________________ काव्यसंग्रहः। मुस्विक्रीड़ाप्रमदमिसदाहोपुरषिकाविकागेन भ्रष्टैः पणिमणिकुलै— मलरुचौ। पुरस्तमिनीपट्ठमकुमुमकिनल्कसुरभौ त्वया पुण्ये पेयं मधुरमुदकं कालियदे // 30 // तणावर्तारातेविरहदवसन्तापिततनोः सदाभोरीहन्दप्रणयबहुमानोबतिविदः / प्रणेतव्यो नव्यस्तव कभरससंवड़ितशुचस्वया वृन्दादेव्याः परमविनयाइन्दनविधिः // 31 // सुरिति / पुरः अपनः महः पुनः पुनः लास्य क्रीड़ायां नया गेवायां यः पमदः प्रकर्ष : तेन मिलनी सङ्ग छन्नी वा चाहोपुरपिका बहोपुरुषत्वाभन्यमिमान: मया कालियं निर्जिव पुरुषकारः कत बार इति वावत पट: विच्यतः फपिना वाग्विस पांच कुटः शिरोरत्नसमूहः धमता कृष्णमोहता रचिः प्रभा बस तपाभते कालियछदख यमुनान्तर्गन त्यात स्वतः बष्णत्व तल रस. प्रभमणीनां शनेन सणवाहितत्वमिति भावः, नोपद् मय बदम्ब तरोः इसमामा विजवं: केशरैः सरभिः सुगन्धः तचिन पुस्खे पविले कापिय हटे खया मधुरम् उदकं पेयम् // 30 // दशावतारातरिति / त्ववा परमविनयात् अतिविनयेनेवर्षः सपावर्त तदासय बहास परानः यसोः कण विरहवेन विहानमेन सलापिना तनः शरीरं यथाः तथाभताबाः बहा . पामीरीधन्दमा गोपानासमरस्य प्रपयं बलमानस तयोः उतिविदः नव्यानां सबकानां भरे वृद्धौ संवाईता एक् शोकः यथाः नमसवकोत्पत्तो कष्णय प्रीतिरागीत् / चेदानी दूरं गत रवि शोक रति भावः तथाभनायाः वृन्दादेव्याः वृन्दारखे देखवावा बन्दनविधिः प्रचाम इत्यर्थः प्रणेतन्यः कर्तव्यः // 11 // Page #17 -------------------------------------------------------------------------- ________________ 457 हंसदूतः / पति कान्वा केकावतविरुतिमकादशवनी घनीभूतं चूतैव जमनुवनं हादशमिदम् / पुरी यस्मिन्त्रास्ते यदुकुल वां निर्मलयशोभराणां धाराभिधवलितधरित्रीपरिसरा // 32 // निकेतैराकीर्णा गिरिशगिरिडिम्भप्रतिभटैरवष्टम्भस्तम्भावलिविलसितैः पुष्पितवना / निविष्टा कालिन्दीतटभुवि तवाधास्यति सखे ! समन्तादानन्दं मधुरजनन्दा मधुपुरी / 33 // वृषः शम्भीर्यस्यां दशति नवमेकत्र यवसं विरिओरन्यस्मिन् गिवति कलहंसो विसलताम् / रतीति निकेतरिति च / हे ससे ! पति पत्वं के कामियरमादः कसा विरुतिः शब्दः यया तथोक मयूरसञ्चारवतीमिनि भाव: एकादशवनीम एकादशं वनमित्य थः पुरः अपत: यस्मिन् स्थाने वजम् अनु बजस पसात् चत: रसानः घनीभूतं हादशं वनम् धास्त, इदश्च क्रावा अतीत्य गत ति अध्यायं तव बटुकुलभता यादवानां निर्मलययोभराणां कीत्ति ब्रजानां धाराभिः धवलितः सितीकन धरिला भूम: परिसरः प्रसारः वयाः तथोक्ता गिरिशस्य हरस्थ दो गिरिः कैवांस इत्यर्थ: तय डिम्भा: शावकाः तेषां प्रतिभटैः प्रतिद्वन्धिभिः तत्सदृशरिति भावः अवरम्भा आधारभूताः याः स्तम्भावजय स्तम्भवेषवः ताभिर्विसितः विराजितः निकतै : ग्टहैः चाकी व्यामा, पुष्यितं वनम् उद्यानं यस्याः तथोका, कासिन्दीतटभवि यमुनातोरभूमो विविटा: मधुरं मनोहरं जबाना बुन्दं यथाः तादृशी मधुपुरी समन्नात् सर्वत: पानन्दम् बाधासति जनयिष्यति / युग्मकमेत // 21 // हप इति / यखा पुरि शम्भोईर शुषः एकल एकस्मिन् साने Page #18 -------------------------------------------------------------------------- ________________ 458 काव्यसंग्रहः / / क्वचित् क्रौञ्चारात: करलयति केकी विषधर विलीढे शल्ल क्या बलरिपुकरी पल्लवमितः // 34 // अबोधिष्ठाः काशावहि विघटितां प्रच्छदपटौं विमुक्तामज्ञासीः पथि पथि न मुक्तावलिमपि / अयि श्रीगोविन्दस्मरणमदिरामत्तहृदये ! . सतीति ख्यातिं ते हसति कुलटानां कुल मिदम् // 35 // असव्य बिभ्राणा पदमतलाक्षारसमसौ प्रयाताहं मुग्धे ! विरम मम वे0 किमधुना। अमन्दादाशङ्के सखि ! पुरपुरन्धीकलकलाटु अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते // 26 // गवं यवसं तृणं शति खाटति, अस्मिन् स्थ ने विरिन ब्रह्मण: कलहंसः विसरतां मृणालबलों गिलति भक्षयति, कचित् स्वाने क्रौचारातेः स्कन्दस्य केकी मयरः विधरं भुजङ्ग कवल यति यमति, रत: अस्मिन् बखरिपोरिन्द्रस्य करी ऐरावतः शलक्या: गजप्रिय टक्षविशेषस्य पनवं विखोड़े चास्वादयति / कृष्ण दर्शनार्थ शम्भु प्रभवं यः देवा यवाग नीति भावः / 24.. रतः परं पञ्चभिः पुरों वर्ष यति बोधिष्टा इत्यादिभिः / अयि श्रीगोविन्दख अरणमेव मदिरा तया मत्तं हृदयं यखास्तत् - सम्ब दो, पथि. मार्मे कामान् बोधिष्ठाः ज्ञातवन्यास, * विघटितं खगालात् प्रवष्टां प्रकदपटीम् उत्तरीयमनं न ? पथि विमुक्तां असतां मुन्नावलिं मुलाहारनपि न छजामीः न जातवयसि, . नटानाम् पसंतीनाम् इदं कुलं ते तक सतीति माध्वीति ख्याति मतिमी साध्वीयं यत् कृष्णदर्शनेन ज्ञानमून्या जातेति भावः बसमिति / असो नारी प्रत साक्षारसम् पालत कानसकुलम् .. Page #19 -------------------------------------------------------------------------- ________________ हंसदूतः। 458 अयं लोलापाङ्गनपितपुरवीथीपरिसरी नवायोकोत्तंसश्चलति पुरतः कंसविजयी / किमस्मानेतस्मान्मणिभवनपृष्ठाविनुदती त्वमेका स्तब्धानि ! स्थगयसि गवाक्षावलिमपि // 37 // मुहुः शून्यां दृष्टि' वहसि रहसि ध्यायसि सदा शृणोषि प्रत्यक्ष न परिजनविज्ञापनशतम् / अतः शङ्ख पझेरुहमुखि ! ययौ श्यामलरुचिः स यूनामुत्तंसस्तव नयनवीथीपथिकताम् // 38 // व्यसव्यं यासं पटम् एतेन दक्षिणं पदं लाक्षारसरजितमिति व्यज्यते / विधाणा दधाना गच्छतीति शेष:, हे सुग्धे ! मढ़े ! यहं प्रयाता चलिता, विरन निवत व प्रनाधनादिति भावः अधुना वेशः प्रमाधनैः किम् ? न किमपि प्रयोजनमित्यर्थः / हे सखि ! बभन्दात / उच्चात् पुर पुरन्धीणां पुरनारीणां कलकलात् कोलारचात् इन्दाय नख कुसमधन्वा कामः लष्ण इत्यर्थः थलिन्दस्य बभूमिविशेषख अमे पुरतः विजयते सर्वोत्कर्षेण वत्त ते इति श्राश मन्य / 26 // अयमिति / चोलापाजन विलासकटाक्षेण नापित: पाकतः पुरवोथोना नगरपदवीनां परिमरः स्थानं येन तथाभत :, नयम अशोककुसुमम् उत्तमः कर्णभाषणं यस्य तथाविधः, कायं कंस विजयी कृष्ण : पुरत : अपन: चलति गच्छति / हे स्तब्धानि ! निश्चलनेत्र। के बलं रुष्णदर्शनार्थं व्यापारित नयने इति यावत् एका त्वम् एतस्मात् मणि भवन पृष्ठात् रत्नबहोपरिदेशात् अमान् वितुदती ताड़यन्ती ताड़नार्थमिति भाव: गवाक्षावलिं वातायन पब्लिम् अपि कि किमर्थ स्थ गय मि का दृणोघि ? / 37 // ___मुडरिति / हे परसुखि ! कमलवदने ! सुद्धः पुनः पुर : पून्यां च्याहितामिति भावः दृष्टि' वहमि, सदा रहसि विजने Page #20 -------------------------------------------------------------------------- ________________ काव्यसंग्रहः / विल मा रोदीरिक्ष सखि ! पुनर्यास्यति हरि सवापानक्रीड़ा निविड़परिचयापहिलताम् / - इति वैरं यस्यां पथि पथि मुराररभिनवप्रवेशे नारीवा रतिरमसजल्या ववनिरे // 38 // ....... पञ्चभिः कुलकम् / सखे ! साचाहामोदरवदनचन्द्रावकसनस्क रत्म मानन्दप्रकरलहरीचुम्बितधियः / सुहस्तवामीरीसमुदयशिरोग्यम्तविपदस्तवाश्योरानन्द विदधति पुरा पौरवनिताः // 4 // भावनि विसरि, प्रबधन पझोः बभोर्षे परिजनानां विधापन म बोषि भावयति, अनः बारात ग पसायानि समापवरषि नीरवान्निः मा तरवानाम् उत्तमा वडा नख रति भाव: नव वयोवीना मेवराजीनां पधितां गोचरमा यो पुनर्नवमप भाषेवर्षः / 18. जिविवि / प!ि जिन बचा बचा पा रोडोन रितिसचिन नगरे हरिः समः नापा श्रीड़या बराबण्या निविड़ा सान्द्रा बानो बा परियो अंग बोति भावः नसा परिना पापल्यता नास्थति परमेव बोलिरको भविष्यवानि भाय। सरारे: सणसवभिनव जो वक्षा परि तील पधि पधि प्रतिपचं नारीच बरं चन्द रबिरबन रामायग्रेन बसाः पापा वगिरे भवचिवः / पापभिसाम् / 28 // बरे रनि। बरे! वा प्रों क्षात् प्रसाकीमतका रामोदरपदमपन्द्रस बरसान्द्रख पारनेन बसोकनेन सरन् Page #21 -------------------------------------------------------------------------- ________________ सबूतः। अथ कामं कामं क्रमघटनया सङ्कटतरान् निवासान् वृष्णीनामनुसर पुरीमध्यविशिखान् / मुरारातयत्र स्थगितगगनाभिर्विजयते / पताकाभिः सन्तर्पितभुवनमन्तःपुरवरम् // 41 // यदुत्सङ्गे तुङ्ग स्फटिकरचिताः सन्ति परितो मराला माणिक्यप्रकरघटितवोटिचरणाः / मुहबुद्दया हंसाः कलितमधुरस्वाम्बुलभुवः समयादा येषां सपदि परिचयां विदधति / 42 // पसरन् यः प्रेमानन्द प्रकरः प्रेमानन्दसम्हः तख ना तर चम्बिता थाक्रान्ता धीर्यामा वयोका: चामीरोणां गोपीनां समुत्यय मलय शिरस वसा चर्षिता विपदः दुःखानीति भावः वाभिः तथाभताः पौरवनिमाः पुरनार्यः तत्र अक्षयोशक्षुषोः शानन्द पुरा विधति जनयिष्यन्तीत्यर्थः, पुरायोगे भव्ये लट प्रयोग ___अति / अथ बनन्तरं यत्र पुरि क्रमघटनवा क्रमांतसारे पुरीमध्ये विशिखा रथा, रथ्या प्रनोलो विशिखेत्यमरः / सङ्कटारान् निविड़ानित्यर्थः पृष्णीनां यावविशेषाणां निवासान् कामं कामम प्रतीत्य छत्रीय मुरारातः अष्णय चन्नःपुरयरम् अन्त:पुरचे स्थगितम वाच्छारितं गगनं याभिः तथाभूताभिः पताकाभिः वैनव· नीभिः मन्तर्पितं प्रीणितं भुवनं जगत् येन नथाभूतं वत् विनयते मोत्कण वर्तते तत् व्यनुवरेत्यन्वयः // 1 यदिति / ययाः पुरः उत्ना कोड़े मध्ये प्रति मायः वन पृहता स्फटि के न रचिताः निर्मिताः माणिक्यप्रबरेच माधि. क्यनिर शेन घटिताः रचिताः त्रोटयः चञ्चवः चरणात येषां तथोकाः मरामाः हंसाः परितः समन्तात् सन्ति तिष्ठन्ति, कलिता प्राप्ता मधुरा, मधुरा येन तथाभूत स्य कृष्णदर्शनार्थ मथुरामागतले म्यर्थः सम्व Page #22 -------------------------------------------------------------------------- ________________ 462 काव्यसंग्रहः। चिरामृग्यन्तीनां पशुपरमणीनामपि कुलैरलब्ध कालिन्दीपुलिनविपिने लीनममितः / मदालोकोल्लासिस्मितपरिचितास्यं प्रियसखि ! स्फुरत बीक्षिष्ये पुनरपि किमग्रे मुरभिदम् // 43 / विषादं मा कार्षी? तमवितथव्यानतिरसौ समागन्ता राधे ! तनवशिखण्डस्तव सखा। . इति ब्रूते यस्यां शकमिथुनमिन्द्रानुजकते यदाभीरीतन्दरुपस्तमभूदुइवकरे / 44 / युग्मकम् / जभुवः ब्रह्मणः हंसाः वाहनभूना इति भावः समादाः मर्यादागा लिनः सदाचारविद रवि भावः पतएव सहृद् बुवा बन्ध बोधेन सपदि तत्क्षणम् धागतेति भावः येषां स्खटिकरचित मानां परिचर्य सेवां विदधति कुर्वन्ति // 2 // चिरादिति विषादमिति च / हे प्रिय.