Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ 487 हसबूतः। चिस्मेरा या त्वं रचयसि बलाचुम्बनकलाम् अपाङ्गन स्पृष्टा सखि ! मुररिपोर्गण्डकुहरे / 121 // निवासस्ते देवि ! श्रवणलतिकायामिति धिया प्रयत्नाखामेव प्रणयदया यामि शरंगम् / परोक्ष वृष्णीनां निभृतनिभृतं कर्णकुहरे हरे: काकून्मियां कथय सखि राधाविधुरताम् // 122 // परीरम्भ प्रेम्णा मम सविनयं कौस्तुभमणी ब्रुवाणः कुर्वीथाः पतगवर ! विज्ञापनमिदम् / अगाधा राधायामपि तव सखे ! विस्मृतिरभूत् कथं वा कल्यासं वहति तरले हि प्रणयिता / 123 // पतयः कुशनदर्शनेऽपि कुचलनः मखविवपितमिति भावः / किं तत् कुशवमित्याह रचिलरेति, हे सखि ! रुच्या कान्त्या मेरा हसन्नोवेति भावः वा त्वम् अपाङ्कन स्मृष्टा सती सररिपोः कणख गणकुहरे कपोनाभ्यन्तरे बलात् हठात् चम्बनकलां चुम्ब नशिल्प रचयषि करोषि, इतः पर कुमलं किमिति कुशवप्रने जाद्य मिति भावः // 21 // __निवास इति / हे पखि ! देवि ! पचतिकायां श्रोत्रलतामा ररिति शेषः ते तव निवासः स्थितिः, इति थिया बुद्ध्या प्रणयः हटये वखाः तथाभता सप्रणयमिति भावः अहं प्रयत्नात् त्वमेव न वन्यमित्वन्य व्यवच्छेदक एवशब्दः / शरणं यामि नछामि / त्वं वृष्णीनां वादयानां परोक्षम् असाक्षात् नि निभृतम् अतितिं बथा तथा हरेः रुष्णस्य कर्णकहरे कान्मित्रां पिनवपूर्णमित्यर्थः राधायाः विधुरतां कातरतां कथय // 122 / परोरामिति / रे पतगवर! पक्षि! बौखमपी परियक्षःस्वसिते इति शेषः मेम्पा मम परीरम्भम् पानि
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/99665538b89f256fd785f5ee12f9706f2248790a265a633bf20b70989c428b88.jpg)
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68