Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ हंसदूतः। 485 स्हाधीना शौरे ! मम सहचरी रक्षितवतो / अतिक्रान्त सम्पत्यवधिदिवसे जीवनविधौ / हताशा निःश वितरति दृशौ चूतमुकुले / 84 // प्रतीकारारम्भनयमतिभिरुद्यत्परिणतेविमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः / अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौ बलादद्य मावानवति भवदाशासहचरी // 15 // प्रये रासक्रीडारसिक ! मम सख्यां नवनवा पुरा.बद्धा येन प्रणयवहरी हन्त गहना / हवं तस्मिन् वा स्प.हा अाशा तसा अधीमा सती विपत्तिभ्यः दुःखेभ्यः कयमपि प्राणान रक्षितवती / सम्पति अवधिदिवसे अमिन दिने मया,खागन्तव्य मिवि त्वया निर्णीते दिने अतिक्रान्त' गते मति जीवनविधौ प्राण न व्यापारे हवामा मतो चनसुकुले बाम्राङ्करे नि:शक यथा तथा दृशौ नंबने वितरति निक्षिपत्ति / चतमुकुल बातो. बोद्दीपकत्वात् तद्दनेन थीघ्र मरनामजदग्धा प्राणान् त्वज्ञानीति धियेति भावः // 6 // प्रतीकारेति / केवलम् लौ भवदाशानइचरी भवत् प्राति वासनारूपा सखी प्रतीकारच बारम्भ करणे लथाः याः मत यः ताभिः बत् उदयं गच्छत् परिण परिपाकः येषां तैः कथमपि न प्रति शक्यति स्थिरमतिरिति यावत् परिजनैः अस्माभिरिति भाव! पिसाबा: सकायाः व्यक्तं स्फुटं सरस्य कामय यत् कट्न पीड़ा नमाजः तद् युनाया इत्यर्थः कुवलयदृशः नीलोत्पलाच्याः राधायाः' सङ्गम् अमुञ्चन्नो बन्यजन्ती अद्य इटानी बलात् बलमाविन्य प्राणान पबति रचति // 15 // पये इति / पये राबक्रीडारसिक। वेन त्वया पुरा पूर्व
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d0089111c63c0c91351a63bd2c1c3f4a08ad4a3e0ef53a6e820be003e2909087.jpg)
Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68