सखि! चिरात् 'मग्यन्तीनाम् धन्विन्तीनां पशु परमयीनां गोपाङ्गनानां कुलैः अपि अलबम् बाप्राप्त कालिन्दीपुचिने यमुनासैकते यत् विपिनं वनं तस्मिन् अभितः सर्वतः लीनं निमतस्थितमित्यर्थः पम). यालोकात् दर्शनात् उल्लासि विकसत् यत् सितं मन्दहसितं तेन परिचितं जातम् बाय वदनं यस्य तथा.. भूतम् ज्यने समक्षं सरन्न राजन्न सरभिदं पुनरपि किं वीविष्य द्रच्यामि ? रति प्रश्नः। हे राधे ! विषादं शोक मा कार्षीः न कुर, अषितथा सत्या व्याहृतिः वचनं यस्य तथोक्तः सत्यवादीस्वर्थः पृतनाशिखण्डनतनमयूरपिछधारी यसौ तव सखा दूतं शोनं समागन्ना समागमिष्यति / इन्द्रायुजस्य कणस्य कृते निमित्त तक महानार्थ मिति भावः भाभीरीष्टन्द : गोपनारीसम है: उद्धवस्य असत्सान्त्वनाय झष्णादेशात् धागतस्येति भावः करे हस्ते उपस्तं सम. Page #23 -------------------------------------------------------------------------- ________________ हसदूतः / घनश्यामा भ्राम्यस्यपरिहरिहर्म्यस्य शिखिभिः कृतस्तोवा मुन्धैरगुरुजनिता धूमलतिका / तदालीकाहीर ! स्फुरति तव चेमानसरुचिर्जितं तर्हि स्वैरं जनसहनिवासप्रियतया // 45 // तती मध्ये कवं प्रतिनवगवाक्षस्तवकितं चलन्म तालम्बस्फुरितममलस्तम्भनिवहम् / भवान् द्रष्टा हेमोल्लिखितदशमस्कन्धचरितैलसद्भित्तिप्रान्तं मुरविजयिनः केलिनिलयम् // 46 // पितं शुकमिथुनं यास्यां पुरि इति इत्यं व कथयति / युग्मम् // 43 | 44 // ___घनश्यामेति / हरेः / ष्णय यत् इम्यं सदनं तस्य उपरि घनप्रयामा मेघ क्त् श्यामवर्षा यात एव मुग्धे : महेः अमेघ मे मानडि रिति भावः शिखिभिः मथुरैः कृतं स्तोत्र स्वरनं यथाः तथोका मयूराणां मेघोदखातीवोल्लासकत्वादिति भावः अारुभिः चन्दन. विशेषैः जनिता धमलनिका धूमराजिः धाजति राजते, धाम्यतीति पाठे पूर्णते इत्यर्थः / हे धीर ! तस्याः धूमलतिकावाः चालोकात् दर्शनात् तप. चेत् यदि मानवस्य चित्तस्य रुचिः छातुरागा मानसे सरमि रुचिः गमनाभिलाष इत्यर्थः स्फुरति प्रमरति, तहि खरं खच्छन्द यथा तथा जनैः सह निवासे अबस्थाने या प्रिया प्रष्टत्तिरिति यावत् तया. जितं प्रबला मा जनसहनिवासप्रियतेत भावः // 45 // ... तत इति / बतः अनन्तरं मध्येकषं कक्षाणां मध्य प्रतिनवः शभिनवैः गवाक्षः वातायनैः सवकितं रञ्जितं चन द्भिः चपलैः वायुसङ्गादिति भावः मुक्तालम्बः मौक्तिकमालाभिः स्फु रितं राजितम् अमला: निर्मला: सम्मानां निवहाः सङ्काः यस्मिन् तथोक्तं हेम्हा Page #24 -------------------------------------------------------------------------- ________________ काव्यसंग्रहः / अलिन्दे यस्यास्ते मरकतमयी यष्टिरमला शयालयों रात्री मदकलकलापी कलयति / निरातङ्कस्तस्याः शिखरमधिरुद्ध श्रमनुदं प्रतीक्षेथा भातवरमवसरं यादवपतेः // 40 // निविष्टः पल्यङ्क मृदुलतरतूलीधवलिते . .. . त्रिलोकीलक्ष्मीणां ककुदि दरसाचीकृततनुः / अमन्द पूर्णेन्दुप्रतिममुपधानं प्रमुदितो निधायांग्रे तस्मिन्नुपहितकफोणिहयभरः // 48 // उदञ्चत्कालिन्दीसलिलसुगम्भावुकरुचिः : कपोलान्त प्रेमणिमकरमुद्रामधुरिमा। .. काञ्चनेन लिखितानि उत्कर्षेण सिखिपनि यानि दशमन्वय भांगरतीय न्यति भावः चरितानि है: वसन्तः राजन्तः भित्तीनां प्रान्ताः पर्यन्तदेशाः यस्य तादृशं सुरविजयिनः कृष्ण ख के लिरिलयं क्रीड़ाग्रह भवान ट्रष्टा ट्रच्यति // 46 // , अचिन्द इति / हे भ्रातः ! यस्य के चिनिल यस्य अलिन्द मरकताम यो मरकतरचिता छामला यष्टि: दण्डः यात तिछति, रातो रजन्यां मटकचः मदमत्तः कलापो मयूरः गयाल : निदातरः सन् : या वटि कलयति अधितिष्ठति, त्वं निरातङ्क: निमयः सन् तस्याः यष्ट: श्रमदं श्रमापहं शिखरं टङ्गम् यधिरुह्य यात्रिय यादव पते : कृष्ण व वरम् उत्तनम् अवसरं समयं प्रतीक्षेथाः , प्रती. क्षख पालयत्वथः // 37 // . - नियिष्ट इति / मृदु चतरा अतिमही या तूणी तहत् धलितं तमिन् पल्यले खटायां निविष्ट: स्वित: निलोकोल क्ष्मीणां लिभवनत्रियां ककुदि गोदावामिति यावत् दरम् ईषत् माचीकता वक्र खापिता नः शरीरं येन तथागत: लिभुवनन्त्रीस सुदितोचलं वपु. Page #25 -------------------------------------------------------------------------- ________________ त . . हंसदूतः / वसानः कौषेयं जितकनकलक्ष्मी परिमलं मुकुन्दम्त साक्षात् प्रमदसुधया सेक्ष्यति दृशौ // 4 // विकट्ठः पौराणीरखिलकुलडो यदुपते'रदूरादासोनो मधुरभणितिर्गास्यति तदा। पुरस्तादाभीरीगणभयदनामा स कठिनी मणिस्तम्भालम्बी कुरुकुलकथां सालयिता // 50 // थिनीनामुत्तंसः स किल कृतवर्माप्युभयतः रति भावः पमुदत : प्रफलः, समन्द हटिय: पूर्णेन्द्र प्रतिम पूर्ण चन्द्रनिभम् पधानम् अपे निधाय निमेष्य तसिन् उपधाने परितः अर्पित : कफा िपयस्य कूपरहया भर: येन त शारिधः / उञ्चत उद्गच्छत् कालिन्दीमजिमिव. भगम्भाष का मनोहारिणी रचिः कानिः यस्य तथा भूत: / कपोल यो: गगडयोः अन्न मेहन्ती दोलायमाना मषिमकरसुद्रयोः मणिमयमकरासारयोः मधुरिमा माधुयें यय 'नथाविधः / जितः कनकस मयाः वाहन त्रियाः परिमल: सौरभ सयश इति भावः येन तथोक्न कोयं पट्ट. वसम वसानः परिध{ मुकुन्दः लष्णः साचात् मर्तिमन्या प्रमर सबा रद्दर्शन जनितानन्दामतेनेति यावत् ने तब शो नयने मेच्यति बाह्रयिष्यति / युग्मम् // 10en विक रिति / सनिलेषु ख: स्थावरः मधुरापतिः मि. भाषी विक नाम यादवः तदा तस्मिन् समये यदुपतेः लष्णसाबदरात् थामीन: उपविष्टः सन् गास्यति महोतं करिष्यत कष्ण प्रो. नामिति भाव:। पुरसात् अपतः मणिनन्यालम्बी मांगमयस्तममात्रितः चाभीरीगणानां गोपानानां भवदं नाम यस्य त चोत्रः म कठिनः अकर रति यावत् कुरुकवस्य युधिष्ठिरादेः कथा सातयिता संकोतयिष्यति // 5 // शिनी नामिति / शिनेर पत्यानाम् उत्तंसः छः सात्यकिरि. Page #26 -------------------------------------------------------------------------- ________________ 466 . काव्यसंग्रहः / प्रणेष्येते बालव्यजनयुगलान्दोलनविधिम् / . स जानुभ्यामष्टापदभुवमवष्टभ्य भविता गुरो: शियो नूनं पदकमलसंवाहनरतः / 51 // विहङ्गेन्द्रो युग्मीकतकरसरोजो भुवि पुरः लताशको भावी प्रजविनि निदेशेऽपितमनाः / छ दहन्दे यस्य ध्वनति मथरावासिवटवो व्यदस्यन्त सामवरकलि तमन्योन्य कलहम् // 52 // न निर्वत दामोदरपदकनिटाङ्ग लिनखद्य तीनां लावण्य भवति चतुरास्योऽपि चतुरः / त्यर्थः स किन स च कृतवर्मा अपि 'उभयत: उभयोः पार्श्व योरित्यर्थः, स्थिताविति शेष : बाल व्यजनयुगलयो: आन्दोलन विधि सञ्चाबनव्यापार पणेय ते करिष्यने / .स: गुरोः गृहस्पतेः शिवः उड्य इत्यर्थः जानुभ्याम् अष्टा पद स्वण कट्टिमम् अयष्टभ्य अवलम्बा ननं निश्चितं पटकमलयोः सवारने से बने रतः शासनः भविता // 11 // विहङ्गन्ट्र इति / विङ्गानां पक्षिणाम् इन्द्रः गरुड़ इत्यर्थः युग्मोक्ते करसरोजे करकमले येन तथा भूनः बहाअलि रित्यर्थः पुरो भुयि प्रयभनौ ममने इत्यर्थ : हताशङ्कः सतर्कमनाः मन् प्रजविनि प्रशष्टजव शानिनि निदेगे यातायाम् छापितं दत्त मनो रोन तथाभूत: भावी भवितेत्यर्थः / यस्य विहङ्गन्द्रस्य छदइन्हे पक्ष हवे ध्वनि ममनकाले स्वनति मति मथुरावासिनः वटव : बाचारिणः माम्नः वे टस्य वरेण कलितं जनितम् अन्योन्य कलहं कश्चित् वति अयमात्र स्वरः, अपरो यदति नायमत्र वर इत्येवं विवाद व्युदयन्ते त्यजन्ति श्रव पाप निरोधाटिति भावः // 52 // नेति / चतरास्योऽपि चतुर्मुखोऽपि टामोटरस्य कृष्णस्य यत् पदं तस्य या कनिष्ठाङ्गलिः तस्य वे नखाः तेषां द्यु तोनां लावण्य प्रभा. Page #27 -------------------------------------------------------------------------- ________________ हंसदृतः। तथापि स्त्रीप्रज्ञासुलभतरलत्वादहमसौ प्रवृत्ता तमूर्तिस्तवरतिमहासाहसरसे / 53 // विराजन्त यस्य व्रजशिशुकुलस्तेयविकलस्वयम्भू चूड़ाप्रैलुंलितशिखगः पादनखराः / क्षणं यानालोक्य प्रकटपरमानन्दविरसः सं देवर्षिर्मुक्तानपि तनुभृतः शोचति भृशम् // 54 // सरोजानां व्यूहः श्रियमभिलषन् यस्य पढ्योययौ रागाड्यानां विधुरमुदवासव्रतविधिम् / विशेषं निर्वनु निश्चयेन कथयित चतुरः जि पुणः शक्त इति यावत् न भवति / तथापि अमो. अहं स्वाणा प्रज्ञा बुद्धिः तस्या: सरभं सरजमित्यर्थः, यत् तरलत्व चांपल्य तस्मात् तस्य टामोदरस्य मत्त': कलेवरय स्तरे या रातः अनुरागः तवां यः महान् साहसरस: साहसित्वगुणः तस्मिन् प्रत्ता उद्यता, वक्षमापि बई चपलत्वात् तद्गुण कीर्तने माहसं कृतवतीति भावः // 53 // विराजन्त इति / यस्य कृष्ण व पादनखराः व्रजशिशुकुलय गोपवाल कटन्दस्य स्ते येन अपहरणेन विकल: अप्रतिम इति यावत यः स्वयम्भ बझा तस्य चूड़ा: ललितं स्पष्टमित्यथः शिखरम अय. भागो येषा तथाभूताः सन्तः विराजन्ने शोभन, स देवर्षि नारतः क्षणम् अल्पकालं यान् पाटनखरान् अालोक्य दृष्ट्वा प्रकटन उत्कटेन अतिथिनेत्यर्थः परमानन्द न विरमः विवशः विजन इति यावत् सन् मुनान् मुल्लिं गतानपि तनुभृतः मायन: मशम् अत्व थं शोचति / एतच्चरणारविन्दर्शनं नुशिमाप अगणवित्या कामयन्चे नाका इति भावः // 54 // . सरोजानामिति / सरोजाना पजानां व्यः सम हः यस कृष्ण पादयोः श्रियं कान्तिम अभिलपनु रागाद्यानां संसारयास Page #28 -------------------------------------------------------------------------- ________________ '. 