Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 62
________________ 103 काव्यसमाः। मनोवाद्य नावं त्वयि बलितया कवितवती / प्रपेदे तस्खेदं पलमुचितमेव प्रियसी विदूरे यत् चिन्ता व्यसनकुलपाणैर्निगड़िता / 199 / यं नाथ ! करा गुपतनमाकांचति ततो यदस्यां काठिन्य तव समुचितं तद अगुपतः। . . इयं ते दुर्योधाततिरष भवविस्मृतिप .. यतो यातः साचाद गुरुरपि स मन्दीमारपतिः // 12 // उपवस्याखित्वेन पक्षे निर्विरोपमहतोहररामः तत्तवा बहाव मारित्वेन वा विना हात पाराव पगचिताः पुरस: बचावः बया तचाभूता परे पनाचत: गुरु: बाराचार्यः रामः अंग वयोः / पुरा एकोकम, बहरराज पाटपापनाम विपदा भूमि मार्थिता मा प्रबति. पबिखनदाविला डावाव विजोकों दत्वा ततः पातावमादिति पुराप / चानन्दन बाबानं मन एक वाद्यं बख बाहरे त्वरि बत् नाप लिमबती, तसरदम् चितमेव कर प्रमेटे प्राप। यत् वसाद मा कुबपाशः विपत्कम रुपैः पाः रजभिः निगडिता बता हिरे चिमा पाविना वति शेषः // 12 // मिति / नाच! का निरा बरे मनोय भावः पवनं भनोः पर्वतपतमलानाद, मपातलबटोपरिब पतनम् पाककृति रति, ततः पारचात् बखां व वाडि मेह परमातिमानितमिति भावः तत् पशुपः परराषen मनितम् / वं ते तव पालतिः दुर्योधा वर्षः, पति पादपूरपानयवम् / बता पायते : गुररांप बहावपि नशे भरपतिः शारः साचात् स भपः परवालापति भार विटतिपचं विचार बार प्राप्तः। बोष भ E

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68