Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ काव्य संग्रहः / ग्रहीतु त्वां प्रेमामिषपरिवृतं चित्तवड़िश महामीनं विष न्यधित रसपूरे मम सखी विवेकास्थ छित्वा गुणमय तदग्रासि भवता . हताधियं किं वा शिव शिव ! विधातु प्रभवति // 28 // वराकीयं दृष्टा सुभग ! वपुषी विभ्रमभरं .. तवाभ्यर्स भेजे परमकुतकोलासितमतिः / तिरोधाय स्वाङ्ग प्रकटयसि यत्त्व कठिना तदैतत् किं न स्यात् तव कमठमूर्तेः समुचितम् // 129 // शांत ति क्रमवशात् क्रमेण परोनगरान् परिजनान् समये ति भावः बनींव तोयित्वा पुमस्तय वानरमथनव निबटे बोन घटुभित्रः प्रकटितः यः प्रपयः तेन पटलं पृष्ट यी तथा दशभिरवतारैः मीन कूर्नाटिभिः विचमिता विजृम्भितां कचाम् पाचवीचा! कथय / 127 // पहीतमिति / मम पो महामीनं त्वां पहोत धर्नु रसपूरे रागप्रवाहे प्रेम एव चामिषं . मांसादिरूपं तेन परिष्कृतम चाटतं चितवड़िशं मनोपं वड़ियं शिम सत्वरं न्यधित निश्तियती मिक्षि. प्रवतीत्यर्थः / बध अनन्तरं वड़िशक्षेचात् परमित्यर्थः भवता विवेकान गुणं सूर्व छित्त्वा तत डिजम बयासि ववक्षितम् / शिव शिवेनि खेटे, हताशा स्यं मम मखी किंवा अतःपरमिति भाव: विधात कर्त प्रभवति गको नि ? न कि मोत्यर्थः / 128 // वराकीति / हे सुभग ! इयं वराकी तपस्विनी अनुकम्पाति भाव: वपुषः शरीरस्य विचमभरं विवासातिशयं दृष्ट्वा परमेय माता कुतकेन उल्लासिता मतिः यस्याः नचाभता सती तव अभ्यम् सानिध्वं भेने मिधे थे / किन्तु त्वं स्वान व शरीरं तिरोधाघ पायित्वा यत् कठिनतां प्रकटयसि, तत् र कमठमने लव समुचितं सम्यक् चितं किं न स्यात् पित्त वा बेल्ट थंः / 25 /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/76d4ae2a1c2fc15416a1e466c14982245fada25efc88d415e093fd08d0fa4478.jpg)
Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68