________________ त . . हंसदूतः / वसानः कौषेयं जितकनकलक्ष्मी परिमलं मुकुन्दम्त साक्षात् प्रमदसुधया सेक्ष्यति दृशौ // 4 // विकट्ठः पौराणीरखिलकुलडो यदुपते'रदूरादासोनो मधुरभणितिर्गास्यति तदा। पुरस्तादाभीरीगणभयदनामा स कठिनी मणिस्तम्भालम्बी कुरुकुलकथां सालयिता // 50 // थिनीनामुत्तंसः स किल कृतवर्माप्युभयतः रति भावः पमुदत : प्रफलः, समन्द हटिय: पूर्णेन्द्र प्रतिम पूर्ण चन्द्रनिभम् पधानम् अपे निधाय निमेष्य तसिन् उपधाने परितः अर्पित : कफा िपयस्य कूपरहया भर: येन त शारिधः / उञ्चत उद्गच्छत् कालिन्दीमजिमिव. भगम्भाष का मनोहारिणी रचिः कानिः यस्य तथा भूत: / कपोल यो: गगडयोः अन्न मेहन्ती दोलायमाना मषिमकरसुद्रयोः मणिमयमकरासारयोः मधुरिमा माधुयें यय 'नथाविधः / जितः कनकस मयाः वाहन त्रियाः परिमल: सौरभ सयश इति भावः येन तथोक्न कोयं पट्ट. वसम वसानः परिध{ मुकुन्दः लष्णः साचात् मर्तिमन्या प्रमर सबा रद्दर्शन जनितानन्दामतेनेति यावत् ने तब शो नयने मेच्यति बाह्रयिष्यति / युग्मम् // 10en विक रिति / सनिलेषु ख: स्थावरः मधुरापतिः मि. भाषी विक नाम यादवः तदा तस्मिन् समये यदुपतेः लष्णसाबदरात् थामीन: उपविष्टः सन् गास्यति महोतं करिष्यत कष्ण प्रो. नामिति भाव:। पुरसात् अपतः मणिनन्यालम्बी मांगमयस्तममात्रितः चाभीरीगणानां गोपानानां भवदं नाम यस्य त चोत्रः म कठिनः अकर रति यावत् कुरुकवस्य युधिष्ठिरादेः कथा सातयिता संकोतयिष्यति // 5 // शिनी नामिति / शिनेर पत्यानाम् उत्तंसः छः सात्यकिरि.