Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 55
________________ सदूनः / 425 विदूरादाह काममुपयामि त्वमधुना पुरस्तीरे तीरे बसब तुलसीपञ्चवमिदम् / इति व्यावादेनां विदितभवदीवस्खितिरह कदा कुच्चे गोपीरमण ! गमविवामि समये // 11 // इति श्रीसारे पदकमलयोर्गोकुचकथां निवेद्य प्रत्येकं भन परिजनेषु प्रचयिताम् / निबारे कादम्बीमहचर ! वहन् महनतया समात्युचः प्रेमप्रवचमनुवग्राह भगवान् / 118 मिनदाङ्गों हंसीरमर! वनमाला प्रथमतो चर्षितो. भुवो बवा नाहीं अमुची तवामी नोपरपनों रहरि खाने विहसिष्यामि ? | 16 // विदुरादिति / गोपीरमर ! बदाई का विदिवा भवदोवा सिनियंबा धोका छेखि भवन्न मारतीवर्षः विदुराद अषम् बारम् उपयामि नमामि, त्वम् अधुना पुरः पपतः बोरे तौर पर दीप वरीपन बरव सञ्चिल इतीत्वं बावात् वात् एनां मतमी समये मतभभाविति भावः नम. विवामि मेघविधामि ? // 17 // रतीति / के कादम्बोपार! मराजीवडम! निखाने बहमतवा पचतवा वन बादम्बीमिति शेष: मन् स्तोत्वं जीपंगारः सपा पदकमायोः पादपद्मयोः गोकुवधा निवेद्य प्राय परिजनेष वदोगेष्विति भावः प्रवितां भव मा / कमिबाति , भगवान् कणः प्रेम प्रवयं प्रणयपरावचम् चतुझा पार, स : वाति उवति मानोति / एत होत्यकरचे तव भाविनी उनांतरिति भावः / 118 // मिसीमिति / चीरमण ! प्रथमतः पादौ मिनमः

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68