468 . काव्यसंग्रहः / हिमं वन्दे नीचैरनुचितविधानव्यसनिनां यदेषां प्राणान्त दमनमनुवर्षे प्रणयति // 55 // रुचीनामुल्लासमरकतमयस्थ लकदलीकदम्बाहकारं कवलयति यस्योरुयुगलम् / यदालानस्तम्भद्युतिमवललम्बे बलभृतां मदादुद्दामानां पशपरमपीचित्तकरिणाम् // 56 / सखे ! यस्याभोरीनयनशफरीजीवनविधी निदानं गाम्भीर्यप्रसरकलिता नामिसरसी। यतः कल्पस्यादो सनकजनकोत्पत्तिवड़भीगभीरान्तःकक्षातभुवनमम्भोरुहमभूत् / 57 // नावमा विधरम् अशक्यामति भावः उवामः जलमध्ये वासः स एवं अतं नियमः तख विधिः तं य वो प्राप सल्यामरूप तपवचारेति भावः। यत् हिमम् अनुवर्ष प्रतिव तमस्म अनुचित विधानव्यननि नाम अशक्य व्यापारांनरताना अष्ण पदव्मिलाये य हैमवतनिडाना पति भावः एवं सरोजानां प्राणान्त टमनं शासनं प्रणयांत करोति तत् शिमं नीचः नम्र वा बन्द युस कसम नेनेति प्रशंसामीति बावत् // 55 // रचीनामिति / यस्य कृष्णय करुयुगलं सचीन बावण्यानाम उखासैः विकामः मरकत मयानां स्थल कदवा कदम्बानां पीवरवादीसमहानाम् साकार करनयति पसति ताश कदल्यः यस्खोरयुगसेन गम्यं नायान्तीति भावः / यत् अरु युगलं बलभता बलवता मदाद कृष्णप्रियताजनितादहकारादि यर्थः उद्दामानाम् उगटानां परपरमणीचित्तकरिणां गोपालनामानसहस्तिनाम् वातानसम्भद्य तिं बन्धनस्तम्भकान्तिम कायल नम्ब माप // 5 6 // सक्षे इति / हे सखे ! यस्य गम्भीयं प्रसरेण गोरतात. Page #29 -------------------------------------------------------------------------- ________________ खुतिं धत्ते यस विवलिकतिवासातरं सखे ! दाम पीचरपरिषयाभित्रमुदरम् / यशोदा यसान्तः सुरनरभुजा परिहतं. मुखद्वारा वारहबमवलुलोके विभुवनम् // 55. उरो यस स्फारं स्फुरति वनमालावलवितं वितन्वानं तन्वीमनमनसि सद्यो मनसिनम् / मरीचीभिर्यस्मिन् रविनिवहतुल्योऽपि वाते सदा खद्योतामा भुवनमधुरः कौस्तुभमणिः // 5 // शयेन करिता बुता नाभिसरसी नाभिदः पामीरी नोपोना नबनान्य व पफर्थः धुमत्यविशेषाः तासां भोकमविधौ जीवन. विधाने निदानं कारणम्। बस बादौ हिंमार सर नाभिसरखाः सनकजन कय बनाव: उत्पत्तिरेव बड़भी पाधारदार , विशेषः वखासथाभूता ममोरा . दुरधिनमेवः ना पाचा बयानरं तखां कृतं भुवनं 'अमत् बल तापम् सम्बोरगान .. द्यु तिमिति / 2 सखे ! यस विधितिका निविदा . सबंता तबा. माटतरं युकमिति भावः दानवोना रजराजीनां बगोदवा बन्धनार्यमानीतानामिति भावः परिचय पलवारिक बाय अभिधम् उदरं यति कान्नि धत्ते बधानि, बोहा - भरमा यतः सभ्यन्तरे रनरभजः पमानवावगैः परितम् बाकी विभानं सुबहारा मुखेन वारहवम् सामोरेमोक्यात र पति / क्स. कष्णय तत्वोजनामा योग्योपामिक पनि सद्यः दर्शनमालेति भाव: मनसिज का विमान प्रवाह बगलारवा वसवितं विराजिनमिति भावः स्सार विचार : Page #30 -------------------------------------------------------------------------- ________________ 4 काव्यसंग्रहः। समन्तादुकीलबलभिदुपलस्तभयुगलप्रभाजैन केथिबिजललितकेयूरललितम् / स्मरकाम्यहोपीपटलहठकण्ठग्रहपरं भुजहवं यख स्फुटसुरभिगन्ध विजयते // 6... जिहीते साम्राज्य बगति नवलावण्यलहरी- ... परीपाकखान्वर्मुदितमदनावेशमधुरम् / नटभूवनीकं स्मितनवसुधाकेलिसदनं स्फुरन्मुन्नापडक्तिप्रतिमरदनं यस्य वदनम् // 61 // बचःख फ रति राजते। मरीचीभिः मयूखैः रविनियहवल्य: बहसूर्यप्रतिमः अतएव' भुवनेषु मधुरः मनोहरोऽपि कौस्तुभमणिः बचिन उरमि सदा खद्योतामा खद्योतकान्ति वहते दधाति सः ममवा तिरोहितत्वादिति भावः / 51 . समन्तादिति / समन्तात् सर्वतः उन्नीसन्ती स्फु रन्ती पनि दुपण्ख इन्द्रनीचमणे: स्तम्भयुमनस्य या प्रभा कान्तिः तथा जैन पिनेर बेगिमा हिजैन मुखितं दई के यूरचलितम् अदभाषितच मत्, अरेण कामेन क्लाम्बतां गोपीपटनानां पठेन सहसा यः कण्ठ. परः पहाविन तत्परं तब निरतमित्यर्थः स्फट: भव्यता: परभिः योभनः गन्धो यस तादृशं वय भुजहवं विजयते सर्वात - को वर्तते // 6 // जिते इति / चन्नमटितेन विकसितेन मदनावेशेन मुधुरं मनोरं मटन्ती अत्यन्ती भयको भूखता यस्मिन् यस्य वा तत्, चितमेव नवसुधा तस्याः केलिसदनं क्रीड़ास्टहं स्फरन् राजन कापमितिमः मुशाहारनिभः रटन: दन्तः बसिन् यस्य वा तादृशं यख अवय वदनं लगति नवा नूतना या लावण्यखहरी नावखतरा तयाः परिपाक परीणामख साचाच विहीते मानोवि ., Page #31 -------------------------------------------------------------------------- ________________ किममिाहा बाबर कपबामि कुटमई ससे ! निःसन्द परिषवपदं केवलमिदम् / परानन्दो यस्मिवयनपदवीनाजि भविता त्वया विज्ञातव्यो मधुररव / सोऽयं मधुरिपुः // 12 // विलोवेथाः कसं मदकलमरालीरतिकसाविदग्धव्यामुग्धं यदि पुरवधूविश्चमभरैः / सदा नास्मान् ग्राम्याः श्रवणपदवी तस गमः सुधापूर्व चेतः कथमपि न त सुगयने / 3 // यदा हन्दारस्थस्मरणलहरीहेतुरमलं पिकानां वेवेष्टि प्रतिहरितमुच्चैः बहुरतम् / विमिति / रे बसे! मधुररव ! मिटलापिन ! रभिः बाहारः उक्त बिम ? न किमपि प्रयोगममिवर्चः / बरद पव. भारत, पहं स्फुटं पवामि निःसन्दर नि:संशयं केवर परिचय. मदम् अभिधानचित्रम् रदं, बचिन् अमे नवमपदवीमात्रि मेलगोपरे ति परः महान् चामन्दः विता, वा सोऽयं मधुरिपुः अमः विजातयः विशेषेप यः। 6. ... ... वियोवेचा इति / हे मदकतमरावीरतिकवाविदग्ध ! मह बत्तीरतिकावर! बदि हष्ण परबधूनां नामरिवानां विषमभरैः विसासातिशः बामुग्ध विशेषेष चास वियोवेषाः पये, बदा पामाः बचान् तस्य कृष्णख वा पदवीं न मम वसा बचाः तत्समीपे मा देति भावः / नचादि उधापूर्णम् चमता• बारमुदितमिति बावत् नः धमपि तन मनवते न वाञ्छति / सन्निरचायः // 6 // बडेति / बदा वृन्दारण्यास परवारी परपसरतः तसा के कारणभूतम् चमकं मधुरं पिकानां बोबिवानाम् उचैः शहरवं. Page #32 -------------------------------------------------------------------------- ________________ 402 काव्यसंग्रहः। वहन्ते वा वाताः रफुरितगिरिमजीप्रविमलास्तदेवास्माकीनां गिरमुपहरीया मुरभिदि / / पुरा तिष्ठन् गोष्ठे निखिलरमबीभ्यः प्रियतया . भवान् यस्यां गोपीरमण ! विदधे गौरवभरम् / सखी तस्या विज्ञापयति सजिता धीरलक्षित ! . . . प्रणम्य श्रीपादाम्बु जकनकपीठोपरिसरे // 15 // प्रयत्नादापाल्य नवकमलिनीपसबकुले ... स्त्वया भूवी यस्याः कृतमहा संवईममभूत्। चिरादूधोभारासुरनमरिमाकान्तजघना बभूवं प्रठीही मुरमथन ! मयं कपिलिका / 66 // प्रतिकरितं प्रतिदिशं वेवेटि पुनः पुनः ध्वनीत्यर्थः, सरिता विकरिताभिः निरिमनीभिः प्रविमखाः अतिहरभवः वाता: का वाने, नदेव थापाकीनां मिरं वाचं सरभिदि कष्ण उपकरणाः मापये पुरेति / नोपोरमण ! भवान् पुरा पूर्व मोठे निन्न् निखिवरमणोभ्यः सर्वनोपानाम्यः प्रियतया बक्षमतवा बखां गोपानायां राधावामित्वर्थः गौरवभरं . सम्मानातिय विधे पकार, हे धीरतरित ! निवितो मरमिकं कलापरो धीरक्षित साहित्य कावनायक इत्यर्थः तस्याः राधावा: सखी सरिता बीपादाम्ब नयोः भवचरणारविन्दवोः यत् बनकपीठं न परिबरे उपरिभागे पम्स प्रकर्षेच नवा विज्ञापयति / 65. .... ____प्रवबाहिदि ।मुरमधम ! मुरारे! वाचावाखा पाशवं प्रबत्नात् प्रकट यलमाश्चिय त्यर्थः नववमतिमीना बारकुखैः पलनिचबैः बयाः अयः पुनः पुनः संयम पम्वर साप . बानम् अभूत्, पहा खेदे, अयं प्रगती कमर्भिणी पिपिका Page #33 -------------------------------------------------------------------------- ________________ हंसनः। समीपे नीपाला विचतुरदला हन्त गमिता .. त्वया माकन्दस्य प्रियसहचरी भावनियतिम् / इयं मा वासन्ती गलदमलमाध्वीकपटतीमिषादने गोपीरमण ! रुदती रोदयति नः // 67. प्रसूतो देवक्या मुरमथन ! यः कोऽपि पुरुषः स जातो गोपालाभ्युदयपरमानन्दवसतिः / तो यो गान्दिन्या कठिनजठरे सम्प्रति ततः समन्तादेवारत शिव शिव गता गोकुलकथा // 68 // / कपिखाधेतः अधोभारस सनभार यास्फ रणेन सम्यवई नेन यः गरिमा गौरवं तेन बाक्रान्त नधनं कटि पुरोभागः यस्याः तथाभूता बभूव / 36. ... समीपे इति / हे गोपीरमण ! नीपानां. कदम्बानां समोपे विचतरदवा निर्गतविचतरपना वासन्नी माधवीलता त्वया मा. न्दम चतस्य प्रियसहचरीभावे नियतिं खिति गमिता प्रापिता, न खेदे, सेयं वासन्नी बये असा समचमिवर्षः गवती चरन्नो .चमा वा माध्वीकपटलो मकरन्दराजिः सा एव मिर्ष व्यासः तमात् रहती. सतो नः बचान् रोदयति ऋन्दवति / पप गिबधारः 67 // .. प्रस्तूत रति / हे सुरमधन ! हरारे ! देषकयाः प्रयतः वः गोपि पुरुषः, सः भोपानानाम् चभ्युदयख परमानन्द ति: सामम् तेन गोपाना बभ्यु टबं परमानन्दा नोवा रवि माव।। कामान्दिन्था कठिने जठरे उदरे इतः, सम्मति नतः तसात् पा. रादित्यर्थः समन्तात् एव मोकुवस कचा वार्ता असमता ना प्राप्ता का रेणेव गोजवं विश्वमिति भावः। चिव शिवेति दसूचकम् / 680 Page #34 -------------------------------------------------------------------------- ________________ ' 808 काव्यसंग्रहः। परिष्टेमाइताः परपसदृशी यान्ति विपदं तणावाकान्या रचयति भयं चत्वरचयः / प्रमी व्योमीभूतां व्रजवसतिभुमीपरिसरा वहन्त नस्तापं मुरहर ! विदूरं त्वयि ग ते // 6 .' खया नागन्तव्य कथमिह हरे / गोष्ठमधुना लतात्रेणी वृन्दावनभुवि यनोऽभूहिषमयी। प्रसूनानां गन्धं कथमितरथा वातनिहितं . भजन् सद्यो मूच्छी वहति निवहो गीपसुदृशाम् // 70 // कथं सोऽस्माभिः सह समुचितः सम्प्रति हरे ! वयं ग्राम्या नार्यस्त्वमसि नृपकन्यार्चितपदः / अरिष्ट नति / हे मुरहर ! त्वयि विदूरं गते सति बरिष्टेन सदायन अमरेप चाहताः परपानां गोपानां सदृशः रमण्यः विपद यान्ति पानुवन्ति / चत्वरचयः अङ्गमनिचयः रणावतस सदाख्यस्य अमरस्य थाक्रान्या: परिभवात् भयं रचनति करोति, समी व्योमीभूताः शून्योभूताः ब्रजवसतिभूमिपरिसराः ,न्दावनभप्रदेथाः नः परमाकं तापं वान्चे बनयन्ति दुरवस्थादर्शनेनेति भावः // 6 // वयेति / हे हरे! अधुना स्वया कथमपि रह पृन्दावने गोठं मोचारणस्थानं न वागन्तव्यम् / यतः यस्मात् वृन्दावनभुवि तात्रेयी विषमयी अभूत, इतरमा अन्यथा यदि विषमयी न स्यात्तदेति भावः गोप सुदृशां गोपाङ्गनानां निवः समृतः वातेन वायुना निहितम् छानीतं प्रसूनानां तत्तलताजातानामिति भाव: पुष्याणां गन्ध भजन बाजिबन सद्यः तत् क्षणं मच्छी यहति मानोति।... कथमिति / हेहरे! सम्पति अमाभिः सह सङ्ग ते इति Page #35 -------------------------------------------------------------------------- ________________ सदूता 405 गतः कालो यस्मिन् परापरमपीसङ्गमलते मवान् व्यवस्तस्यौ तमसि रहवाटीविटपिनः // 71 / वयं त्यताः खामिन् ! यदि तप किं दूषणमिदं