Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 64
________________ 5.4 काव्यसंग्रहः / * न राग सर्वज्ञ ! कचिदपि विधत्ते नरपति भुष्टि द्रोहं कत्तयति बलादिष्टविधये / चिरं ध्यानामका निवसात सदासो गतरति. स्तथाप्यस्यां इंहा सदय हदयस्व न दयसे / 136 // परिक्लेशम्बेच्छान् समदमधुपालीमधुरया .. निमन्तन् नेवान्तप्रणयरचवाखगलतया। वमासनः कांकविह च तुरगीपाहितरुचिः खदेशं कुर्वीथाः परिमुदितधोराधिकमिदम् / 110 / राधा, कातपरदः शरत्काबस्य बकायबानताम् बाबायता स्वचामिति भावः कान्ति वपुप शरीरे यितन्याविसारवन् त्वम् रहन्दावनं किं कथं न जान नात्रयनि ? // 15.. . . नेति / हे सर्व वृद्ध! समो मत् पक्षी कांचटा विषये राग चतुरागम् पाममात यायत् 5 विधने न करत, नरपुति राजानं महः पुन:पुनः हट नाभिराति भावः एष्टा 15 ये ... साधनाय बलात् दाहम यांनटकना चरणनिति यावत् कलयत करोति स्वत्तोऽन्यसष्ट व्याभासादवि भाप:, गतराम: मन्तीपर हिता चिरं ध्यानासका नियमति, तथा:प मटय इहवः बम बाँ 'मत् मख्या म दय ये नानसम्पर ही पाश्च। बाप कारदपि विघये रागम् सहिामति वामन म विन न करोति, वन समदर्शित्वादिति भावः, नरपति सः चार निन्दति शादिरतला- . दिति भाव:, विधये बलात् दोह कयत करोति तय राशि भयराहियादिति भायः, मदा भारतिः पन् चिरं ध्यानाम: तितीति द्रष्टव्यम् / 126 / . परिशस्वच्छामिति / सेकन् ! रह पृन्दाबने मंसार / बमा मदमत्ता वा मधु पानी धमरपतिः तहत् मधुरा ममोहरा या

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68