Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 33
________________ हंसनः। समीपे नीपाला विचतुरदला हन्त गमिता .. त्वया माकन्दस्य प्रियसहचरी भावनियतिम् / इयं मा वासन्ती गलदमलमाध्वीकपटतीमिषादने गोपीरमण ! रुदती रोदयति नः // 67. प्रसूतो देवक्या मुरमथन ! यः कोऽपि पुरुषः स जातो गोपालाभ्युदयपरमानन्दवसतिः / तो यो गान्दिन्या कठिनजठरे सम्प्रति ततः समन्तादेवारत शिव शिव गता गोकुलकथा // 68 // / कपिखाधेतः अधोभारस सनभार यास्फ रणेन सम्यवई नेन यः गरिमा गौरवं तेन बाक्रान्त नधनं कटि पुरोभागः यस्याः तथाभूता बभूव / 36. ... समीपे इति / हे गोपीरमण ! नीपानां. कदम्बानां समोपे विचतरदवा निर्गतविचतरपना वासन्नी माधवीलता त्वया मा. न्दम चतस्य प्रियसहचरीभावे नियतिं खिति गमिता प्रापिता, न खेदे, सेयं वासन्नी बये असा समचमिवर्षः गवती चरन्नो .चमा वा माध्वीकपटलो मकरन्दराजिः सा एव मिर्ष व्यासः तमात् रहती. सतो नः बचान् रोदयति ऋन्दवति / पप गिबधारः 67 // .. प्रस्तूत रति / हे सुरमधन ! हरारे ! देषकयाः प्रयतः वः गोपि पुरुषः, सः भोपानानाम् चभ्युदयख परमानन्द ति: सामम् तेन गोपाना बभ्यु टबं परमानन्दा नोवा रवि माव।। कामान्दिन्था कठिने जठरे उदरे इतः, सम्मति नतः तसात् पा. रादित्यर्थः समन्तात् एव मोकुवस कचा वार्ता असमता ना प्राप्ता का रेणेव गोजवं विश्वमिति भावः। चिव शिवेति दसूचकम् / 680

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68