निसर्गः श्यामानामयमतितरा दुष्परिहरः / জন্ধবাধিনি অৰিঘিনা विसृज्यन्त सद्यः कलितनवपक्षेब लिभुजः / 02 // अयं पूर्वो रङ्गः किल विरचितो यस्य तरसा , रसाटाख्यातव्य परिकलय तबाटकमिदम् / शेषः कथं समुचितः ? नवे त्यथः / यतः बयं पाम्बाः पामवासिन्यः अविदग्धा इति भावः नार्यः, त्व नप कन्याभिः राजकुमारीभिः अर्चितपदः सेवित चरणः बसि / स. कारः मतः, वचिन् कालें भवान् पशु परमपोनां गोपीनां सङ्गमरते सलमाथं व्ययः समुत्सवः सन् ग्टहवाश्यां यो विट पी. वृक्षः तख तमसि अन्धकारे सतिमिरे . तत्तले इति यावतू तस्खों स्थितः // 71 // वमिति / हे स्वामिन् माघ ! यत् यदि वयं त्यकाः त्वयेवि शेष:, रह जमति तव इदम् अस्मत्यागरूपं कायं किं दूषणम् ? न दूषणमित्यर्थः / श्यामानां मतिनात्मकानामिति ध्वनिः सर्व निसर्गः ‘स्वभाव : तितराम् अति श येन दुष्परिहरः अहार्य: बपरित्याज्य इत्यर्थः, तथाहि कुछकण्ठ : कोकितैः श्यामैरिनि भाव: करितमंवपक्षैः पृतनतन पोः सद्भिः चण्डावधिमहनिवासात् शाशशवादिति च ध्वनिः परिचिताः पविभुजः काकाः सद्यः उडयनशक्ति प्राप्तिमात्र मेवेति भावः विसृज्यन्ने परित्यज्यन्ते / 72 // चमिति / . यस्य नाट कस्य अभिनेयस्य वस्तु न: अर्थ पूर्वो र मङ्गलाचरणरूपाङ्गविशेषः / तदुक्त दर्पणे, यत्राच्यवस्तु नः पूर्व राविघ्नोपशान थे / कुथीलयाः प्रकुर्वन्ति पूर्वरतः स उच्यते // इति तरमा Page #36 -------------------------------------------------------------------------- ________________ 476 काव्यसंग्रहः। .. . * मया प्रष्टव्योऽसि प्रथममिति वृन्दावनपरी ! किमाहो राधेति स्मरसि कपणं कर्मबुगसम् // 13 // अये कुचद्रोणीकुहररहमेधिन् ! किमधुना परोक्ष वक्ष्यन्त पशपरमणीदुर्नियतयः। प्रवीणा गोपीनां तव चरणपद्मर्पितमना ... ययौ राधा साधारणसमुचितप्रश्नपदवीम् // 74 // त्वया गोष्ठ गोष्ठीतिलक ! किल चेविस्मृतमिदं न तूर्णं धूमोर्णापतिरपि विधत्ते यदि कंपाम् / अहन्द वृन्दावनकुसुमपालीपरिमलै- ' १रालोकं शोकास्पदमथ कथं नेष्यति सखी। 05 // संक्षेपेणेति भावः विरचितः वर्णितः किल मति शेषः। रानी रंसात् रसमात्रिय अाख्यातव्यं वाच्य तस्य पूर्वरङ्गस ददं नाटक अभिनेयं वस्तु परिकवय अवधारय टण्वित्यर्थः / हे वृन्दावनपते / मया इति प्रथम प्रष्टव्यः असि, कप पम् अत्रयणेन टोनमित्वर्थः तब कयुगलं राधेति नाम किमाहो किमिति सरसि ? // 13 // बने इति / घरे कुश्चमेव द्रोपोकुहरं ट्रोयोविवरं तदेव टई तेन मेधते मङ्गच्छते इति तथोक्तः तत् सम्ब को, अधुना इदानीं परपरमवीनां गोपीनां दुर्नियतयः दुर्भाग्यानि कि वच्चन्ने ? किमपि वनव्या इत्यर्थः, तव चरण पद्म अर्पितमना गोपीनां प्रवीगा श्रेष्ठा राधा अपिरत्वाध्याहार्थः / साधारणस्य सामान्यस्य समुचितः / यः प्रत्रः तस्य पदयीं स्थानम् असाधारबासीति भावः वयो नाप / - सबै रातापि मा न केनापि अधुना दियते इति भावः // 7 // ववेति / मोतिलक ! त्वया रेत यदि इदं गो विसतं किर, बरि मोर्यापतिः समनः अपि तूयं शीघ्र का विधा बकरोति, पप नदा स्त्री राधा वृन्दावने वाः कुम्मान पाखः Page #37 -------------------------------------------------------------------------- ________________ हंमदूतः / तरङ्गः कुर्वाणा अमनभगिनीलाघवमसौ नदी काशितोष्ठे नयनमलपूरैरजनयत् / इतीवास्था द्वेषादभिमतदशाप्रार्थनमयौं मुरार ! विज्ञप्ति निगमयति मानी न शमनः // 16 // बताक्लष्टिकोडं किमपि तव रूपं मम सखी सक्कद दुष्टा दुरादहितहितबोधोमितमतिः / हताशेयं प्रेमानलमनुविशन्ती सरभसं पतङ्गीवामानं मुरहर ! मुहुर्दाहितवती // 77 // मया वाचः किं वा त्वमिह निजदोषात् परमसौ ययौ मन्दा वृन्दावनकुमुदबन्धी ! विधुरताम् / राक्षवः तामा परिम: सौरमैः दुराचोकं दुर्दशम् अतएव शोकासदम् बन्द दिवसचयं कथं नेष्यति गयिष्यति / 75 // नदीमिति / हे हरारे ! असौ राधा तर / शमनभगिन्या: यहनावाः बाघवम् अभिभवजनितमिति भावः कुर्वाषा मोठे नयनजापूरैः काश्चित् नदीम् बजनयत् / ताव यस्याः राधायाः हषात् भगिनीपरिभवनितादिति भावः माना शमनः अभिमतदशा मृत दशा तत्प्रार्थनमयो विज्ञप्ति विज्ञापनं न निशमयति व योति . . कतारकोड़ामति / हे अरहर ! हताशा दुराया वं बम सखी बता चावया चाकर्षयन क्रोडा येन तथाभतं तव किमयि इषं सात् हट्दा दुरात् अत्यर्थम् अस्तिस्तियोर्बोधेन उझिना पीना मतिर्थशास्तधोना हिताहितज्ञानपून्थेत्यर्थः पतनीय सरमसं सवेगं प्रमानखम् अनुवियन्तो प्रविशन्ती सामानं H पुस पुनः हास्तिवती / 77 // मयेति / हे वृन्दावनकुसुदबन्यो ! इन्दावनचन्द्र! नया वं Page #38 -------------------------------------------------------------------------- ________________ काव्यसंग्रहः। यदर्थं दुःखाग्निदहति न तमयापि दयान् न यस्माद् दुर्मेधा सवमपि भवन्त दवयति // 78 // विवक्राहो धन्या हृदयमिव ते स्खं वपुरियं समासाद्य सौर यदिह विलसन्ती निवसति / ध्रुवं पुख्यमशादजनि सरलेयं मम सखी प्रवेशस्तवासीत् क्षणमपि यदस्या न मुलभः // 8 // किमाविष्टा भूतैः सपदि यदि वा क्रूरफणिना क्षतापमारेण थुतमतिरकस्मात् किमपतत् / इति व्यग्रेरस्यां गुरुभिरभितो वेणुनिनदश्रवाद विभ्रष्टायां मुरहर ! विकल्पां विदधिर // 80 / किंवा वाचः पशव्यः, बसौ भन्दा मदा भत्मणी र वृन्दावने परं के निजदोषात विधरतां व्याकुलता ययौ / वदथं वस्य भवत: निमित्त दुःखाग्निः दहति कि तापयत्व, . दुर्मेधा दुर्गतिरिवम् बद्यापि यमात् तं भवन नवमपि बल्पमपि हृदयात न दवयति न दुरीकरोति / हदवासव दूरीकरणे न तस्याः समापः, भाव तत् कर्तु मयतीशी विधुरा जातेति भावः // 7 // .. विवति / बहो लिगका विषु स्थानेष वक्रा कुजेबान धन्या पुण्यवती, यत् यतः रयं विवका रह मधुरायां हटवमिव ते नव वं वपुः शीरं लिभामिति भावः समासाद्य प्राय बचन्द विपन्नी विहरनी सती निवसति / रयं बम सखी मुख पंथात् सस्तक्षयात् सरखा बजनि माता, ध्र वम् उत्प्रेचे, पन्चे शारे ध्र वं मायोनूनमित्येवमादयः। उत्प्रेक्षावाचकाः भन्दा ब. पन्दोऽपि वायः॥ रति दर्पणः / बत् यतः अखाः ममताः नल भवरायां तब हदये वा क्षयमपि प्रवेशः न सबभापासीत् // 7el किमिति / हे सुरहर ! बयां मत्सखा राधायां वेषमिन Page #39 -------------------------------------------------------------------------- ________________ नवीनेयं सम्प्रत्यकुशलपरीपाकलहरी मरीनति बैरं मम सहचरीचित्तकुहरे। . जगनेवश्रेणी-मधुरमथुरायां निवसतबिरादार्ता वार्तामपि तव यदेषा न लभते // 1 // जनान् सिहादेशान् नमति भजते मान्त्रिकगवान् विधत्तेशत्रूषामधिकविनयेनौषधिविदाम् / त्वदीचादीचायै परिचरति भक्त्या गिरिमता मनीषा हि व्यग्रा किमपि मुखहेतु न मनुते // 2 // वात् वंशीरवत्रचात् विश्वष्टायां पतितावां सयां अः बस: गुरुभिः श्ववादिभिः अभितः समन्नात् ति विकस्याः तक विदधिरे. मता विकल्प प्रकारानाह किमिति, इयं भूत: वेता बाविद्या किम्, यदि या थषा क्रूरफणिना रुष्णसपेंच लता दटा, वा चपभारेण तदाख्वरोगविशेषेव च्युतमतिः सती सपदि सहसा बपततू . किम् ? // 8 // नवीनेति / सम्पति बम सहचर्याः सध्याः चित्तकार बनो. विवरे नवीना ननना इयम् अकुशपरीपाकाहरी बमङ्गलपरिणामतर: खरं खच्चन्दं नरीनर्ति पुनः पुनः मृत्यति स्फुरतीवर्षः। यत् यतः एषा मत्सखी वार्ता याकुला जमता नेवरेण्या मधरा मनोहारिणी या मथुरा तखां तव निवासादिति भावः पचवा जगबत्रेणीमधुर इति पृथक् सम्बोधनपदम् / मियत: बब किरात् दीर्घकाबादपि वार्ता न उमते न प्रानोति // 81 . -: जनानिति / सिद्ध धादेशो बेषां तान् सफबादेशानिवर्ष: जनान मिङपुरधानित्यर्थः नमति, मान्त्रिकगवान् मन्यकुशवान भलते अदते, बोधिविदाम् अधिकविनयेन शुत्र षा सेवां वित परोति, तब ईचा दर्शनमेव दीक्षा व्रतं तस तव दर्शनशामति Page #40 -------------------------------------------------------------------------- ________________ काव्यसंग्रहः। पशूनां पातारं भुवगरिपुपनप्रणयिनं मरोहर्षिकी निविड़धनसारा तिहरम्। . सदाभ्यणे नन्दीखरमिरिभुवो रारसिकं भवन्त कंसार ! भजति भवदा मम सखी॥ 5 // भवन्त सन्तप्ता विदलिततमालाकुररसैविलिख्य भूभङ्गीकतमदनकोदण्डकदनम् / निधास्थन्ती कण्ठ तक निजभुजावारिमसौ धरनामुनीलनडिमनिविड़ाङ्गी विलुठति // 4 // भावः भवत्रा गिरितां गौरी परिचरति पाराधयति / हिनचाहि बया विधुरा मनीषा बुद्धिः सम्वत सुखय पारचं किमपि न महते बाधारबति / / पूनामिति / हे सारे ! मम सखी भवदात्य त्वत्प्रापये पशूनां पातारं परपति भुजङ्गानां रिपुर्गरड़ः स एव पर वार बसः भुजमरिपुपालः हरिरित्यर्थ: तस्य प्रथिनं खावं परख कामय उर्दिनी होपिनी नाशिनी वा क्रोड़ा बस तपोई निविड़: सान्द्रः यः धनसारचन्दनं तव द्युतिहरं वेतामित्व: सदा नन्दीरमिरिनवोः नन्दिपाययोः अध्यर्षे समीपे रकारसित भर मनति सेवते / 83. भवन्नमिति / सन्तप्ता बसौ मम पसी विदखितय भमर तमाशा रख रसैः ब भाया बतं मटनकोदण्ड वामकार्मुकख कर परिभवः येन तं भवन्त विलख विशेषेख चिवयित्वेत्यर्थः तक चिनितखेति भावः कण्ड निजभजवर स्त्रबाहुमनरी निधासन्नी अर्पविधनी धरण्या. भमो उन्मोचता प्रसरता बडिमा जान निविड़ व्याप्तमित्वः वयाः नयाभूता सती पिठति // 84 Page #41 -------------------------------------------------------------------------- ________________ हस्तृतः / 481 कदाचिन मूढ़े यं निविड़भवदीयस्मृतिमदादमन्दादाभानं कलयति भवन्त मम सखी। तथास्या राधाया विरहदहनाकल्पितधियो मुरारे ! दुःसाधा क्षणमपि न वाधा विरमति // 85 // * त्वया सन्तापानामुपरि परिमुलापि रभसादिदानीमापदे तदपि तव चेष्टां-प्रियसखी / यदेषा कंसार / भिटुरहृदयं त्वामवयती सतीनां मूझेन्या भिदुरहृदयाऽभूदमुदिनम् / 86 // समक्षं सर्वेषां निवससि समाधिप्रणयिनाम् इति श्रुत्वा नूनं गुरुतरसमाधि कलयति / बहाचिदिति / पदाचित् मढ़ा दयं मम सखी अमन्दात् अन्य कार निविड़ा सान्द्रा या भवदीया स्टतिः नया यो मदः वानन्दः नमा यात्मानं भवन्तं कल्प यति मनमा नावयवीत्यर्थः / हे मुरारे ! तमा