Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 43
________________ 483 पयोराधिस्मीतविषि हिमकरोत्तंसमधुरे दधाने दृग्भङ्गया स्मरविजयिरूपं मम सखी। हरे दत्तखान्ता भवति तदिमां किं प्रभवति स्मरी हन्तु किन्तु व्यथयति भवानेव कुतुकी // 20 // विजानीषे भावं पशप-रमणीनां यदुषते. ! न जानीमः कस्मात् तदपि वत मायां रचयसि / समन्तादध्याम यदिह पवनव्याधिरलपद बलादस्यास्तेन व्यसमकुलमेव द्विगुणितम् // 1 // पयोरायोति / हेर! पन सखो पयमा दुग्धानां राशिः सम्हः तहत स्फीताः प्रहाः विषः कान्तयः वस्य तथाभते धवलपाये इत्यर्थ : हिमवरचन्द्र एक उत्तंसः शिरोभूषणं तेन मधुरे ममो. रे चन्द्रयेवरे रति यावत् . यो चाटनेलस्य भङ्गमा विकारेण भारविजविरूपं दधाने धारवति हरे दत्त बान्न मनो यया तथा. ना भरति, तत् तचात् अरः कामः मां ममखों स्मरहर मे वि. गोमिति भावः ह किं प्रभवति ? ममथों भवति किम् ? नवे. मार्थः। किन्तु इतकी बोतकवान् एतादृशावस्थायामपि परिहाम.. शील इत्यर्थः भवाने व्यथयति पीड़यति || .. _ विजानीने इति / हे यदुपते ! त्वं पशुपरमवीनां गोपालमानां भावम् बाययं विजानी विशेष बुध्यसे / तदपि कमात् मावां बसना र यस बरोघि, न नानीमः वन खेदे / पवनव्याधिरजयः र समन्नात् यत् अध्यात्म परमाता रत्वम् अधिकत्व अलपत् कृष्णः परमामा, तस्मिन् भक्तीभिर्मानब बहिन कार्या रसादिरूपमकथयत् देन अध्यात्मवादेन असाः मतमख्खा: बचात् बेगे. व्यसन कुनमेव शोकानचम एर हिगुपितं हिराष्त्तम् / तान परमात्मना लष्ण। नाह पनि पिति भाव:

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68