Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 40
________________ काव्यसंग्रहः। पशूनां पातारं भुवगरिपुपनप्रणयिनं मरोहर्षिकी निविड़धनसारा तिहरम्। . सदाभ्यणे नन्दीखरमिरिभुवो रारसिकं भवन्त कंसार ! भजति भवदा मम सखी॥ 5 // भवन्त सन्तप्ता विदलिततमालाकुररसैविलिख्य भूभङ्गीकतमदनकोदण्डकदनम् / निधास्थन्ती कण्ठ तक निजभुजावारिमसौ धरनामुनीलनडिमनिविड़ाङ्गी विलुठति // 4 // भावः भवत्रा गिरितां गौरी परिचरति पाराधयति / हिनचाहि बया विधुरा मनीषा बुद्धिः सम्वत सुखय पारचं किमपि न महते बाधारबति / / पूनामिति / हे सारे ! मम सखी भवदात्य त्वत्प्रापये पशूनां पातारं परपति भुजङ्गानां रिपुर्गरड़ः स एव पर वार बसः भुजमरिपुपालः हरिरित्यर्थ: तस्य प्रथिनं खावं परख कामय उर्दिनी होपिनी नाशिनी वा क्रोड़ा बस तपोई निविड़: सान्द्रः यः धनसारचन्दनं तव द्युतिहरं वेतामित्व: सदा नन्दीरमिरिनवोः नन्दिपाययोः अध्यर्षे समीपे रकारसित भर मनति सेवते / 83. भवन्नमिति / सन्तप्ता बसौ मम पसी विदखितय भमर तमाशा रख रसैः ब भाया बतं मटनकोदण्ड वामकार्मुकख कर परिभवः येन तं भवन्त विलख विशेषेख चिवयित्वेत्यर्थः तक चिनितखेति भावः कण्ड निजभजवर स्त्रबाहुमनरी निधासन्नी अर्पविधनी धरण्या. भमो उन्मोचता प्रसरता बडिमा जान निविड़ व्याप्तमित्वः वयाः नयाभूता सती पिठति // 84

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68