किच, तस्माद्धेतोर्या विरहदनेन विच्छ दाग्निना याकल्पिता विविध कल्पना नीता धीयवासायाम तायाः आस्था राधायाः हुमाया दुम् प्रति विधे या बाधा मन:सन्नापः पनपि न विरमति न निवतो 85. // .. त्वरोति / हे कंगारे ! प्रियरखो राधा त्वया रभसात् वेगात् मन्नापानाम् उपरि सन्तापमा मरे पति भावः परिमला त्या पाति. तेलंध:। तदपि तथापि इदानीमपि एवमयसायाममि तब चे वत् प्राप्तिमयासम यापेदे माप / बत् स्मात् एषा वतीनां भई न्या साध्वीप्रवरा मत्सखी भिदुरं मग्नम् बननुरव मिति भावः रहस्य वन तथाभूतं स्वाम् धवयतो अवगच्छाची पानु दिन "भिदुरहदया विदोपहृदया अभूत् / 86 . समक्षमिति / हे कंसाराते ! त्वं वर्षमा समाभिमायामा Page #42 -------------------------------------------------------------------------- ________________ 465 काव्यसंग्रह। सदा कंसाराते ! भजसि यमिना नेवपदवीम् इति व्यवं. सज्जीभवति वमनासम्बितुमपि 87 // मुरारे ! कालिन्दीसजिलचसदिन्दीवररुचे ! मुकन्द ! योवन्दावनमदन ! वृन्दारकमणे / वजानन्दिन् ! नन्दीश्वरदयित ! नन्दामज ! हरे ! सदेति क्रन्दन्ती परिजनशचं कन्दलयति / 88 . समन्तादुत्तप्तस्तव विरहदावाग्निशिखया छतोहेगः पञ्चाशगमृगयुवेधव्यतिकरैः। तनूभूतं सद्यस्तनुवनमिदं हास्थति हरे ! हठादद्य खो वा मम सहचरी माणहरिणः // 8 // योगिनामित्वचः समई नियमति, इति वखा गुरुतरममापि या योगं कलयति अभ्यसनि ननमुमचे। परा बधिया वाटे. न्द्रियनियहवतां नेलपदवों मजपि नवमनोचरो मानि रति हेतोः यमम् पायोन्द्रियनिपहम् बन्न कमिति ध्वनिः / वासम्मिवर थायितमपि सन्जोधपति बनते र व्यतम् उपक्षे / 80. ___ मुरारे रति / हे सुरारे ! हे बोष्टन्दावनमदन ! हे घन्दारक मणे देवरुणे ! हे ब्रजानन्दिन् मोजवानन्दन ! हे नन्दोपाररचित हरवल्लभ / हे मन्दात्मब! हे रे ! सदा रति क्रन्दन्नी बनी परिजनानाम् असा एवं शोक सन्दरति ईवति / 88 . ___ समन्वाहिनि / हेहरे ! मा विरहदावाग्निशिखया बमबार उत्तप्तः समापित इति वापत् पधारामः परः काम एष बमयुः व्याप: बस रेधातिवरैः परप्रहारसम हैः कतोगः बनिबपीड़ा मम पहचर्या मापारियः हठात् परमा बद्य भो वा वर्ग कशीभूतम् पतिथीपतिवर्षः रदं तनुवनं घरोरारख पद्य कटिकि हारति त्यसति // 6 // Page #43 -------------------------------------------------------------------------- ________________ 483 पयोराधिस्मीतविषि हिमकरोत्तंसमधुरे दधाने दृग्भङ्गया स्मरविजयिरूपं मम सखी। हरे दत्तखान्ता भवति तदिमां किं प्रभवति स्मरी हन्तु किन्तु व्यथयति भवानेव कुतुकी // 20 // विजानीषे भावं पशप-रमणीनां यदुषते. ! न जानीमः कस्मात् तदपि वत मायां रचयसि / समन्तादध्याम यदिह पवनव्याधिरलपद बलादस्यास्तेन व्यसमकुलमेव द्विगुणितम् // 1 // पयोरायोति / हेर! पन सखो पयमा दुग्धानां राशिः सम्हः तहत स्फीताः प्रहाः विषः कान्तयः वस्य तथाभते धवलपाये इत्यर्थ : हिमवरचन्द्र एक उत्तंसः शिरोभूषणं तेन मधुरे ममो. रे चन्द्रयेवरे रति यावत् . यो चाटनेलस्य भङ्गमा विकारेण भारविजविरूपं दधाने धारवति हरे दत्त बान्न मनो यया तथा. ना भरति, तत् तचात् अरः कामः मां ममखों स्मरहर मे वि. गोमिति भावः ह किं प्रभवति ? ममथों भवति किम् ? नवे. मार्थः। किन्तु इतकी बोतकवान् एतादृशावस्थायामपि परिहाम.. शील इत्यर्थः भवाने व्यथयति पीड़यति || .. _ विजानीने इति / हे यदुपते ! त्वं पशुपरमवीनां गोपालमानां भावम् बाययं विजानी विशेष बुध्यसे / तदपि कमात् मावां बसना र यस बरोघि, न नानीमः वन खेदे / पवनव्याधिरजयः र समन्नात् यत् अध्यात्म परमाता रत्वम् अधिकत्व अलपत् कृष्णः परमामा, तस्मिन् भक्तीभिर्मानब बहिन कार्या रसादिरूपमकथयत् देन अध्यात्मवादेन असाः मतमख्खा: बचात् बेगे. व्यसन कुनमेव शोकानचम एर हिगुपितं हिराष्त्तम् / तान परमात्मना लष्ण। नाह पनि पिति भाव: Page #44 -------------------------------------------------------------------------- ________________ 484 काव्यसंग्रहः / गुरोरन्तेवासी स भजति यदूनां सचिवतां सखी कालिन्दीयं किल भवति कालस्य भगिनी / भवेदन्यः को वा नरपति पुरे मत्परिचितो दशामस्याः शंसन् यदुतिलक ! यस्वामनुनयेत् // 82 // विशीर्णाङ्गीमन्तव्रणविलुठनाटुकलिक्या परीतां भूयस्या सततमपरागव्यतिकराम्। परिध्वस्तामोदां विरमितसमस्तालिकुतुकां विधी ! पादस्पर्शादपि सुखय राधाकुमुदिनीम् // 83 / विपत्तिभ्यः प्राणान् कथमपि भवत्सङ्गमसुख * गुरोरिति / हे यतिलक ! म गुरोरन्ने वामी गृहस्पति शिष्यः उद्धव : यदूनां यादवानां सचिवना मन्त्रिता भजति करीति, इयं मखी कालिन्दी यमुना कालख वमय भगिनी किन भवति, यतः धन्यः को वा नरपतिपुरे मधुपुरे मम परिचित : विदितः भवेत् ? यः कस्याः मत्सख्याः दशा शंसत् कोत बन वाम यनुन येत् विनयेन वोध येत्, न कोऽपीत्यर्थ: // 2 // यशीणांनोमिति / हे विधो चन्द्र ! गोकुलस्यति शेषः, अकई यस सन्तापय व्यनगतकीटादिक्षतस्य च विलुठनात् विशेघेणाविर्भावादिति भावः विशोङ्गिी विध्वस्त कलेवरां, सततं भवस्था महत्या उत्कतिक या उत्कण्ठमा तरङ्गण - परीनां युकाम सान्दोबिताच, अपरागव्यविकरां विरागपुणों व प्रभारहिताच, परिध्वनामोदां निरानन्दां सौरभम्पून्याञ्च, विरमितं निति तं समतानाम् बागीनां सबीनां शतकम् पानन्दः यया तादृशी, विरमितं समस्तम् बीनां धमराणां कुतकं यथा बथोनाच, राधासदिनों पादस्य चरणस्य किरणय यादपि मुख्य सखीकर / 63 / विपत्तिभ्य इति / हे शौरे ! मम सहचरी भवतः सङ्गमे यत् Page #45 -------------------------------------------------------------------------- ________________ हंसदूतः। 485 स्हाधीना शौरे ! मम सहचरी रक्षितवतो / अतिक्रान्त सम्पत्यवधिदिवसे जीवनविधौ / हताशा निःश वितरति दृशौ चूतमुकुले / 84 // प्रतीकारारम्भनयमतिभिरुद्यत्परिणतेविमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः / अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौ बलादद्य मावानवति भवदाशासहचरी // 15 // प्रये रासक्रीडारसिक ! मम सख्यां नवनवा पुरा.बद्धा येन प्रणयवहरी हन्त गहना / हवं तस्मिन् वा स्प.हा अाशा तसा अधीमा सती विपत्तिभ्यः दुःखेभ्यः कयमपि प्राणान रक्षितवती / सम्पति अवधिदिवसे अमिन दिने मया,खागन्तव्य मिवि त्वया निर्णीते दिने अतिक्रान्त' गते मति जीवनविधौ प्राण न व्यापारे हवामा मतो चनसुकुले बाम्राङ्करे नि:शक यथा तथा दृशौ नंबने वितरति निक्षिपत्ति / चतमुकुल बातो. बोद्दीपकत्वात् तद्दनेन थीघ्र मरनामजदग्धा प्राणान् त्वज्ञानीति धियेति भावः // 6 // प्रतीकारेति / केवलम् लौ भवदाशानइचरी भवत् प्राति वासनारूपा सखी प्रतीकारच बारम्भ करणे लथाः याः मत यः ताभिः बत् उदयं गच्छत् परिण परिपाकः येषां तैः कथमपि न प्रति शक्यति स्थिरमतिरिति यावत् परिजनैः अस्माभिरिति भाव! पिसाबा: सकायाः व्यक्तं स्फुटं सरस्य कामय यत् कट्न पीड़ा नमाजः तद् युनाया इत्यर्थः कुवलयदृशः नीलोत्पलाच्याः राधायाः' सङ्गम् अमुञ्चन्नो बन्यजन्ती अद्य इटानी बलात् बलमाविन्य प्राणान पबति रचति // 15 // पये इति / पये राबक्रीडारसिक। वेन त्वया पुरा पूर्व Page #46 -------------------------------------------------------------------------- ________________ काव्यसंग्रहः / स चेन्मुक्तापेक्षस्त्वमसि विगिमां तूलशकलं .. यदेतस्था नासानिहितमिदमद्यापि चलति // 6 // मुकुन्द ! भान्ताक्षी किमपि यदसाल्पतशतं. विधत्ते तहतुं जगति मनुजः कः प्रभवति / कदाचित् कल्याणी विलपति बदुनाण्ठितमतिस्तदाख्यामि स्वामिन् ! गमय मकरोत्तंस सविधम् // 87 अभूत् कोऽपि प्रेमा मयि मुररिपोर्यः सखि ! पुरा पराद धर्मापेक्षामपि तदवसम्बादलघयम् / ' तयेदानौं हा धिक् समबनि तटस्थः स्फुटमहं . भजे लजां येन क्षयमिह पुनर्जीवितमपि // 18 // मम सना नवनवा गहना मान्द्रा प्रणय नहरी प्रेमवीची बना इन्त खे। म त्वं चेत् यदि सकापेक्षः निरपेक्षः असि तादृश पर. हितो भवचीत्यर्थः तदा दूमा मत्सखी धिक्, यत् यतः एतथाः समयाः तुला कवं ठूलखण्हनिभमिति भावः इदं जीवनमिति शेषः नामानिहितं नासिकायपत्तीति भावः नत् अद्यापि चलति नाद्यापि घिरा दयनिति भावः // 6 // .. जन्दति / हे स्वामिन् मुकुन्द ! धान्नाक्षी धूणितनयना भोत्रादिति भाव: इयं यत् स्वसङ्कल्पित तं कदापि मनसा न चिन्ति। तमिति भावः यत् विधत्ते करोति, जगति कः मनुष्यः तत् वक्त प्रभवति समर्थो भवति ? न कोऽपीत्यर्थः / कल्याणो सङ्गल नबी . इयं कदाचित् उत्कण्ठि मतिः सतो यत् बिल पति, तत् व्याख्यामि कथयामि, मकरोत्तमस्य मकराल तस्य कर्णयोति भावः सविधं हमीपं गमय प्रामयं तत् राखिति भावः // 17 // बभादति / हे सखि ! पुरा सुररिपोः हष्णस मयि वः कोपि प्रेमा अभूत, परात् अत्यन्चात . तस मेम्णः अवलम्बात् Page #47 -------------------------------------------------------------------------- ________________ हसदूतः / 487 अमी कुमाः पूर्व मम न दधिरे कामपि मुदं द्रुमालीयं चेतः सखि ! न वातशो नन्दितवती / इदानीं पश्यते युमपदुपतापं विदधवे प्रभी मुखापेक्षे भजति म हि को वा विमुखताम् teen . गरीयान् में प्रेमा त्वयि परमितिहलघुता जीविष्यामौति.