Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ हमदूतः। 488 रणद्भङ्गवेणीसुद्धदि शरदारम्भमधुरे वनान्त चान्द्रीभिः किरणलहरीभिर्धवलिते। कदा प्रेमोद्दण्डस्मरकलहबैतण्डिकमहं करिष्ये गोविन्दं निविड़भुजवन्धप्रणयिनम् // 103 / मनो में हा कष्टं ज्वलति किमहं हन्त करवै म पारं नावारं किमपि कलयाम्यस्य जलधेः / इयं वन्दे मूर्दा सपदि तमपायं कथंय मे परामृश्य यस्माइतिकणि कयापि परिकया // 104 / प्रयातो मां हित्वा यदि विबुधचूड़ामणिरमौ प्रयातु स्वच्छन्द मम समयधर्मः किल गतिः / रदिनि / कटा यई रवन्तीनां गुञ्जन्नोमां भङ्ग पोना सहदि बान्धवे, शरदः बारम्भेग प्रष्टत्वा मधुरे मनोहर, चान्द्रीमिः चन्द्र सम्बन्धि नीभिः विरणबहरोभिः पयखारनैः धषिते बनान्ने वनमीमाया, प्रेम्णा उहहः उद्भटः परः चामों या ताणे हे वैतण्डिकं वितण्डावाटिनं गोविन्द, निविड़न भजेन यः बन्धः तय प्रथयिनं करिष्य // 101 / / मन त / हा कष्ट, मे मम मन ज्वति, न दे, यह किं करवे, पख जनधे : विरहावस्ये वि भावः पार न पारं न किमपि कस्यामि नामधारयामि / रयमहं विपत्मागरपमिता 1 शिरमा -वन्द मणमामि त्वामिति शेषः. तर यं मे मह्यं *थय, यस्मात् उपायात् यसपावमात्रियेवः चरिचापि तिअधिवा विनोदलेशन परामध्ये सो बपि विनोदं बम रति भाषः / 10 // मयाब इति / बाँद विबुधाम देवानां चड़ामणिः यसो क्षणः
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4c5c6799767acab9a6cdc14cb32eb8516b3a15b1cf185e14c54bc2298b371739.jpg)
Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68