________________ 552 काव्यसंग्रह। अरातिं चातीनां ननु हरिहयं यः परिभवन् यथार्थ स्वनाम व्यधित भुवि गोवईन इति // 22 // तमालस्यालोकाहिरिपरिसर सन्ति चपलाः पुलिन्दो गोविन्दस्मरणरभसोत्तप्तवपुषः / शनैस्तापं तासां क्षणमपनयन् यास्थति भवान् / अवश्य कालिन्दीसलिलशिशिरैः पचपक्नैः // 11 // पर्वतानां शेखरतया शिरोभूषणतया यमाह स एव शिवर सषां शिखरिणां श्रेष्ठ पति मन्यामहे / नत भोः यः अद्रिः जातीनां पर्वतानामिति भावः बरातिं शत्र पक्षोदिन मिति भावः हरियम् इन्द्र परिमान् पराजयमानः सन् भवि पुधियां गोबद्धन इति में नाम ययार्थम् पन्वथं कुपितेन्द्रनियोजित सप्ताहं वर्षणेऽपि गोकुलरक्षणादिति भावः व्यधित सतवान् / मुस इन्द्रमखं निषिध्य कृष्णन गोवद्ध नोत्सने कते इन्द्रः पितः माहं गोकुवं सुघडधारया वृया पाच्छादयामास / तदवसोका कम्यः गोकुल रिरक्षिषुः करेण गोवईनं धृत्वा तत्तले गोपान गा' बत्मांच निवेश्य वर्षापदं निवारयामापेति भागवती वातौ / 22 // तमालयेति / गिरेः गोवईनस्य परिसरे पार्वदेश तमाम समारतरोराडोकात् दर्शनात् चपला: उत् सकाः अत एव गोविन्दकार येन वः रभसः यावेगः तेन उत्तप्त वपुः शरीरं येषां तथा जर पुलिन्दाः म्लेच्छजातिविशेषाः सन्नि वमन्तीत्यर्थः। भवान् काम न्दीसलिलेन यमुनाजलमङ्गनेति भावः शिशिरैः शीतलैः पक्ष पवन तेषां क्षणं क्षणिकमित्यर्थः गोविन्ट्स्मरणकाले तदनवलोकममिति भावः तापम् अवश्यम् व्यपन यन् अपनु दन् शनैः मन्द मन्द यानि गमिष्यति // 23 //