प्रत्यगरिमाख्यापनविधिः / कथं नायासीति स्मरएपरिपाटीप्रकटनं हरी सन्देशाय प्रियसखि ! न मे वागवसरः // 10 // पात्रयणात् धमापखामाप धर्मातरोधमपि सतीत्वनाशादिति भावः बयं बंधशतवत्वभिमा धिक, इदानी वा तटस्थ : निःसम्बन्ध इति भावः समान जातः स प्रेमेति शेषः, येन पुनः ए संसारे क्षणमपि जीवितम् अहं स्फुटं सष्टं सजा भने प्रामोंमि // 18 // मी इति / सचि! मी कुमाः पूर्व बम कां दं नापि नैव धिरे नैयं जनयामासुः ? पपित समेव सुदं दधिरे रस्यर्थः / इयं माजी वृक्षत्रेणी कमिशः कबिधारान् न गन्दितातो ? अमित सतरमेव नन्दितवतोयर्थः / इदानों पश्य एते कुचादयः युगपत समकामा उपतापं सन्नापं विदधते / प्रभो नाधे महामेछे निरपेचे पति को वा विमुखतां न हि भन्नति ? सर्व व मनमो. वर्षः // 6 - गरीयानिति / मे मम त्ववि गरीबान मा पति नेस जुता बाघ परं केलं न जोविध्यामि त्वया विनेति भावः रति वंशयस्य गरिम्स गुरुत्वना स्थापन विधिः प्रकट नमकारः न बाबापि न बागच्छसि इति भरपस परिपाटीमकटनं रीति Page #48 -------------------------------------------------------------------------- ________________ 488 काव्यसंग्रहः। ययौ कालः कल्याख्यवकसितवेसीपरिमला.. विखासार्थी यस्मिनचलकुहरे सीनवपुषीम्। स मां कृत्वा धूर्त : अतकपटरोषां सखि ! इठाद पवार्षीदाकर्षनुरसि सखिलेखाशतवताम् // 1.1 // कदा प्रेमोन्मीलन्मदनमदिराक्षीसमुदयं बलादाकर्षन्तं मधुरमुरलीकाकलिकया। मुर्ख म्यच्चिनीचुलुकितकुलस्त्रीव्रतमहं विलोकिष्थे लीलामदमिलदपाङ्गी मुरभिदम् // 102 // मवायः, हे प्रियसचि! तः हरौलणे सन्दे गाय धाधिकाय मे न वागवसरः वाक्य प्रसर: यस्तीति शेषः / 100 // 'ययाविति / हे कल्याण ! मखि ! कालः स रवि शेष: ययो मतः, यस्मिन् काले पिलापाचौं विभकामः वत्त : शठः मया अवगणितः निराक्षत इति यावत् सः कृष्णः अवकसितः गणिता . केली परिसरः क्रीड़ासौरभ यया तपोकाम् अपचजहरे पर्व तमुहायां बोनवपुषों गदालेयरी कृतकपटरोषां प्रपवकुपितामिति भावः मखिलेखामा सखीने णीनां शतैः कृतां मां हठात् धृत्वा भाकर्षन जरसि वजलि यशार्षीत् पकार / 10 // कदेति / अहं मधुरा मनोहारिणी या मुरलीकाकक्षिका वंशीसूक्ष्मरवः तया मेम्णा उन्मीवन् विपन् यः मदनः कामः तेम मदिरो मत्तखलनाविव अक्षिणी नेत यायां ताः तासां बमदयं समूह बनात् अाकर्षन बसमीपमान यन्न मुहः पुन: पुन: भयन्ती या चिल्ली दृग्भङ्गिविशेषः तवा चुक्तिं गडपोलतं नाशिवमित्यर्थः कुलस्त्रीणां ब्रतं वेन बचो सुरभिदं करणं सोनया यो मदः तेन मिरन बङ्गछन् चपाको यथासवाभता सती कदा विचौविष्ये इयामि ! 1.. Page #49 -------------------------------------------------------------------------- ________________ हमदूतः। 488 रणद्भङ्गवेणीसुद्धदि शरदारम्भमधुरे वनान्त चान्द्रीभिः किरणलहरीभिर्धवलिते। कदा प्रेमोद्दण्डस्मरकलहबैतण्डिकमहं करिष्ये गोविन्दं निविड़भुजवन्धप्रणयिनम् // 103 / मनो में हा कष्टं ज्वलति किमहं हन्त करवै म पारं नावारं किमपि कलयाम्यस्य जलधेः / इयं वन्दे मूर्दा सपदि तमपायं कथंय मे परामृश्य यस्माइतिकणि कयापि परिकया // 104 / प्रयातो मां हित्वा यदि विबुधचूड़ामणिरमौ प्रयातु स्वच्छन्द मम समयधर्मः किल गतिः / रदिनि / कटा यई रवन्तीनां गुञ्जन्नोमां भङ्ग पोना सहदि बान्धवे, शरदः बारम्भेग प्रष्टत्वा मधुरे मनोहर, चान्द्रीमिः चन्द्र सम्बन्धि नीभिः विरणबहरोभिः पयखारनैः धषिते बनान्ने वनमीमाया, प्रेम्णा उहहः उद्भटः परः चामों या ताणे हे वैतण्डिकं वितण्डावाटिनं गोविन्द, निविड़न भजेन यः बन्धः तय प्रथयिनं करिष्य // 101 / / मन त / हा कष्ट, मे मम मन ज्वति, न दे, यह किं करवे, पख जनधे : विरहावस्ये वि भावः पार न पारं न किमपि कस्यामि नामधारयामि / रयमहं विपत्मागरपमिता 1 शिरमा -वन्द मणमामि त्वामिति शेषः. तर यं मे मह्यं *थय, यस्मात् उपायात् यसपावमात्रियेवः चरिचापि तिअधिवा विनोदलेशन परामध्ये सो बपि विनोदं बम रति भाषः / 10 // मयाब इति / बाँद विबुधाम देवानां चड़ामणिः यसो क्षणः Page #50 -------------------------------------------------------------------------- ________________ काबलः। इदं सोई का वा प्रमकति यतः स्वप्रकपटाद रहायातो हन्दावनभुवि बखामा रमयति / 1.5 // अकौचित्वं तम व्यथयति मनो हन्त मधुरी बमासाब खैरं चपलहृदयं धावय हरिम् / सखि ! खप्रारम्भे पुनरपि यथा विभ्रममदाद ... इहायातो धूत : चपयति न मे विहिणिगुणम् // 10 // अपि स्खमो दूरे निवसतु समक्ष शृणु हठाद अविश्वस्ता मा भूरिह सखि ! मनो विनमधिया। वयस्वस्त गोवईनविपिनमासाद्य कुतुकाद प्रकाण्डे य यः स्म रकलहपाहित्यमकरोत् // 10 // मां हिला का प्रातः गतः, सचन्द प्रगाव गाव, समवधर्म: कामधर्मः मता: मम गति: किस उपाय एव / बा वा इदं मोढ़ प्रभवति, यत: यद वाकपटात् निद्राव्याजेन सदृन्दायने धागातः पन बलात् मां रमयांत / 105 . . . बौचिमिति / इन्च वेदे, तस्य अनौचित्यम् अयुक्ताचरण मित्यर्थः पनः व्यथयति / पतः हे सचि! त्वं मथराम् शासाद्य मत्वा सरं खच्छन्दं चपरगद सरि लष्ण वारय, बचा तोऽसौ मार यिनममदात् 'वामाषेशनमितादिति भावः स बन्दाग्ने बावामः पन् मे मम विचिगुणं कटिरमनपबिमिति भावः न पनि न भवति / ... ब्रवीति / यि बलि खादरे निवसत बिन्त, समई प्रवरा पनरः विममः मान्निरयमिति धिया बद्या ठाव सबने विषये वर्षः विश्वमा अविश्वामिनी नाम: क भव / ते वक- यः खा सपः नोवई मविपिनम् कासाब फकाई Page #51 -------------------------------------------------------------------------- ________________ 41 घमर्षाचावन्ती गहनहरे सूचितपर्या तसाकोटिकावकितपदपातहिरितः। दिधीर्ष मां हर्षोत्तरबनयनान्तः स कुती न वंशीमनासी वि करसरोजाहिखिताम् / 10 / पशता गमव्ये कबितनवचेलाचवतका . खताखीभिः पुष्पस्मितयवखितामिविरुदतीम् / परीहासारश्री प्रियसखि ! समालम्बितमुखी प्रपदे चुम्बाय स्फुरदधरविम्बस्तव समा। 1. ततोऽहं पथि खगितमुरखीका सखि ! शनै समापनात बत् नबा बमधिकं इनः नया पारकरपाणि कामकारग्वाम् करोत् / 107 // महिति। जो पानन्देन उत्तरः विचार नवनवोरन्नः बस नाशः कुत्री बोलवाम् परिः गहन. कार वामनाभ्यन्वरे बर्षात् प्रपोजनियादिवि भावः धावनी वितेन निःसन्दसञ्चारिणेवि गाव: प्रपात : पादविलेपः हियुषितः वसायोटिका नगरनिनादः प्रतिपां विदितवानी वां रिधोपन् मिचान करसरोबात् परबमसात् गरि विमलितां वंशी म बनासीत् // 1.8 // रामिति / विधि! नव नाम परोहावारची परिदिन्यः चुम्बार चुम्बनाव सारख चारविर्ज कर नाशः मन् पुष्पाखो चितानि वैः सरितानि बिपिमानिरिख: तामिः पता विनित पवितम् बाबानं नवं व बसनमान बचासत्ता तवा मनमे पार पां पिरलो सका सम्बितं समावस बहाः तवामतां पां प्रपेदे माप.. ___ब रवि / रखि! ततः बनारद पचिवा Page #52 -------------------------------------------------------------------------- ________________ 402 काव्यसंग्रहः। - - रलीकामर्षेण भ्रमदविरलभ्र रुदचलम् / कचाकष्टिक्रीड़ाक्रमपरिचिते चौर्य चरिते हरितन्धोपाधिः प्रसभमनयां गिरिदरीम् // 11 // कदाचिदवासन्ती कुहरभुनि धृष्टः सरभतं हसन् पृष्ठालम्बी स्थगयति कराभ्यां मम दृशौ। दिधीर्षों जारीयं मयि सखि ! तदीयाङ्ग लिशिखां न जाने कुत्रायं व्रजति कितवानां कुलगुरुः / 111 // अतीतयं वार्ता विरमतु पुरः पश्य सरले ! वयस्यस्ते सोऽयं स्मि तमधुरिमोन्मृष्टवदनः / भुजस्तम्भोलासादभिसतपरीरम्भरमसः / स्मरक्रीड़ासिन्धुः क्षिपति मयि बन्धककुसुमम् // 112 / कैशे स्वगिता गोपिता सुरलो यया तादृशो मतो अलोका. मग अस्तिथेयेवा थमन्ती घूर्णमाना अविरला घना व यंस्थाः तथोक्का गनः मन्द मन्दम् उट्चल प्रखितामि। ततः कचाना केशानाम याटिराकर्षणं तया या क्रीड़ा तस्याः क्रमः नियमः परिचित: विदितः यस्मिन् तादृशे चौर्य चरिते लब्बोपाधिः सब्ध. प्रतिह: नवनीतचौयं च प्रसिह त्वादिति भावः हरिः प्रमभं बचात् / मां गिरिटरों पर्वतगुहाम् अनयत् || 11 // कदाचिदिति / हे मखि ! कटाचित् कितवानां धनांना जबगुरुः पृष्टः चपलः वयं हरिः वासन्तीकुहरभुवि नवमल्लिकाभ्यन्तरदेशे हमन् पृष्ठालम्वी पृष्ठदेशमागतः सन् कराभ्यां मम दृशौ नयने स्थगवति तिरोधत / मानेष्य सेय मित्यर्थः यथा तथा मयि तटीयाहुविगिखां तस्याङ्गुलपभागं दिवीपों धर्नुमिच्छो मत्वां कल व्रजति नच्छति, न जाने / 111 // बतीतेयमिति / हे सरले / इयम् अतीता गता वात्तो विर Page #53 -------------------------------------------------------------------------- ________________ हंसदृतः। 481 सदुत्तिय क्रीड़ावति ! निविड़मुक्तालतिकया.. बधानेनं धूर्त सखि ! मधुपुरौं याति न यथा। इति प्रेमोन्मीलनवदनुभवारूढजडिमा सखीनामाऋन्दं न किल कतिशः कन्दलयति / 112 // अहो कष्टं बाल्यादहमिह सखी द्रुष्टदया . मुहुर्मानग्रन्थि सहजसरलां ग्राहितवती। तदारम्भाद् गोपीगणरतिनुरी ! निर्भरमसौ न लेभे लुवापि बदमलभुजस्तम्भरमसम् // 114 // मत छित, पुरः अपनः पश्य, सरक्रीड़ासिन्धुः वामक्रोडारमम. गर : मोऽयं ते तव ययस्य : स्मिलस्य सधारमणा माधुण उन्म - टम उत्फ वहनं बख तथा नः अभिमते रहे परीरम्भे यातिगने र नमो वेमो हर्क वा यख तादृशः मन् भजो सम्भाविव महवादति भावः नयोः सामात् मां प्रति प्रक्षेपजनिष्यमाणानन्दात् हेलो: मयि बन्ध कसम क्षिपांत राजमार्गामांत भावः // 112 / ____ तदिति / हे कोड़ावति! मार! तत् . तचात् उत्तिष्ठ, निविड़वा सान्या मुक्तावनिकया मौक्तिक हारेण एनं धुत बधान, वंधा मधपुरी व यात न अन्तु क्रांतीत्यर्थः / रतीत्य प्रका उम्मीचन् रभवन् सः भवदनुभव: धमजतिं बटोयमाचरमिति भावः नेभ वारदः जातः जाडमा जाचं मोर इति वायत् जबाः तथाभना सती कांतगः कांतवार सखोनाम बखामिन भायः नाक्रन्दन किन कन्दल यांत भैव वई यांत ? थपित सततमेर बन्दन्यत्रीत्यर्य: // 13 // हो त / अहो का कष्ट, दुष्कृत्या बई वाखात जैशयात सेयमार स्यात्वर्थ : चारभ्यार्थे पञ्चमी / र वृन्दावने मानसरना स्वभाव सदों सड़ः पुन:पुनः मानपन्त्रिं पाहत Page #54 -------------------------------------------------------------------------- ________________ 4 बाव्यसंग्रहः / बलिन्दे कालिन्दीवमवसरमौ कुलवंसतेवसन्ती वासन्तीनवपरिमलोहारचिकुराम् / त्वदुसङ्गे लीना मदमुकलिताची पुनरिमां कदाहं मेविर्ष किसलयकलापव्यमनिनी / 115 // धृतानन्दा वृन्दावनपरिसरे भारनियाविलासोनामेन अधितकवरीभ्रष्टकुसुमाम्। तव स्कन्धोपान्त विनिहितभुना गोपरमकदा कुच्चे सीना रहसि विहसियामि मुमुखीम् // 116 सो शिचितपतो। मोपोनपरतिगुरो ! तदारयात् तब मान.. परारबाद चारपात् बो मत्सखी वापिसाबणापि तव बसेव चारा नवेन य: सरः बन्धनम् काविनपिति वावत् देर रमसम् बामन्दं निर्भरं बम्बम् यथा नया - बेभेन प्राप बबिन्द रति / कदा बहं किसयबापयननिमो नय. पहानिधयेन बोजगन्नो मतो बासिन्दीकमनसरी