Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 61
________________ हंसदूतः / संदा कंसारात ! मुरति चिरमद्यापि भवत: स्फ टं क्रोडाकार वपुषि निविड़प्रेमलहरी / यतः सा सैरिधी मलयरुहपकप्रगयिनी त्वचा कोड़ीचको परमरभसादामदयिता / 1. / चिरादम्त ता नरहरिमयी भूत्तिरभितस्तदीयो व्यापारम्तव हि न ययौ विस्म तिपथम् / विनीतप्रहादस्त्वमिह परमरचरितप्रयुक्तो यह यः परहदयभेदं जनयसि // 131 // यदात्मानं दादगणितगुरुर्वामन ! मुदा. भदेति / हे कंसागत ! अद्यापि भवन: क्रोडाकारे पराकी वधि निविड़ा बना प्रेमवती मटा मततं चिरं व्याप्य स्फट मुव्यक्तं वचा तथा स्करति राजते, यतः पया मलयापरणयिनी चन्दनारामा सा सैरिन्धी नारी पृथिवीत्वधः। परमरममात् परमपूर्ण यात्मनः बस दायता प्रणयित्री सत्येति भावः क्रोडीके कोड़े बना // 10 // - चिराटिति / नरहरिमयी नृसिंहरूपा सि चिरात् पन्तभता मनसि बम्ना तति शेषः, यिन: नटीयः नरहरिमम्बन्धीबयः व्यापारः क्रिया नब यिनि पधं न ययौ / यत् . यतः विनत: मानिन्वन : मलाटः येन तधोक्तः पक्ष विनीत: पपनीतः प्रसाद प्रकटानन्दः अनामिति भार: बेन तादृशः त्वम् स संसारे परम् सम् चक्र रम् बनिहर यत् चरितं सदयचरितमित्यर्थ: तेन प्रयुक्त व्यापारितः नहर रति यावत् प्रसादं प्रनीति भावः / पक्ष परमेष करेण निरेष परितेन अथवा परं कायम थक रख परितेन दुराचरणेन प्रयुः मन भयः पुनः पूर्वमहरराजभेटस कतत्वादिति भावः परेषां माशानामांत भारः दवभेदं विदार बनसि रोषीत्यर्थः / 131 // बदिति / हे वामन ! प्रियसखी बनवा सौन्दर्यातिशय

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68