Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 54
________________ 4 बाव्यसंग्रहः / बलिन्दे कालिन्दीवमवसरमौ कुलवंसतेवसन्ती वासन्तीनवपरिमलोहारचिकुराम् / त्वदुसङ्गे लीना मदमुकलिताची पुनरिमां कदाहं मेविर्ष किसलयकलापव्यमनिनी / 115 // धृतानन्दा वृन्दावनपरिसरे भारनियाविलासोनामेन अधितकवरीभ्रष्टकुसुमाम्। तव स्कन्धोपान्त विनिहितभुना गोपरमकदा कुच्चे सीना रहसि विहसियामि मुमुखीम् // 116 सो शिचितपतो। मोपोनपरतिगुरो ! तदारयात् तब मान.. परारबाद चारपात् बो मत्सखी वापिसाबणापि तव बसेव चारा नवेन य: सरः बन्धनम् काविनपिति वावत् देर रमसम् बामन्दं निर्भरं बम्बम् यथा नया - बेभेन प्राप बबिन्द रति / कदा बहं किसयबापयननिमो नय. पहानिधयेन बोजगन्नो मतो बासिन्दीकमनसरी बसमारोत्रसामधे अजामतेः निखटास पाचन्द बाममो बसन्ती वामन्तीनां माधवनामानां व परिमौरभम् उपिरतीति तथोत्राः विकराः शाः बसाः वयोको माधोखताकुसमवचितशामिति भावः तव सत्य को न सिता भदेन मद्यपान गौभाग्यगयेंचवाचित चिते बक्षिणी बा तथाभताम् रयां पत्नी पुनः सेविषं परिवरिष्यामि / 15. तानन्दामिति / कटाई कने जीना निम्तखिनेवः पृन्दावनपरिसरे शारदो शरवबाटोना या निशा सस्था वो विवाद: रस्तोता नस उसासेन कृतः अनिता भानन्दो यथाः बां, अधि. नायाः कार्थाः केशपागात धानि विच्च तानि कुलमानि बसाः मोड़ा, तब सन्योपान्त खन्ध मानदेश विनिहितो विधोग

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68