Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown
View full book text
________________ 465 काव्यसंग्रह। सदा कंसाराते ! भजसि यमिना नेवपदवीम् इति व्यवं. सज्जीभवति वमनासम्बितुमपि 87 // मुरारे ! कालिन्दीसजिलचसदिन्दीवररुचे ! मुकन्द ! योवन्दावनमदन ! वृन्दारकमणे / वजानन्दिन् ! नन्दीश्वरदयित ! नन्दामज ! हरे ! सदेति क्रन्दन्ती परिजनशचं कन्दलयति / 88 . समन्तादुत्तप्तस्तव विरहदावाग्निशिखया छतोहेगः पञ्चाशगमृगयुवेधव्यतिकरैः। तनूभूतं सद्यस्तनुवनमिदं हास्थति हरे ! हठादद्य खो वा मम सहचरी माणहरिणः // 8 // योगिनामित्वचः समई नियमति, इति वखा गुरुतरममापि या योगं कलयति अभ्यसनि ननमुमचे। परा बधिया वाटे. न्द्रियनियहवतां नेलपदवों मजपि नवमनोचरो मानि रति हेतोः यमम् पायोन्द्रियनिपहम् बन्न कमिति ध्वनिः / वासम्मिवर थायितमपि सन्जोधपति बनते र व्यतम् उपक्षे / 80. ___ मुरारे रति / हे सुरारे ! हे बोष्टन्दावनमदन ! हे घन्दारक मणे देवरुणे ! हे ब्रजानन्दिन् मोजवानन्दन ! हे नन्दोपाररचित हरवल्लभ / हे मन्दात्मब! हे रे ! सदा रति क्रन्दन्नी बनी परिजनानाम् असा एवं शोक सन्दरति ईवति / 88 . ___ समन्वाहिनि / हेहरे ! मा विरहदावाग्निशिखया बमबार उत्तप्तः समापित इति वापत् पधारामः परः काम एष बमयुः व्याप: बस रेधातिवरैः परप्रहारसम हैः कतोगः बनिबपीड़ा मम पहचर्या मापारियः हठात् परमा बद्य भो वा वर्ग कशीभूतम् पतिथीपतिवर्षः रदं तनुवनं घरोरारख पद्य कटिकि हारति त्यसति // 6 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c029134a4b158f77427a0006fa8f28c193ba9d891ab1b767fbd374030f56e8e7.jpg)
Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68