Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ हंसदृतः। 481 सदुत्तिय क्रीड़ावति ! निविड़मुक्तालतिकया.. बधानेनं धूर्त सखि ! मधुपुरौं याति न यथा। इति प्रेमोन्मीलनवदनुभवारूढजडिमा सखीनामाऋन्दं न किल कतिशः कन्दलयति / 112 // अहो कष्टं बाल्यादहमिह सखी द्रुष्टदया . मुहुर्मानग्रन्थि सहजसरलां ग्राहितवती। तदारम्भाद् गोपीगणरतिनुरी ! निर्भरमसौ न लेभे लुवापि बदमलभुजस्तम्भरमसम् // 114 // मत छित, पुरः अपनः पश्य, सरक्रीड़ासिन्धुः वामक्रोडारमम. गर : मोऽयं ते तव ययस्य : स्मिलस्य सधारमणा माधुण उन्म - टम उत्फ वहनं बख तथा नः अभिमते रहे परीरम्भे यातिगने र नमो वेमो हर्क वा यख तादृशः मन् भजो सम्भाविव महवादति भावः नयोः सामात् मां प्रति प्रक्षेपजनिष्यमाणानन्दात् हेलो: मयि बन्ध कसम क्षिपांत राजमार्गामांत भावः // 112 / ____ तदिति / हे कोड़ावति! मार! तत् . तचात् उत्तिष्ठ, निविड़वा सान्या मुक्तावनिकया मौक्तिक हारेण एनं धुत बधान, वंधा मधपुरी व यात न अन्तु क्रांतीत्यर्थः / रतीत्य प्रका उम्मीचन् रभवन् सः भवदनुभव: धमजतिं बटोयमाचरमिति भावः नेभ वारदः जातः जाडमा जाचं मोर इति वायत् जबाः तथाभना सती कांतगः कांतवार सखोनाम बखामिन भायः नाक्रन्दन किन कन्दल यांत भैव वई यांत ? थपित सततमेर बन्दन्यत्रीत्यर्य: // 13 // हो त / अहो का कष्ट, दुष्कृत्या बई वाखात जैशयात सेयमार स्यात्वर्थ : चारभ्यार्थे पञ्चमी / र वृन्दावने मानसरना स्वभाव सदों सड़ः पुन:पुनः मानपन्त्रिं पाहत
Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68