Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ 402 काव्यसंग्रहः। - - रलीकामर्षेण भ्रमदविरलभ्र रुदचलम् / कचाकष्टिक्रीड़ाक्रमपरिचिते चौर्य चरिते हरितन्धोपाधिः प्रसभमनयां गिरिदरीम् // 11 // कदाचिदवासन्ती कुहरभुनि धृष्टः सरभतं हसन् पृष्ठालम्बी स्थगयति कराभ्यां मम दृशौ। दिधीर्षों जारीयं मयि सखि ! तदीयाङ्ग लिशिखां न जाने कुत्रायं व्रजति कितवानां कुलगुरुः / 111 // अतीतयं वार्ता विरमतु पुरः पश्य सरले ! वयस्यस्ते सोऽयं स्मि तमधुरिमोन्मृष्टवदनः / भुजस्तम्भोलासादभिसतपरीरम्भरमसः / स्मरक्रीड़ासिन्धुः क्षिपति मयि बन्धककुसुमम् // 112 / कैशे स्वगिता गोपिता सुरलो यया तादृशो मतो अलोका. मग अस्तिथेयेवा थमन्ती घूर्णमाना अविरला घना व यंस्थाः तथोक्का गनः मन्द मन्दम् उट्चल प्रखितामि। ततः कचाना केशानाम याटिराकर्षणं तया या क्रीड़ा तस्याः क्रमः नियमः परिचित: विदितः यस्मिन् तादृशे चौर्य चरिते लब्बोपाधिः सब्ध. प्रतिह: नवनीतचौयं च प्रसिह त्वादिति भावः हरिः प्रमभं बचात् / मां गिरिटरों पर्वतगुहाम् अनयत् || 11 // कदाचिदिति / हे मखि ! कटाचित् कितवानां धनांना जबगुरुः पृष्टः चपलः वयं हरिः वासन्तीकुहरभुवि नवमल्लिकाभ्यन्तरदेशे हमन् पृष्ठालम्वी पृष्ठदेशमागतः सन् कराभ्यां मम दृशौ नयने स्थगवति तिरोधत / मानेष्य सेय मित्यर्थः यथा तथा मयि तटीयाहुविगिखां तस्याङ्गुलपभागं दिवीपों धर्नुमिच्छो मत्वां कल व्रजति नच्छति, न जाने / 111 // बतीतेयमिति / हे सरले / इयम् अतीता गता वात्तो विर
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8500f31aa89f78e79bc74b8475dbaaf1304abe98f10beab1f62da55fc211b9f6.jpg)
Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68