बसमारोत्रसामधे अजामतेः निखटास पाचन्द बाममो बसन्ती वामन्तीनां माधवनामानां व परिमौरभम् उपिरतीति तथोत्राः विकराः शाः बसाः वयोको माधोखताकुसमवचितशामिति भावः तव सत्य को न सिता भदेन मद्यपान गौभाग्यगयेंचवाचित चिते बक्षिणी बा तथाभताम् रयां पत्नी पुनः सेविषं परिवरिष्यामि / 15. तानन्दामिति / कटाई कने जीना निम्तखिनेवः पृन्दावनपरिसरे शारदो शरवबाटोना या निशा सस्था वो विवाद: रस्तोता नस उसासेन कृतः अनिता भानन्दो यथाः बां, अधि. नायाः कार्थाः केशपागात धानि विच्च तानि कुलमानि बसाः मोड़ा, तब सन्योपान्त खन्ध मानदेश विनिहितो विधोग Page #55 -------------------------------------------------------------------------- ________________ सदूनः / 425 विदूरादाह काममुपयामि त्वमधुना पुरस्तीरे तीरे बसब तुलसीपञ्चवमिदम् / इति व्यावादेनां विदितभवदीवस्खितिरह कदा कुच्चे गोपीरमण ! गमविवामि समये // 11 // इति श्रीसारे पदकमलयोर्गोकुचकथां निवेद्य प्रत्येकं भन परिजनेषु प्रचयिताम् / निबारे कादम्बीमहचर ! वहन् महनतया समात्युचः प्रेमप्रवचमनुवग्राह भगवान् / 118 मिनदाङ्गों हंसीरमर! वनमाला प्रथमतो चर्षितो. भुवो बवा नाहीं अमुची तवामी नोपरपनों रहरि खाने विहसिष्यामि ? | 16 // विदुरादिति / गोपीरमर ! बदाई का विदिवा भवदोवा सिनियंबा धोका छेखि भवन्न मारतीवर्षः विदुराद अषम् बारम् उपयामि नमामि, त्वम् अधुना पुरः पपतः बोरे तौर पर दीप वरीपन बरव सञ्चिल इतीत्वं बावात् वात् एनां मतमी समये मतभभाविति भावः नम. विवामि मेघविधामि ? // 17 // रतीति / के कादम्बोपार! मराजीवडम! निखाने बहमतवा पचतवा वन बादम्बीमिति शेष: मन् स्तोत्वं जीपंगारः सपा पदकमायोः पादपद्मयोः गोकुवधा निवेद्य प्राय परिजनेष वदोगेष्विति भावः प्रवितां भव मा / कमिबाति , भगवान् कणः प्रेम प्रवयं प्रणयपरावचम् चतुझा पार, स : वाति उवति मानोति / एत होत्यकरचे तव भाविनी उनांतरिति भावः / 118 // मिसीमिति / चीरमण ! प्रथमतः पादौ मिनमः Page #56 -------------------------------------------------------------------------- ________________ 466 काव्यसंग्रहः / . मुदा क्षेमं पृजिदमुपहरेथा मम वचः / चिरं कंमागते करमि सहवासप्रगायिनी : किमनामेणाची गुणवति ! विमम्मार भवती // 118 // इदं किं वा हन्त स्मरमि रसिके ! खण्ड न रुपा परीताङ्गी गोवईनगिरिनितम्ब मम सखी। भिया संघान्ता यदिह विचकर्ष त्वयि बलाद ग्रहीत्वा विनश्यन्नवशिखिशिखं गोकुलपतिम् // 12 // तः सम्भाषेथाः श्रुतिमकरमद्रामिति मुदा भवत्यां कर्त्तव्यः किमिति कुशलप्रश्नजडिमा। मच्छन्तः भृङ्गाः यस्यां तादृशीं वनमाला लष्णकण्ठति मोमिति गायः सदा यानन्देन 'चोमं कुशलं पृच्छन् मन् इदं मम वच: उप. रेयाः अछि। किमित्याह चिरमिति, हे गु गावति ! भवतो कमारातः कृष्णस्य चिरम् रमि यक्षमि.मयासेन यथा त्व यससि तथा इयमपि वसतीति भावः प्रणयिनीम् एनाम एग्पाक्षी मृगनयनां राधां किं कथं विसरमार विस्मृतवती असि // 116 // रमांत / हे रसके ! मम मखी खण्ड नरुता अन्यामग. जनितेय कोपेन, जातेऽन्यासङ्गविकते खण्डितेयाक पायित मम्मटः / परीताङ्गो युदेहा मती र गोबई न गिरेः नितम्ब मेखवायां . भिया भयेन सम्मान्ता चकितनेत्र विमायनी नवा शिखिन : मय. रम्य शिक्षा यात् तथोक गोकुलपति ग्टहोवा रसात् त्वयि यत् विकर्ष साकटवतो, इदं किं वा स्मरसि ? हन्त खेटे // 12 // - तत रति / ततः वनमालापनानन्तरं सुटा हर्षेण श्रुतिमकर. सट्रा कांस्थतमकरभ षणम् इति सम्भाषेथाः शाल पेः / भवत्या त्वय कुशवाजांडमा मङ्गलपन नाद्य मूर्खत्वांमन्य किमिति. * कथं Page #57 -------------------------------------------------------------------------- ________________ 487 हसबूतः। चिस्मेरा या त्वं रचयसि बलाचुम्बनकलाम् अपाङ्गन स्पृष्टा सखि ! मुररिपोर्गण्डकुहरे / 121 // निवासस्ते देवि ! श्रवणलतिकायामिति धिया प्रयत्नाखामेव प्रणयदया यामि शरंगम् / परोक्ष वृष्णीनां निभृतनिभृतं कर्णकुहरे हरे: काकून्मियां कथय सखि राधाविधुरताम् // 122 // परीरम्भ प्रेम्णा मम सविनयं कौस्तुभमणी ब्रुवाणः कुर्वीथाः पतगवर ! विज्ञापनमिदम् / अगाधा राधायामपि तव सखे ! विस्मृतिरभूत् कथं वा कल्यासं वहति तरले हि प्रणयिता / 123 // पतयः कुशनदर्शनेऽपि कुचलनः मखविवपितमिति भावः / किं तत् कुशवमित्याह रचिलरेति, हे सखि ! रुच्या कान्त्या मेरा हसन्नोवेति भावः वा त्वम् अपाङ्कन स्मृष्टा सती सररिपोः कणख गणकुहरे कपोनाभ्यन्तरे बलात् हठात् चम्बनकलां चुम्ब नशिल्प रचयषि करोषि, इतः पर कुमलं किमिति कुशवप्रने जाद्य मिति भावः // 21 // __निवास इति / हे पखि ! देवि ! पचतिकायां श्रोत्रलतामा ररिति शेषः ते तव निवासः स्थितिः, इति थिया बुद्ध्या प्रणयः हटये वखाः तथाभता सप्रणयमिति भावः अहं प्रयत्नात् त्वमेव न वन्यमित्वन्य व्यवच्छेदक एवशब्दः / शरणं यामि नछामि / त्वं वृष्णीनां वादयानां परोक्षम् असाक्षात् नि निभृतम् अतितिं बथा तथा हरेः रुष्णस्य कर्णकहरे कान्मित्रां पिनवपूर्णमित्यर्थः राधायाः विधुरतां कातरतां कथय // 122 / परोरामिति / रे पतगवर! पक्षि! बौखमपी परियक्षःस्वसिते इति शेषः मेम्पा मम परीरम्भम् पानि Page #58 -------------------------------------------------------------------------- ________________ 488 काव्यसंग्रहः। मुहुः कूजत्काञ्चीमणिबन्नयमचीरंमुरलीरवालम्बी भाम्बद्युवतिकलमीतैः सुरमणे ! / स किं साक्षादावी पुनरपि हरेस्ताण्डवरसैरमन्दः कालिन्दीपुलिनभुवि तौर्यत्रिकभरः // 124 / नवीनस्त्वं कम्बो ! पशुपरमगीभिः परिचयं न धसे राधाया गुणमरिमगन्धेऽपि न कती। तथापि त्वां याचे हृदयनिहितं दोहदमहं वहन्ते हि कान्ते प्रख्यमवदातप्रकृतयः // 125 // ब्र वाण: सन् सविनयम् रदं विज्ञापनं कुर्वी धाः / हे सखे ! राधायामपि तव अगाधा निरांतश्या विस्मृति: यत् / हि तथा कल्याणं मङ्गलं वाति गचत अभ्युदयशालिनीति भावः तरले चपले जने कथं वा प्रविता सव तिष्ठतीति शेष: नैव तिहतो. त्यर्थः, कौस्तुभस्य च यशसि चान्दोचितवन, चापत्य मिति भावः / अर्थान्तरन्यासः / 123 // सुहारांत / ई सरमणे ! देवमथे। कौस्तुभ ! मुडः पुनः पुनः कूजन्तोनां काशीनां रशनानां मणिवजयाणां मनीरामां नएराणां सरल्या: वे सोच रवम् बारम्बते वायतीति तथोक्तः तत्तदवभित्र रत्यर्थः धाप्यन्तीनाम् इतस्ततः सञ्चरनीनां युवतीनां कल मधुरं गोतं येष तादृशैः ताण्डबरसैः नृत्यविलासै : कामन्दः महान कालिन्दापखिनभुवि यमुनाकूलदेशे स तौर्यति कभरः हत्यमीतवाद्यमय उत्सवातिथयः किं पुनरपि हरेः कृष्णस्य साक्षात् समक्ष भाषी भावष्यति ? तय दिव्यत्यादेत भावि विषय ज्ञान युज्यते इति त्वां प्रति मन्त्राव सर इति भावः / 4. . नवीन इति / हे कम्बो ! शङ्ख / नः स्यात् कम्नु रखियापित्यमरः / त्वं नवीनः साम्प्रतं नत्वादिति भारः / परापरमणोभिः Page #59 -------------------------------------------------------------------------- ________________ ... हसवतः / गृहीत्वा गोविन्द जलधिहदयानन्दन ! सखे ! सुखेन श्रीहन्दावनपरिसरे.नन्द तुं भवान् / कथं वा ते गोष्ठ भवतु दयितं हन्त बलवान यदेतस्मिन् वेणोर्जयति चिरसौभाग्यमहिमा / 126 / इति प्रेमोहारप्रभवमनुनीय क्रमवशात् परीवारान् भ्रातर्निशमयति चानूरमथने / पुनः कोपोनिवप्रणयचटुलं तस्य निकटे कथामाचक्षीथा दशभिरवतारैर्विसिताम् // 12 // गोपाङ्गनाभिः परिचयं न धो न धारयसि / तथा राधायाः गुणामा यो गरिमा गौरवं तस्य गन्ऽपि न कती नाभिज्ञ इत्यर्थः / तथापि निःसम्बन्ध पीत्यर्थः अहं त्वां हृदयनिहितं मनोगतं दोटम अभिलाष याचे प्रार्थ वे / हिवत: अवटाता थिएडा प्रक्षति येषां तादृशाः जनाः क्लान्ते. विपन्न नने प्रणवं दयामिति भावः पन्ने कुर्वन्नीति यावत् / शङ्कसं च स्वच्छत्वात् अवदात प्रकृतित्वमिति बोध्यम् / पर्थान्तरन्यासः / 125 // स्टही त्वति / हे जलधिहदयानन्दन ! बाधिजातवादिति भावः, हे सखे ! भवान् गोविन्दं ग्टहीत्वा मुखेन त्रोष्टन्दावनपरिगरे नन्दन यानन्दम तु भवतु / यदि वदसि गोठ मे प्रयं कि वह तबाह गच्छामीत्याग या कथमिति, मोह कथं वा ते तव दयितं भक्त ? हर्षे खेटे वा अपित मियमेव भवितेति भावः / यत बतः एतस्मिन् गोष्ट बक्षवान् वेणोः चिरसौभाग्यस्य गरिमा गोरवं जयति सर्वोत् कर्पण वर्ततं, तस्मात् सतवंशीरवत्रपणे तय गतत्प सखटं स्थानं नास्तावि प्रतोतिभविष्यतीति धिया तवैतत् पती मि भविष्यतीति भावः // 126 / रीति / हे भ्रात: ! रतीत्य प्रेम्णः प्रणवस्य उद्गार: प्रक टनं प्रभवः हेतु यस्मिन् तद् यथा तथा चा नरमथ ने अषण नियमबति Page #60 -------------------------------------------------------------------------- ________________ काव्य संग्रहः / ग्रहीतु त्वां प्रेमामिषपरिवृतं चित्तवड़िश महामीनं विष न्यधित रसपूरे मम सखी विवेकास्थ छित्वा गुणमय तदग्रासि भवता . हताधियं किं वा शिव शिव ! विधातु प्रभवति // 28 // वराकीयं दृष्टा सुभग ! वपुषी विभ्रमभरं .. तवाभ्यर्स भेजे परमकुतकोलासितमतिः / तिरोधाय स्वाङ्ग प्रकटयसि यत्त्व कठिना तदैतत् किं न स्यात् तव कमठमूर्तेः समुचितम् // 129 // शांत ति क्रमवशात् क्रमेण परोनगरान् परिजनान् समये ति भावः बनींव तोयित्वा पुमस्तय वानरमथनव निबटे बोन घटुभित्रः प्रकटितः यः प्रपयः तेन पटलं पृष्ट यी तथा दशभिरवतारैः मीन कूर्नाटिभिः विचमिता विजृम्भितां कचाम् पाचवीचा! कथय / 127 // पहीतमिति / मम पो महामीनं त्वां पहोत धर्नु रसपूरे रागप्रवाहे प्रेम एव चामिषं . मांसादिरूपं तेन परिष्कृतम चाटतं चितवड़िशं मनोपं वड़ियं शिम सत्वरं न्यधित निश्तियती मिक्षि. प्रवतीत्यर्थः / बध अनन्तरं वड़िशक्षेचात् परमित्यर्थः भवता विवेकान गुणं सूर्व छित्त्वा तत डिजम बयासि ववक्षितम् / शिव शिवेनि खेटे, हताशा स्यं मम मखी किंवा अतःपरमिति भाव: विधात कर्त प्रभवति गको नि ? न कि मोत्यर्थः / 128 // वराकीति / हे सुभग ! इयं वराकी तपस्विनी अनुकम्पाति भाव: वपुषः शरीरस्य विचमभरं