Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 46
________________ काव्यसंग्रहः / स चेन्मुक्तापेक्षस्त्वमसि विगिमां तूलशकलं .. यदेतस्था नासानिहितमिदमद्यापि चलति // 6 // मुकुन्द ! भान्ताक्षी किमपि यदसाल्पतशतं. विधत्ते तहतुं जगति मनुजः कः प्रभवति / कदाचित् कल्याणी विलपति बदुनाण्ठितमतिस्तदाख्यामि स्वामिन् ! गमय मकरोत्तंस सविधम् // 87 अभूत् कोऽपि प्रेमा मयि मुररिपोर्यः सखि ! पुरा पराद धर्मापेक्षामपि तदवसम्बादलघयम् / ' तयेदानौं हा धिक् समबनि तटस्थः स्फुटमहं . भजे लजां येन क्षयमिह पुनर्जीवितमपि // 18 // मम सना नवनवा गहना मान्द्रा प्रणय नहरी प्रेमवीची बना इन्त खे। म त्वं चेत् यदि सकापेक्षः निरपेक्षः असि तादृश पर. हितो भवचीत्यर्थः तदा दूमा मत्सखी धिक्, यत् यतः एतथाः समयाः तुला कवं ठूलखण्हनिभमिति भावः इदं जीवनमिति शेषः नामानिहितं नासिकायपत्तीति भावः नत् अद्यापि चलति नाद्यापि घिरा दयनिति भावः // 6 // .. जन्दति / हे स्वामिन् मुकुन्द ! धान्नाक्षी धूणितनयना भोत्रादिति भाव: इयं यत् स्वसङ्कल्पित तं कदापि मनसा न चिन्ति। तमिति भावः यत् विधत्ते करोति, जगति कः मनुष्यः तत् वक्त प्रभवति समर्थो भवति ? न कोऽपीत्यर्थः / कल्याणो सङ्गल नबी . इयं कदाचित् उत्कण्ठि मतिः सतो यत् बिल पति, तत् व्याख्यामि कथयामि, मकरोत्तमस्य मकराल तस्य कर्णयोति भावः सविधं हमीपं गमय प्रामयं तत् राखिति भावः // 17 // बभादति / हे सखि ! पुरा सुररिपोः हष्णस मयि वः कोपि प्रेमा अभूत, परात् अत्यन्चात . तस मेम्णः अवलम्बात्

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68