Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ 484 काव्यसंग्रहः / गुरोरन्तेवासी स भजति यदूनां सचिवतां सखी कालिन्दीयं किल भवति कालस्य भगिनी / भवेदन्यः को वा नरपति पुरे मत्परिचितो दशामस्याः शंसन् यदुतिलक ! यस्वामनुनयेत् // 82 // विशीर्णाङ्गीमन्तव्रणविलुठनाटुकलिक्या परीतां भूयस्या सततमपरागव्यतिकराम्। परिध्वस्तामोदां विरमितसमस्तालिकुतुकां विधी ! पादस्पर्शादपि सुखय राधाकुमुदिनीम् // 83 / विपत्तिभ्यः प्राणान् कथमपि भवत्सङ्गमसुख * गुरोरिति / हे यतिलक ! म गुरोरन्ने वामी गृहस्पति शिष्यः उद्धव : यदूनां यादवानां सचिवना मन्त्रिता भजति करीति, इयं मखी कालिन्दी यमुना कालख वमय भगिनी किन भवति, यतः धन्यः को वा नरपतिपुरे मधुपुरे मम परिचित : विदितः भवेत् ? यः कस्याः मत्सख्याः दशा शंसत् कोत बन वाम यनुन येत् विनयेन वोध येत्, न कोऽपीत्यर्थ: // 2 // यशीणांनोमिति / हे विधो चन्द्र ! गोकुलस्यति शेषः, अकई यस सन्तापय व्यनगतकीटादिक्षतस्य च विलुठनात् विशेघेणाविर्भावादिति भावः विशोङ्गिी विध्वस्त कलेवरां, सततं भवस्था महत्या उत्कतिक या उत्कण्ठमा तरङ्गण - परीनां युकाम सान्दोबिताच, अपरागव्यविकरां विरागपुणों व प्रभारहिताच, परिध्वनामोदां निरानन्दां सौरभम्पून्याञ्च, विरमितं निति तं समतानाम् बागीनां सबीनां शतकम् पानन्दः यया तादृशी, विरमितं समस्तम् बीनां धमराणां कुतकं यथा बथोनाच, राधासदिनों पादस्य चरणस्य किरणय यादपि मुख्य सखीकर / 63 / विपत्तिभ्य इति / हे शौरे ! मम सहचरी भवतः सङ्गमे यत्
Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68