Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 56
________________ 466 काव्यसंग्रहः / . मुदा क्षेमं पृजिदमुपहरेथा मम वचः / चिरं कंमागते करमि सहवासप्रगायिनी : किमनामेणाची गुणवति ! विमम्मार भवती // 118 // इदं किं वा हन्त स्मरमि रसिके ! खण्ड न रुपा परीताङ्गी गोवईनगिरिनितम्ब मम सखी। भिया संघान्ता यदिह विचकर्ष त्वयि बलाद ग्रहीत्वा विनश्यन्नवशिखिशिखं गोकुलपतिम् // 12 // तः सम्भाषेथाः श्रुतिमकरमद्रामिति मुदा भवत्यां कर्त्तव्यः किमिति कुशलप्रश्नजडिमा। मच्छन्तः भृङ्गाः यस्यां तादृशीं वनमाला लष्णकण्ठति मोमिति गायः सदा यानन्देन 'चोमं कुशलं पृच्छन् मन् इदं मम वच: उप. रेयाः अछि। किमित्याह चिरमिति, हे गु गावति ! भवतो कमारातः कृष्णस्य चिरम् रमि यक्षमि.मयासेन यथा त्व यससि तथा इयमपि वसतीति भावः प्रणयिनीम् एनाम एग्पाक्षी मृगनयनां राधां किं कथं विसरमार विस्मृतवती असि // 116 // रमांत / हे रसके ! मम मखी खण्ड नरुता अन्यामग. जनितेय कोपेन, जातेऽन्यासङ्गविकते खण्डितेयाक पायित मम्मटः / परीताङ्गो युदेहा मती र गोबई न गिरेः नितम्ब मेखवायां . भिया भयेन सम्मान्ता चकितनेत्र विमायनी नवा शिखिन : मय. रम्य शिक्षा यात् तथोक गोकुलपति ग्टहोवा रसात् त्वयि यत् विकर्ष साकटवतो, इदं किं वा स्मरसि ? हन्त खेटे // 12 // - तत रति / ततः वनमालापनानन्तरं सुटा हर्षेण श्रुतिमकर. सट्रा कांस्थतमकरभ षणम् इति सम्भाषेथाः शाल पेः / भवत्या त्वय कुशवाजांडमा मङ्गलपन नाद्य मूर्खत्वांमन्य किमिति. * कथं

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68