Book Title: Hansdutam
Author(s): Rupgoswami
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 37
________________ हंमदूतः / तरङ्गः कुर्वाणा अमनभगिनीलाघवमसौ नदी काशितोष्ठे नयनमलपूरैरजनयत् / इतीवास्था द्वेषादभिमतदशाप्रार्थनमयौं मुरार ! विज्ञप्ति निगमयति मानी न शमनः // 16 // बताक्लष्टिकोडं किमपि तव रूपं मम सखी सक्कद दुष्टा दुरादहितहितबोधोमितमतिः / हताशेयं प्रेमानलमनुविशन्ती सरभसं पतङ्गीवामानं मुरहर ! मुहुर्दाहितवती // 77 // मया वाचः किं वा त्वमिह निजदोषात् परमसौ ययौ मन्दा वृन्दावनकुमुदबन्धी ! विधुरताम् / राक्षवः तामा परिम: सौरमैः दुराचोकं दुर्दशम् अतएव शोकासदम् बन्द दिवसचयं कथं नेष्यति गयिष्यति / 75 // नदीमिति / हे हरारे ! असौ राधा तर / शमनभगिन्या: यहनावाः बाघवम् अभिभवजनितमिति भावः कुर्वाषा मोठे नयनजापूरैः काश्चित् नदीम् बजनयत् / ताव यस्याः राधायाः हषात् भगिनीपरिभवनितादिति भावः माना शमनः अभिमतदशा मृत दशा तत्प्रार्थनमयो विज्ञप्ति विज्ञापनं न निशमयति व योति . . कतारकोड़ामति / हे अरहर ! हताशा दुराया वं बम सखी बता चावया चाकर्षयन क्रोडा येन तथाभतं तव किमयि इषं सात् हट्दा दुरात् अत्यर्थम् अस्तिस्तियोर्बोधेन उझिना पीना मतिर्थशास्तधोना हिताहितज्ञानपून्थेत्यर्थः पतनीय सरमसं सवेगं प्रमानखम् अनुवियन्तो प्रविशन्ती सामानं H पुस पुनः हास्तिवती / 77 // मयेति / हे वृन्दावनकुसुदबन्यो ! इन्दावनचन्द्र! नया वं

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68