________________ हसदूतः / 487 अमी कुमाः पूर्व मम न दधिरे कामपि मुदं द्रुमालीयं चेतः सखि ! न वातशो नन्दितवती / इदानीं पश्यते युमपदुपतापं विदधवे प्रभी मुखापेक्षे भजति म हि को वा विमुखताम् teen . गरीयान् में प्रेमा त्वयि परमितिहलघुता जीविष्यामौति.प्रत्यगरिमाख्यापनविधिः / कथं नायासीति स्मरएपरिपाटीप्रकटनं हरी सन्देशाय प्रियसखि ! न मे वागवसरः // 10 // पात्रयणात् धमापखामाप धर्मातरोधमपि सतीत्वनाशादिति भावः बयं बंधशतवत्वभिमा धिक, इदानी वा तटस्थ : निःसम्बन्ध इति भावः समान जातः स प्रेमेति शेषः, येन पुनः ए संसारे क्षणमपि जीवितम् अहं स्फुटं सष्टं सजा भने प्रामोंमि // 18 // मी इति / सचि! मी कुमाः पूर्व बम कां दं नापि नैव धिरे नैयं जनयामासुः ? पपित समेव सुदं दधिरे रस्यर्थः / इयं माजी वृक्षत्रेणी कमिशः कबिधारान् न गन्दितातो ? अमित सतरमेव नन्दितवतोयर्थः / इदानों पश्य एते कुचादयः युगपत समकामा उपतापं सन्नापं विदधते / प्रभो नाधे महामेछे निरपेचे पति को वा विमुखतां न हि भन्नति ? सर्व व मनमो. वर्षः // 6 - गरीयानिति / मे मम त्ववि गरीबान मा पति नेस जुता बाघ परं केलं न जोविध्यामि त्वया विनेति भावः रति वंशयस्य गरिम्स गुरुत्वना स्थापन विधिः प्रकट नमकारः न बाबापि न बागच्छसि इति भरपस परिपाटीमकटनं रीति