________________ 488 काव्यसंग्रहः। मुहुः कूजत्काञ्चीमणिबन्नयमचीरंमुरलीरवालम्बी भाम्बद्युवतिकलमीतैः सुरमणे ! / स किं साक्षादावी पुनरपि हरेस्ताण्डवरसैरमन्दः कालिन्दीपुलिनभुवि तौर्यत्रिकभरः // 124 / नवीनस्त्वं कम्बो ! पशुपरमगीभिः परिचयं न धसे राधाया गुणमरिमगन्धेऽपि न कती। तथापि त्वां याचे हृदयनिहितं दोहदमहं वहन्ते हि कान्ते प्रख्यमवदातप्रकृतयः // 125 // ब्र वाण: सन् सविनयम् रदं विज्ञापनं कुर्वी धाः / हे सखे ! राधायामपि तव अगाधा निरांतश्या विस्मृति: यत् / हि तथा कल्याणं मङ्गलं वाति गचत अभ्युदयशालिनीति भावः तरले चपले जने कथं वा प्रविता सव तिष्ठतीति शेष: नैव तिहतो. त्यर्थः, कौस्तुभस्य च यशसि चान्दोचितवन, चापत्य मिति भावः / अर्थान्तरन्यासः / 123 // सुहारांत / ई सरमणे ! देवमथे। कौस्तुभ ! मुडः पुनः पुनः कूजन्तोनां काशीनां रशनानां मणिवजयाणां मनीरामां नएराणां सरल्या: वे सोच रवम् बारम्बते वायतीति तथोक्तः तत्तदवभित्र रत्यर्थः धाप्यन्तीनाम् इतस्ततः सञ्चरनीनां युवतीनां कल मधुरं गोतं येष तादृशैः ताण्डबरसैः नृत्यविलासै : कामन्दः महान कालिन्दापखिनभुवि यमुनाकूलदेशे स तौर्यति कभरः हत्यमीतवाद्यमय उत्सवातिथयः किं पुनरपि हरेः कृष्णस्य साक्षात् समक्ष भाषी भावष्यति ? तय दिव्यत्यादेत भावि विषय ज्ञान युज्यते इति त्वां प्रति मन्त्राव सर इति भावः / 4. . नवीन इति / हे कम्बो ! शङ्ख / नः स्यात् कम्नु रखियापित्यमरः / त्वं नवीनः साम्प्रतं नत्वादिति भारः / परापरमणोभिः