Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 38
________________ काव्यसंग्रहः। यदर्थं दुःखाग्निदहति न तमयापि दयान् न यस्माद् दुर्मेधा सवमपि भवन्त दवयति // 78 // विवक्राहो धन्या हृदयमिव ते स्खं वपुरियं समासाद्य सौर यदिह विलसन्ती निवसति / ध्रुवं पुख्यमशादजनि सरलेयं मम सखी प्रवेशस्तवासीत् क्षणमपि यदस्या न मुलभः // 8 // किमाविष्टा भूतैः सपदि यदि वा क्रूरफणिना क्षतापमारेण थुतमतिरकस्मात् किमपतत् / इति व्यग्रेरस्यां गुरुभिरभितो वेणुनिनदश्रवाद विभ्रष्टायां मुरहर ! विकल्पां विदधिर // 80 / किंवा वाचः पशव्यः, बसौ भन्दा मदा भत्मणी र वृन्दावने परं के निजदोषात विधरतां व्याकुलता ययौ / वदथं वस्य भवत: निमित्त दुःखाग्निः दहति कि तापयत्व, . दुर्मेधा दुर्गतिरिवम् बद्यापि यमात् तं भवन नवमपि बल्पमपि हृदयात न दवयति न दुरीकरोति / हदवासव दूरीकरणे न तस्याः समापः, भाव तत् कर्तु मयतीशी विधुरा जातेति भावः // 7 // .. विवति / बहो लिगका विषु स्थानेष वक्रा कुजेबान धन्या पुण्यवती, यत् यतः रयं विवका रह मधुरायां हटवमिव ते नव वं वपुः शीरं लिभामिति भावः समासाद्य प्राय बचन्द विपन्नी विहरनी सती निवसति / रयं बम सखी मुख पंथात् सस्तक्षयात् सरखा बजनि माता, ध्र वम् उत्प्रेचे, पन्चे शारे ध्र वं मायोनूनमित्येवमादयः। उत्प्रेक्षावाचकाः भन्दा ब. पन्दोऽपि वायः॥ रति दर्पणः / बत् यतः अखाः ममताः नल भवरायां तब हदये वा क्षयमपि प्रवेशः न सबभापासीत् // 7el किमिति / हे सुरहर ! बयां मत्सखा राधायां वेषमिन

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68