Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 63
________________ इंसदूतः। निरानन्दरा गावचिरमुपहता दूषणकुलैः सरायन्ते सद्यो रघुतिलक ! गोवईनतटाः / विराधत्वं घोषो जति भवदीयप्रवसनाद इदानीं मारीचः स्फुटमिह नरीनर्ति परितः / 124 // प्रपत्रः कालोऽयं पुनरदयितुंरासमननै. विलासिबद्यापि स्फुटमनपराधा वयमपि / वितन्वानः कान्तिं वपुषि शरदाकाशवनितां कवं न त्व सौरवन ! भवसि वृन्दावनमिदम् // 13 // परमासामिति म वेति विकरपात संशवमयामेत समुदावार्थ: . . निरानन्दा रति। रातिबा राम ! गावः धेनवः पचे प्रधिको प्रदेशाः दूषकः दोषसम हैः चापत्तरिति भावः पोदाराचन्दः, चिरं दोकानम् उपनाः कर नमिता: पचे उपद्रताः / नोवईबतटा: मोवईनगिरिप्रदेशाः खरायन बोशा र चाचरन्ति पक्षे चराखराक्षसात् चाचरनि / भवदीयअपनात् तव प्रस्थानात् घोषः गोगुलं विराधत्व राधान्चत्वं पचे नदासराक्षसत्वं ब्रजति गच्छति / दानीम् र टन्दापने परितः समन्मात् मारोचः परीचयः पचे नागराक्ष, भारोपः पारोभवमिति वार्यः, देवानामपद्वादिति भावः / मारीचन्दात् पर. तो: कि पाच ते भारीचपरमलतेः जीवत्वे 'प्रथमैकवचनम् / मट नरोनत्ति पुनःपुनः त्यति प्रभरतीमधः / 10 / मपचरति / विवाधिन् रीरध्वज बबरेव ! न: राम : रायमेवमः रामक्रीड़नैरिति बापत रविता पसावन पर कारः मपनः वामतः रातोडारमयोऽयसपस्थित / रति भावः अद्यापि रदानी क्याप सुरम् परपराधाः पातापराधाः पन्च

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68