विवासातिशयं दृष्ट्वा परमेय माता कुतकेन उल्लासिता मतिः यस्याः नचाभता सती तव अभ्यम् सानिध्वं भेने मिधे थे / किन्तु त्वं स्वान व शरीरं तिरोधाघ पायित्वा यत् कठिनतां प्रकटयसि, तत् र कमठमने लव समुचितं सम्यक् चितं किं न स्यात् पित्त वा बेल्ट थंः / 25 / Page #61 -------------------------------------------------------------------------- ________________ हंसदूतः / संदा कंसारात ! मुरति चिरमद्यापि भवत: स्फ टं क्रोडाकार वपुषि निविड़प्रेमलहरी / यतः सा सैरिधी मलयरुहपकप्रगयिनी त्वचा कोड़ीचको परमरभसादामदयिता / 1. / चिरादम्त ता नरहरिमयी भूत्तिरभितस्तदीयो व्यापारम्तव हि न ययौ विस्म तिपथम् / विनीतप्रहादस्त्वमिह परमरचरितप्रयुक्तो यह यः परहदयभेदं जनयसि // 131 // यदात्मानं दादगणितगुरुर्वामन ! मुदा. भदेति / हे कंसागत ! अद्यापि भवन: क्रोडाकारे पराकी वधि निविड़ा बना प्रेमवती मटा मततं चिरं व्याप्य स्फट मुव्यक्तं वचा तथा स्करति राजते, यतः पया मलयापरणयिनी चन्दनारामा सा सैरिन्धी नारी पृथिवीत्वधः। परमरममात् परमपूर्ण यात्मनः बस दायता प्रणयित्री सत्येति भावः क्रोडीके कोड़े बना // 10 // - चिराटिति / नरहरिमयी नृसिंहरूपा सि चिरात् पन्तभता मनसि बम्ना तति शेषः, यिन: नटीयः नरहरिमम्बन्धीबयः व्यापारः क्रिया नब यिनि पधं न ययौ / यत् . यतः विनत: मानिन्वन : मलाटः येन तधोक्तः पक्ष विनीत: पपनीतः प्रसाद प्रकटानन्दः अनामिति भार: बेन तादृशः त्वम् स संसारे परम् सम् चक्र रम् बनिहर यत् चरितं सदयचरितमित्यर्थ: तेन प्रयुक्त व्यापारितः नहर रति यावत् प्रसादं प्रनीति भावः / पक्ष परमेष करेण निरेष परितेन अथवा परं कायम थक रख परितेन दुराचरणेन प्रयुः मन भयः पुनः पूर्वमहरराजभेटस कतत्वादिति भावः परेषां माशानामांत भारः दवभेदं विदार बनसि रोषीत्यर्थः / 131 // बदिति / हे वामन ! प्रियसखी बनवा सौन्दर्यातिशय Page #62 -------------------------------------------------------------------------- ________________ 103 काव्यसमाः। मनोवाद्य नावं त्वयि बलितया कवितवती / प्रपेदे तस्खेदं पलमुचितमेव प्रियसी विदूरे यत् चिन्ता व्यसनकुलपाणैर्निगड़िता / 199 / यं नाथ ! करा गुपतनमाकांचति ततो यदस्यां काठिन्य तव समुचितं तद अगुपतः। . . इयं ते दुर्योधाततिरष भवविस्मृतिप .. यतो यातः साचाद गुरुरपि स मन्दीमारपतिः // 12 // उपवस्याखित्वेन पक्षे निर्विरोपमहतोहररामः तत्तवा बहाव मारित्वेन वा विना हात पाराव पगचिताः पुरस: बचावः बया तचाभूता परे पनाचत: गुरु: बाराचार्यः रामः अंग वयोः / पुरा एकोकम, बहरराज पाटपापनाम विपदा भूमि मार्थिता मा प्रबति. पबिखनदाविला डावाव विजोकों दत्वा ततः पातावमादिति पुराप / चानन्दन बाबानं मन एक वाद्यं बख बाहरे त्वरि बत् नाप लिमबती, तसरदम् चितमेव कर प्रमेटे प्राप। यत् वसाद मा कुबपाशः विपत्कम रुपैः पाः रजभिः निगडिता बता हिरे चिमा पाविना वति शेषः // 12 // मिति / नाच! का निरा बरे मनोय भावः पवनं भनोः पर्वतपतमलानाद, मपातलबटोपरिब पतनम् पाककृति रति, ततः पारचात् बखां व वाडि मेह परमातिमानितमिति भावः तत् पशुपः परराषen मनितम् / वं ते तव पालतिः दुर्योधा वर्षः, पति पादपूरपानयवम् / बता पायते : गुररांप बहावपि नशे भरपतिः शारः साचात् स भपः परवालापति भार विटतिपचं विचार बार प्राप्तः। बोष भ E Page #63 -------------------------------------------------------------------------- ________________ इंसदूतः। निरानन्दरा गावचिरमुपहता दूषणकुलैः सरायन्ते सद्यो रघुतिलक ! गोवईनतटाः / विराधत्वं घोषो जति भवदीयप्रवसनाद इदानीं मारीचः स्फुटमिह नरीनर्ति परितः / 124 // प्रपत्रः कालोऽयं पुनरदयितुंरासमननै. विलासिबद्यापि स्फुटमनपराधा वयमपि / वितन्वानः कान्तिं वपुषि शरदाकाशवनितां कवं न त्व सौरवन ! भवसि वृन्दावनमिदम् // 13 // परमासामिति म वेति विकरपात संशवमयामेत समुदावार्थ: . . निरानन्दा रति। रातिबा राम ! गावः धेनवः पचे प्रधिको प्रदेशाः दूषकः दोषसम हैः चापत्तरिति भावः पोदाराचन्दः, चिरं दोकानम् उपनाः कर नमिता: पचे उपद्रताः / नोवईबतटा: मोवईनगिरिप्रदेशाः खरायन बोशा र चाचरन्ति पक्षे चराखराक्षसात् चाचरनि / भवदीयअपनात् तव प्रस्थानात् घोषः गोगुलं विराधत्व राधान्चत्वं पचे नदासराक्षसत्वं ब्रजति गच्छति / दानीम् र टन्दापने परितः समन्मात् मारोचः परीचयः पचे नागराक्ष, भारोपः पारोभवमिति वार्यः, देवानामपद्वादिति भावः / मारीचन्दात् पर. तो: कि पाच ते भारीचपरमलतेः जीवत्वे 'प्रथमैकवचनम् / मट नरोनत्ति पुनःपुनः त्यति प्रभरतीमधः / 10 / मपचरति / विवाधिन् रीरध्वज बबरेव ! न: राम : रायमेवमः रामक्रीड़नैरिति बापत रविता पसावन पर कारः मपनः वामतः रातोडारमयोऽयसपस्थित / रति भावः अद्यापि रदानी क्याप सुरम् परपराधाः पातापराधाः पन्च Page #64 -------------------------------------------------------------------------- ________________ 5.4 काव्यसंग्रहः / * न राग सर्वज्ञ ! कचिदपि विधत्ते नरपति भुष्टि द्रोहं कत्तयति बलादिष्टविधये / चिरं ध्यानामका निवसात सदासो गतरति. स्तथाप्यस्यां इंहा सदय हदयस्व न दयसे / 136 // परिक्लेशम्बेच्छान् समदमधुपालीमधुरया .. निमन्तन् नेवान्तप्रणयरचवाखगलतया। वमासनः कांकविह च तुरगीपाहितरुचिः खदेशं कुर्वीथाः परिमुदितधोराधिकमिदम् / 110 / राधा, कातपरदः शरत्काबस्य बकायबानताम् बाबायता स्वचामिति भावः कान्ति वपुप शरीरे यितन्याविसारवन् त्वम् रहन्दावनं किं कथं न जान नात्रयनि ? // 15.. . . नेति / हे सर्व वृद्ध! समो मत् पक्षी कांचटा विषये राग चतुरागम् पाममात यायत् 5 विधने न करत, नरपुति राजानं महः पुन:पुनः हट नाभिराति भावः एष्टा 15 ये ... साधनाय बलात् दाहम यांनटकना चरणनिति यावत् कलयत करोति स्वत्तोऽन्यसष्ट व्याभासादवि भाप:, गतराम: मन्तीपर हिता चिरं ध्यानासका नियमति, तथा:प मटय इहवः बम बाँ 'मत् मख्या म दय ये नानसम्पर ही पाश्च। बाप कारदपि विघये रागम् सहिामति वामन म विन न करोति, वन समदर्शित्वादिति भावः, नरपति सः चार निन्दति शादिरतला- . दिति भाव:, विधये बलात् दोह कयत करोति तय राशि भयराहियादिति भायः, मदा भारतिः पन् चिरं ध्यानाम: तितीति द्रष्टव्यम् / 126 / . परिशस्वच्छामिति / सेकन् ! रह पृन्दाबने मंसार / बमा मदमत्ता वा मधु पानी धमरपतिः तहत् मधुरा ममोहरा या Page #65 -------------------------------------------------------------------------- ________________ .5 सदूतः / इति प्रेमीहादस्थपुटितवचोमगिरखिलं . त्वमावेध विद्यमुखपरिसरो लोचनवतैः / ततो गोविन्दस्व प्रतिवरबमाध्वीकपदवीम् उपासीनो दृग्भ्यां परमवदधीथाः सुगपते ! // 13 // भवान्तेषु नेव मानेषु या प्रथवरचना प्रेमपुर सा बड्नमा व तया नवविवामि प्रेमरूपासिमा बसाकं परि शाः गन्नामा एप स्वेच्छाः तान् निकन्नन् नाशयन् पचे परितः केशदाबिनो वे मेवा: तान् नेवान्न प्रायरचना व चंचला था खड्गता बसिबता क्या खण्डवन निकन्नन् तथा चवरेषु गो पेष उपारिता निहिता पिरतुरामो येन तथोकः पक्षे च रवि पृषकपद, वरने पोन देवटत्ते नेति भावः उपाहिता अनिता धारोनेवि भाव: रविः कान्तिय वचोकः पवादः सचिवर्षः. त्वम् चासनः उपस्वित: अवतीर्णन मं बदेशं नोकलम् पार्थ देशव परिवदिता महष्टा धीयस्याः तचाभूता राधिका बन तादृशं पचे प्ररिसहिताः महष्टाः धीराः माधव अधिकाः वन तादृशं जींचाः पर ना. पक्षणच / गोमांसभक्षको यस विरुई बहुभाषते / सर्वाषा. सेविहीन छ रम्यभिधीयते // 137 / रतीति / हे खगतते ! पचिरान हंस ! त्वम् स्तोख प्रेममा प्रथमेन उगाढा पूर्ण स्थपुरिमा समविषमभावापना वचसा भतिः धम्य तचापता, वन महुना प्रस्तोतव्यं तब तथैव, वन चौक प्रस्तोतव्यं तब तथैव प्रेमपूर्णवाग्भनिनानिति भावः, अधि बम गोरनजः नवनवारिभिः विद्या लागवन सुखम परिसर बातमं बस तचामबः भन् भावेद्य निवेद्य ततः बननरं निवेदनात् परमिव: गोबिन्द कष्ण चरबोः माध्वीकपटवीं मधुमयों पातिं प्रति ग्भ्यां नवनाभ्याम् उपायोनः परपबोरांपैतनेत न भावः शचन् पल्पकानम् अधीथाः सावधानं तिरिवः प्रधिचन मायाशयेति भावः // 18 // Page #66 -------------------------------------------------------------------------- ________________ 2. काव्यसंग्रहः। प्रपतव्यो दृष्टेरनुभवपय बन्दतनयो विधेया गोपीनां घरपरिखतानामुपञ्चतिः / इयं यामैया चतुर : मथुरापि विचतुरैमिति कधी मानतः बालय कलहंजीकुखपते // 1 // अपूर्वा यस्वान्तसिसक्ति मुदा सारसरचि- ... पिवेनु शक्यते सपदि मिलिते येन पयसी। ... कथद्वारं युनो भवतु भवतस्तस्य छतिनो विलम्बः कादम्बीरमण ! मथुरासङ्गमविधौ / 140 प्रपत्रः प्रेमाणं भगवति.सदा भागवतभाक् पराचीनो जमावधि भवरसाद भक्तिमधुरः। पर्वतव्य रति / चतुरः कमीकुपने ! - नन्दतनयः मक स्वभक्पवं प्रोतव्यः प्रकर्षक प्रापयियः दृष्टव्य पति माल, सरपरिहताना कामातांना गोपीनाम् उपलतिः उपचारः विधवा कार्या / वं मधुरापि विचतरः यामः महरः / बहुभिदिनैरिति भावः गम्बा प्रापा नानिमवारतान' नमने रति भावः। एतीत्वं विचायति शेषः पन्तः मसि इथं महामि माम वेति संग न करबन कर / अपूर्वेति / हे कादम्बीरमण सौपते ! यस नत्र- चलः मषि बदा हो चपूर्ण बना गारवा रोवरविषयिणी वा का अखिका. रबरपिः चतुरानबास्ना विसति स्करति, बेक त्वबा सहि मामा निखित पयको अबधीरे इत्वः विवेक प्रयास मारते, तय कतिका कार्य परम भवतः मधुरासविणे बघु.. राम विक चकार युनः चितः भवतः योनि अपच रवि / भम्बात बने मका प्रपत्रः मानिस Page #67 -------------------------------------------------------------------------- ________________ पदाइतः / चिरं कोऽपि श्रीमान् जयति विदितः साकरतवर धुरीलो बीराणामधिधरति वैयासकिरिव / 141 रसानामाधारैरपरिचितदोषः सादीमुंरारातिक्रीड़ानिविडघटमारूपसहितः / प्रबन्धोऽयं बन्धोरखिलजगतां तत्र सरसां प्रभोरतः सान्द्रां प्रमदलहरौं पनवयतु / 142. इति श्रीरूपगोखामिविरचितं हंसदूतास्य काव्वं समामम् /