________________ 488 काव्यसंग्रहः। ययौ कालः कल्याख्यवकसितवेसीपरिमला.. विखासार्थी यस्मिनचलकुहरे सीनवपुषीम्। स मां कृत्वा धूर्त : अतकपटरोषां सखि ! इठाद पवार्षीदाकर्षनुरसि सखिलेखाशतवताम् // 1.1 // कदा प्रेमोन्मीलन्मदनमदिराक्षीसमुदयं बलादाकर्षन्तं मधुरमुरलीकाकलिकया। मुर्ख म्यच्चिनीचुलुकितकुलस्त्रीव्रतमहं विलोकिष्थे लीलामदमिलदपाङ्गी मुरभिदम् // 102 // मवायः, हे प्रियसचि! तः हरौलणे सन्दे गाय धाधिकाय मे न वागवसरः वाक्य प्रसर: यस्तीति शेषः / 100 // 'ययाविति / हे कल्याण ! मखि ! कालः स रवि शेष: ययो मतः, यस्मिन् काले पिलापाचौं विभकामः वत्त : शठः मया अवगणितः निराक्षत इति यावत् सः कृष्णः अवकसितः गणिता . केली परिसरः क्रीड़ासौरभ यया तपोकाम् अपचजहरे पर्व तमुहायां बोनवपुषों गदालेयरी कृतकपटरोषां प्रपवकुपितामिति भावः मखिलेखामा सखीने णीनां शतैः कृतां मां हठात् धृत्वा भाकर्षन जरसि वजलि यशार्षीत् पकार / 10 // कदेति / अहं मधुरा मनोहारिणी या मुरलीकाकक्षिका वंशीसूक्ष्मरवः तया मेम्णा उन्मीवन् विपन् यः मदनः कामः तेम मदिरो मत्तखलनाविव अक्षिणी नेत यायां ताः तासां बमदयं समूह बनात् अाकर्षन बसमीपमान यन्न मुहः पुन: पुन: भयन्ती या चिल्ली दृग्भङ्गिविशेषः तवा चुक्तिं गडपोलतं नाशिवमित्यर्थः कुलस्त्रीणां ब्रतं वेन बचो सुरभिदं करणं सोनया यो मदः तेन मिरन बङ्गछन् चपाको यथासवाभता सती कदा विचौविष्ये इयामि ! 1..